पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ श्रीमद्वाल्मीकिरामायणम्। [ आरण्यकाण्डम् ३ त्रस्ताया रामकाङ्किण्याः प्रधावन्त्या इतस्ततः ।। राक्षसेनैानुवृत्ताया मैथिल्याश्च पदान्यथ ॥ ३८ ॥ स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ॥ भग्रं धनुश्च तूणी च विकीर्ण बहुधा रथम् । संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ।। ३९ । । पश्य लक्ष्मण वैदेह्या शीर्णेः कनकबिन्दवः ॥भूषणानां हि सौमित्रे माल्यानि विविधानि च।॥४०॥ तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः ॥ आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ।। मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः । भित्त्वाभित्त्वा विभक्ता वा भक्षिता वा भविष्यति॥४२॥ तस्या निमित्तं वैदेह्या द्वयोर्विवदमानयोः । बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥ ४३ ॥ मुक्तामणिमयं चेदं तपनीयविभूषितम् । धरण्यां पतितं सौम्य कस्य भयं महद्धनुः । । [ रौक्षसानामिदं वत्स सुराणामथवाऽपिवा ] ॥ ४४ ॥ तरुणादित्यसंकाशं वैडूर्यगुलिकाचितम् ॥ विशीर्ण पतितं भूमौ कवचं कस्य काञ्चनम् ॥ ४५ ॥ छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् । भग्रदण्डमिदं कस्य भूमौ सैम्यङ्गिपातितम् ॥४६॥ काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः । भीमरूपा महाकायाः कस्य वा निहता रणे ॥ ४७ ॥ दीप्तपावकसंकाशो द्युतिमान्समरध्वजः ॥ अपविद्धश्च भग्रश्च कस्य सांग्रामिको रथः ॥ ४८ ॥ रथाक्षमात्रा विशिखास्तपनीयविभूषणाः । कस्येमेऽभिहता बाणाः प्रकीर्णा घोरैकैर्मणः ॥ ४९ ॥ इतःपूर्वमदर्शनादेवमुक्तं ॥ ३७ ॥ त्रस्तायाः रावणा-|वैडूर्यगुलिकाचितं वैडूर्यमणिखचितं ॥ ४५ ॥ सम्यक् द्भीतायाः । रामकाङ्किण्याः रामाश्रमं प्रयातुमुद्यु- | शतधा भन्नदण्डमित्यन्वयः ॥ ४६ ॥ काञ्चनमया क्तांया: । अतएव राक्षसेनानुवृत्तायाः अनुगतायाः | | उरश्छदाः तनुत्राणि येषां ते । खराः अश्वतराः रास अतएवेतस्ततो धावन्त्याः । द्दशेत्यनुवर्तते ॥ ३८॥ |भविशेषा वा ॥ ४७ । द्युतिमत्वादेव दीप्तपावकसं स समीक्ष्येति सार्धश्लोक एकान्वयः । परिक्रान्तं काशः समरे नायकसूचको ध्वजः समरध्वजः । परिक्रमं पद्न्यासमिति यावत् ॥३९॥ कनकबिन्दवः अपविद्धः रथश्ध भन्म इति संबन्धः । सांप्रामिकः स स्वर्णशकलानि ।। ४० । तप्त स्वर्ण ॥ ४१ ॥ मन्य मरोचित ॥ ४८ ॥ रथस्याक्षः आधारदण्डः तन्मा इति । इति मन्य इति योज्यं ॥४२॥ तस्या निमित्तं सु न्दोपसुन्दवत्परिग्रहार्थमित्यर्थः । विवदमानयोः वैमत्यं |त्रा: तद्वद्दीर्घप्रमाणाः । विशिखाः प्रमाणे मात्रचू । प्राप्तयोः । “भासनोपसंभाषा-' इत्यादिना आत्मने -|विगतशिखाः मुण्डाग्रा इत्यर्थः । विगतफलभागा इति पदं ॥ ४३ ॥ मुक्तामणिमयं मुक्तामणिप्रचुरं ॥ ४४ ॥ | वा । अभिहता: भन्नाः । प्रकीर्णाः इतस्ततो विप्रकी सर्वजगदितिशेषः ॥ दिधक्षन्निव नतुवास्तवीदिधक्षेतिभावः ॥ ३७ ॥ अनुसृप्तायाः अनुगम्यमानायाः । जटायुद्धसमयेसी तायारावणेनभूमौविसृज्यपुनहणादेवमुक्तिः ॥ ३८ ॥ शि० हेलक्ष्मण कामरूपिभिःराक्षसैः भिलाभित्वाविभक्तासतीभक्षिता अनैवभविष्यतीतिमन्ये । एकोवाएवार्थे ! अपरइत्यर्थे । एतेनतस्यानित्यत्वंसूचितं ॥ ४२ ॥ शि० द्वयोः राक्षसयोरिहृयुद्धं बभूव । एतेनतयोरन्यतरशरीरजमितिव्यञ्जिततं । बलवत्वेनरराक्षससदृशपरैकराक्षसशब्देनैकशेषान्नमृषावाचित्वसंसर्गः ॥ ४३ ॥ ती० रथाक्षमात्राः चतुश्शताङ्गुलपरिमिताः । तदुक्तंशिल्पिप्रश्रे “ अष्टाशीतिशतमीषातिर्यगक्षश्चतुश्शत ।' इति ॥ ४९ ॥ [ पा०] १ क. नाभितप्तायाः. ड ट. नानुसृप्तायाः. २ ड.-ट. वैदेह्याश्चपदानितु. घ. वैदेह्याश्चपदान्यपि प्रति. ४ ड. झ. ट. कीर्णाः. ५ क. च. छ. ज. अ. विभक्ताङ्ग, ६ डः -ट. सीतायाः. ७ क. च. छ. ज. मणिविचित्रंच. ख.-ड. झ. अ. ट. मणिचितंचेदं . ८ ङ. झ. रमणीयं . ९ ड.-ज. विभूषणं. १० इदमधे ड. झ. अ. ट पाठेषुदृश्यते. ११ ड. झ. ट. मिदंसौम्य. १२ क.-घ. च. छ. ज. अ. सौम्यनिपातितं. ड. झ. ट. कस्यनिपातितं. १३ क छ. ज. अ. विभूषिता ज. अ. कस्येमेविहृताः. ख. घ. झ. ट. कस्येमेनिहता १५ घ. भीमकर्मणः. ड; झ, ट. घोरदर्शना