पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६४ ] श्रीमद्रोबिन्दराजीयव्याख्यासमलंकृतम् । शरावरौ शरैः पूर्णी विध्वस्तौ पश्य लक्ष्मण । प्रतोदाभीषुर्हस्तो वै कस्यायं सारथिर्हतः ॥ [ सारथिं हतवान्को वा महाबलपराक्रमः ] ।। ५० ।। कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि ।। चामरग्राहिणौ सौम्य सोष्णीषमणिकुण्डलौ ॥ ५१ ।। पदवी पुरुषस्यैषा व्यक्त कस्यापि रक्षसः । वैरं शतगुणं पैश्य ममेदं जीवितान्तकम् ॥ ५२ ॥ सुंघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः। हृता मृता वा सीता सा भक्षिता वा तपस्विनी ॥ ५३ ॥ न धर्मस्रायते सीतां ह्रियमाणां महावने ॥ ५४ ॥ भक्षितायां हि वैदेहां हृतायामपि लक्ष्मण ॥ के हि लोकेऽप्रियं कर्तु शक्ताः सौम्य ममेश्वराः ॥५५ ॥ कर्तारमपि लोकानां शूरं करुणवेदिनम् । अज्ञानादवमन्येरन्सर्वभूतानि लक्ष्मण ॥ ५६ ॥ मृदु लोकहिते युक्त दान्तं करुणेवेदिनम् ॥ निवर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ।। ५७ ।। मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण । अचैव सर्वभूतानां रक्षसामभवाय च ।। ५८ ।। संहृत्यैव शशिज्योत्स्रां महान्सूर्य इवोदितः ।। संहृत्यैव गुणान्सर्वान्मम तेजः प्रकाशते ॥ ५९ ॥ र्णाः ॥ ॥ शरानावृणुत इति शरावरौ निषङ्गौ । | लोकानांकर्तारमपि शूरमपि संहारकरणसमर्थमपि । ४९ प्रतोदः तोत्रं । अभीषवः रश्मयः । * अभीषुः प्रग्रहे | करुणवेदिनं कारुण्यपरंपुरुषं। सर्वभूतानि अज्ञानाद् रइमौ ? इति शाश्वतः ।। ५० ॥ उष्णीषः शिरोवेष्टनं |वमन्येरन् नाद्रियेरन् । लोकस्खभावोऽयमितिभाव ॥ ५१ । एषा पदवी मार्गः । पुरुषस्य जघनभाग - |॥ ५६ ॥'विशिष्य गर्विता देवाः मां नाद्रियेरन्नित्या निन्नत्वाद्यभावात् । तत्रापि रक्षसः पदवी विषमरू- |ह-मृदुमिति । लोकहिते युक्तं सत्तं । अतएव मृढुं पत्वात् । एवं च मम राक्षसैः सह इदं वैरं शतगुणं | कोमलहृद्यं । अतएव करुणवदिनं दान्तं विषयचा सत्तेषां जीवितमन्तयति विनाशयतीति जीवितान्तकं |पलरातैिमां निव मन्यन्ते । अज्ञत्वाविशेषादिति संपन्न पश्य । एतावत्पर्यन्तं राक्षसैस्तीव्रवैराकरणात्त ५७ ॥ गुणः कारुण्यादिः । मां प्राप्य दो दपराधः:सोढः संप्रति तान्समूलं नाशयिष्यामीति ष:संवृत्तः अनिष्टसाधनत्वेनसंवृत्त । तस्मादस्मद्व भावः ॥ ५२ ॥ मृता मारिता ५३ । अस्यामव स्थायामरक्षकत्वाद्वर्मेपि रोषो जात इत्याह--न धर्म |मानहेतुतया दोषरूपेण गुणेन किं प्रयोजनमित्यर्थः । इति । इदमर्धमेकं न केवलं धर्मे तत्फल ।। ८। - | यद्वा सर्वभूतानां रक्षसां च अभवाय नाशाय । ५४ प्रददेवेषु च रोषो जात इत्याह-भक्षितायामिति गुणः दोषःसंवृत्तः । दयांत्यक्त्वाक्रोधंकरिष्यामीत्यर्थ के वा ईश्वराः मम अप्रियं कर्तु शक्ता इत्यन्वयः । । ५८ । यथा उदितःसूर्यः शशिज्योत्रुन्नां शीतलच आद्यो हिः पादपूरणे । द्वितीयः प्रसिद्धौ ॥ ५५ ॥ |न्द्रचन्द्रिकां । संहृत्यैव प्रकाशते । तथा ममतेज तहदिानीं कथमप्रियं तैःकृतमित्यत्राह-कर्तारमिति । |गुणान् मृदुत्वादीन् । संहृत्यैव निरस्यैव प्रकाशते शिा० यतः अमृता मरणधर्मरहिता । अतएव नभक्षितावैदेही हृतैव । महावनेहियमाणांसीतां । धर्म एवत्रायते ॥ ५३ ॥ शि० भक्षितायां रुद्रादिद्वारासकललोकसंहारकत्र्यौ । वैदेह्यां हृतायांसल्यां ममप्रियंकर्तुलोकेकेईश्वराः । ब्रह्मविष्णुमहेशाद्यन्यतमाः समर्थाः नकेपीत्यर्थः । अत्ररुद्रादिद्वारासकललोकसंहारकत्र्यौ हृतायामित्युक्तयाऽपहरणमपिकस्मैचि न्निमित्ताय तदिच्छयैवजातमितिसूचितं । तेनापहरणकर्तुस्तत्परिकरवर्तित्वंसूचितं । भक्षिताशब्दः कर्तृनिष्ठान्तः । कर्मणोऽविव क्षितत्वेनाकर्मकत्वात् ॥ ५५ ॥ शि० करुणवेदिनं करुणोदयालुरेववेदीदयालुत्वसमानाधिकरणसकलविषयकज्ञानवन्तमित्यर्थः । ति० करुणवेदिनं करुणंयथातथावेदितुंशीलमस्यतं । दयादृष्टयातूष्णींस्थितं अज्ञानात् तद्वैभवाज्ञानात् अवमन्येरन् किमयंकुपितो पिकरिष्यतीतिनगणयन्तीत्यर्थः ॥ ५६ ॥ तनि० सर्वभूतानां राक्षसानुकूलतयायानिभूतानिप्रवर्तन्ते तेषां । रक्षसांच अभवाय नाशाय ॥ ५८ ॥ तनि० शशिज्योत्स्रामित्युपलक्षणं । उदितोमान्सूर्यः अनायासेन शशिज्योत्स्रादीनितेजांस्यपहृत्यथाप्रका पा० ] १ ड. झ. ट. हस्तोयंकस्यवा २ इदमर्ध घपाठेदृश्यते. ३ च. छ. ज. . पापैर्ममासीत्. ४ ख. ग. घ साघोर. ५ ख. ग. घ, सीतापि. क. च, छ. ज. सीताहिँ. ड. झ. ल. ट. वैदेही. ६ क. सीतायां. ७ क, वादिनं २१७ भावः