पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३ीलेन साम्रा विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र । ततः सैमुत्पादय हेमपुखैर्महेन्द्रवज्रप्रतिमैः शरौधैः ॥ १६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥ २२१ षट्षष्टितमः सर्गः ॥ ६६ ॥ लक्ष्मणेन सीतावियोगेनशोचन्तंरामंप्रति वसिष्ठादिदृष्टान्तप्रदर्शनेन कर्मफलभोगस्यावश्यंभावित्वोक्तयासमाश्वासनपूर्वकं लोकसंहरणोद्यमनिवृत्या सीतापहारिणोनिर्धारणेन तदसुहरणकरणोक्तिः ॥ १ ॥ तं तथा शोकंसंततं विलपन्तमनाथवत् । मोहेन महताऽऽविष्टं परियूनमचेतनम् ।। १ ।। ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः ।। रामं संबोधयामास चरणौ चाभिपीडयन् ।। २ । । महता तैपसा राम महता चापि कर्मणा ।। राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः ।। ३ ।। तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः ।। राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् ॥ ४ ॥ यदि दुःखमिदं प्राप्त काकुत्स्थ न सहिष्यसे । प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति ॥ ५ ॥ दुःखितो हि भवाँलोकांस्तेजसा यदिधक्ष्यते ॥ आर्ताः प्रजा नरव्याघ्र कनु यास्यन्ति निवृतिम् ॥६॥ [ औश्वसिहि नरश्रेष्ठ प्राणिनः कस्य नापदः । संस्पृशन्त्यग्विद्राजन्क्षणेन व्यपयान्ति च ॥७॥] स्मिन्कर्मणितत्तथा ॥१५॥ एतदेव स्पष्टयति-शीले- | मास ज्ञापयामास । अभिपीडयन् उपसंगृह्वन् नेति । समुत्पाद्य विवक्षितकार्यमितिशेष:। समुत्सा - | ॥१-२॥ महता तपसा कायछेशेन व्रतोपवासादिना । दयेतिपाठे लोकानितिशेषः । एवं लक्ष्मणप्रसादनेन |महता चापि कर्मणा अश्वमेधपुत्रकामेष्टिप्रभृतिकर्मणा। रामकोपशान्तिप्रपचनाद्रावणाराधिततत्पक्षपातिरुद्र- | राज्ञा दशरथेन । राजा लोकस्य रजनात् । अनेन संकल्पाद्रामकोपो भन्न इति वदन् मूर्ख इत्यवगन्तव्यः |मत्रद्रव्यक्रियालोपाभावेनाधिकारिणा कृतत्वमुच्यते । ।। १६ । इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- | अमृतमिव तद्वत् भोग्यत्वं यन्नसाध्यत्वं चोच्यते । णभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने | अमरैः अनेकसुरकृतयत्रः एकेनकृत इति गम्यते ॥३॥ पञ्चषष्टितमः सर्गः ।। ६५ ।। एवकारेण इतरपुत्रव्यावृत्ति : । तवैव गुणैर्बद्ध त्वदुणैकपरवशः । महीपतिः राजा न तु जातिमा एवं लक्ष्मणो राममाश्वास्य पुनर्वक्तव्यांशं ज्ञापय- | त्रेण राजा । देवत्वमापन्नः । तत्र किं प्रमाणं तत्राह ति षट्षष्टितमे । तं त थेत्यादिश्लोकद्वयमेकान्वयं । । भरतस्येति। भरतादित्यर्थः । पश्वम्यर्थे षष्ठी । तथैव परिशूनं परिदेवनंप्राप्त परिशोचन्तमित्यर्थः । “च्छेोः | मयोक्तमिति शेषः ।। ४ । काकुत्स्थेत्यनेनाप्राकृतत्वं शूडनुनासिकेच' इत्यूठ् । “दिवोऽविजिगीषायां | महासत्वत्वं च सिद्धं । सहेिष्यति सहेिष्यते ।। ५ ॥ इति निष्ठानत्वं । अचेतनं अस्वस्थचित्तं । संबोधया- ! धक्ष्यते धक्ष्यति।॥६-७ ॥ प्रसङ्गात् दैविकावर्थानर्था विचयनेनाशक्यातत्प्राप्तिः स्यात् । ततः परंदेवाःसर्वज्ञाः यदितेपत्रींपत्रीवातीनदास्यन्ति ततः पश्चात्प्राप्तकालंचतुर्थोपायंदण्डंते घुकरिष्यसि ॥ शि० त्रिदशेश्वराः तदुपलक्षितनिश्चितदारापहारिणः । प्राप्तकालं प्राप्तः कालोयमिस्तंदण्डं ॥ १५ ॥ इतिपश्चषष्टितमस्सर्गः ॥ ६५ ॥ स० यथा यथावत् । भरतस्यमुखाच्छुतं ॥ ४ ॥ । “यद्यदाचरतिश्रेष्ठस्तत्तदेवेतरोज देवत्वमापन्नइति ति० इतरः कइति नः ” इत्युक्तेः “मत्र्यावतारस्त्विहमत्र्यशिक्षणं ?” इतिभागवतोक्तरीत्यालोकशिक्षणार्थमपिखदषतारादितिभावः ॥ ५ ॥ ति० आश्वसिहीति । “ नहवैशरीरस्यसतः प्रियाप्रिययोरपद्दतिरस्ति ?' इतिश्रुतेः ॥ ७ ॥ [ पा० ] १ क. ख. घ. ज. शिवेन. २ ख.घ. समुत्पाटय. ड.-ट. समुत्सादय. ३ च. छ. ज. . शोकसंतसंपरिशूः नमचेतसम् । मोहेनमहताऽऽविष्टविलपन्तमनाथवत्. ४ ड. झ. ट. महतायुक्तं. ५ क. ड. झ. ट. मचेतसं. ६ घ. मुहूर्तादेव ७ ड. झ. ट. तपसाचापि. ८ घ. दुःखमिव. ९ अयंश्लोकः झ. पाठेनदृश्यते. १० अयंश्लोकः क. ड.-ट. पाठेषुदृश्यते