पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६३] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । तच्छुक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम् । रक्षेोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः ॥ ९ ॥ तां हारपाशस्य सैदोचिताया ग्रीवां प्रियाया मम सुव्रतायाः । रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि ।। १० ।। मया विहीना विजने वने या रक्षोभिरॉहृत्य विकृष्यमाणा ॥ नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा ॥ ११ ॥ अस्मिन्मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा ।। कान्तमिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम् ॥ १२ ॥ गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् ।। अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित् ॥ १३ ॥ पद्मानना पैद्मविशालनेत्रा पद्मानि वाऽनेतुमभिप्रयाता ।। तदप्ययुक्तं न हि सा कदाचिन्मया विना गच्छति पङ्कजानि ॥ १४ ॥ २११ एवमपि मम देहपातो न जायत इत्यर्थः ।। ८ । तत् | रणायोगात् केनचिच्छिलातलमार्गेण निर्गन्तुमालोकि पूर्वमनुभूतं श्लक्ष्णो मधुरः सुव्यक्तः अर्थव्यक्तियुक्तः | तवान् । सीता तु * प्रेक्षितज्ञास्तु कोसलाः ? इति मृदुः अपरुषः प्रलापो यस्य तत् ॥ ९ ॥ हारपाशस्य | न्यायेन कान्तस्य प्रेक्ष्णातिशयमवगम्य तं पुनः छेश हारमालायाः । सदोचितायाः सुव्रतायाः मद्न्यं |यितुं तच्छिलातलं पूर्वमधिरूढा उपोपविष्टा । तत्र यं स्प्रष्टुमनिच्छन्त्याः । मम प्रियायाः ग्रीवां शून्ये एका- |यं कोणमवलम्ब्योत्थातुमिच्छति तत्तदाक्रम्य मुखे न्ते । विभिद्य रुधिररूपाणि अशनानि पानानि परि- | सलिलमभिषिध्वन्ती स्थिता । वीप्सयैवमवगम्यते । पीतवन्ति । नूनं ।। १० ॥ या विजने वने मया | कान्तस्मिता सहजमधुरहासवती । जातहासा स्ववि विहीना सा कुररीव क्रौभवीव । विनादं मुक्तवती । जयकृतहर्षेण संजातहासा । त्वामाह इतःपूर्व कुत्रापि आयतकान्तनेत्रेत्यनेन तत्काले मदागमनमार्गव्यग्रतो- | पराजयाभावात् अधुना स्रीतोऽभिनवपराजयाद्रामो क्ता ॥ ११ ॥ पूर्व गोदावयौ सीतया सह सरसली- लज्जानम्रवदनोऽभूत् । तं विहाय भ्रातरं बहुधा प्रशं लाविहारो यस्मिन्कृतस्तस्मिन्प्रदेशे गत्वा तद्दर्शः सन्तं लक्ष्मणं प्रत्युक्तवती बहुवाक्यजातं । युवां सं नेन जातपूर्वस्मरणो लक्ष्मणं प्रत्याह । अस्मिन् एवं | कल्पितं सर्वं निर्वर्तितवन्तौ हि युवामतिबलपराक्रम शून्यतया स्थिते प्रदेशे हि मया पूर्व निधिर्लब्धः । |शालिनौ पुरुषधौरेयौ वयमबलाजनाः युवां मृगयायै मया सार्ध प्रणयधारायामहं पण्डितमानी ताद्दशाह शत्रुहत्यायै चाभियातारौ वयं गृहादनिर्गच्छन्त्य मप्यप्रधानोऽभवं तदीयविदग्धव्यवहारेषु । उदारशी- | युवयोः संकल्पितं सर्वं कर्तु शक्यं युष्मद्ग्रजो जित ला पूर्व नगरवासे श्वश्रवादिसन्निधानेन सङ्कचित विहारा स्थिता । सीतया सार्धमिति ह्यक्तं । साम्प्रतं | ।। १२ । नित्य वान्हि इत्येवं बहुमुखं वचनमवोचत् तु एकान्तस्थलतया कृतव सरसभोगेषु सर्वस्वदानं - कालं सर्वकालं । अत्र गोदावर्या । चिन्तयामि तन्न ती । शिलातले पूर्वमुपोपविष्टा गोदावरीसलिले चिरं |युक्तमिति शेषः ।। १३ । अभिप्रयाता गोदावरीमिति सलिलविहारे प्रवृत्ते । खिन्नो रामः प्रदेशान्तरे निस्त- | शेषः । पङ्कजानीत्यत्राप्यानेतुमित्यनुषज्यते ॥ ॥ १४ शि० आयतकान्तनेत्रा आयतेविस्तृते कान्ताय पत्यन्वेषणायनेत्रेयस्यास्या ॥ ११ ॥ [ पा० ] १ ध. केशपाशं. २ ड. झ. ट. सदोचितांतां. ३ ड. ट. रुधिरंपिबन्ति. च. छ. ज. अ. परिपीडयन्ति. ४ क ट. शून्येहिभित्त्वा. ५ घ. पिशिताशनानि. ६ क. ख. ड ट. वनेसा. ७ क. डः -ट. रावृत्य. ८ ख. घ. मिहोपविष्टा ९ क. घ. च. छ. झ. अ. ट. मामाह. १० क. ङ.-ट, पद्मपलाशनेत्रा