पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरांमायणम् । [ आरण्यकाण्डम् ३ लोकखभाव एवैष ययातिर्नहुषात्मजः गतः शक्रेण सालोक्यमनयस्तं तमः स्पृशत् ।। ८ मंहर्षियों वसिष्ठस्तु यः पितुर्नः पुरोहितः । अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ।। ९ । । या चेयं जगतां माता देवी लोकनमस्कृता । अस्याश्च चलनं भूमेद्वैश्यते संत्यसंश्रव ।। १० ।। यौ धमाँ जैगतां नेत्रौ यत्र सर्व प्रतिष्ठितम् ॥ आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ॥ ११ ॥ सुमहान्यपि भूतानि देवाश्च पुरुषर्षभ । न दैवस्य प्रमुञ्चन्ति सर्वभूतादिदेहिनः ॥ १२ ॥ शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ । श्रयेते नरशार्दूल न त्वं शोचितुमर्हसि ॥ १३ ॥ नैष्टायामपि वैदेह्यां हृतायामपि चानघ । शोचितुं नार्हसे वीर यथाऽन्यः प्राकृतस्तथा ।। १४ ।। त्वद्विधा न हि शोचन्ति सततं सैत्यदर्शिनः ॥ सुमहत्स्वपि कृच्छेषु रामानिर्विण्णदर्शनाः ॥ १५ ॥ तन्वतो हि नैरश्रेष्ठ बुछया समनुचिन्तय । बुछद्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे ।। १६ ।। अदृष्टगुणदोषाणामधृतानां च कर्मणाम् ॥ नान्तरेण क्रियां तेषां फलमिटं प्रवर्तते ।। १७ ।। वन्ये महान्तोपि प्राप्रवन्तीति दृष्टान्तमुखेन प्रतिपा- |दधीनस्वरूपस्थितिप्रवृत्तिकाःसर्वे जना इत्यर्थः । दयितुमाह-लोकस्वभाव इत्यादिना। एषलोकस्वभा- | सूर्यस्यवर्षहेतुत्वात् चन्द्रस्यौषधिहेतुत्वाचेतिभावः । व इति वक्ष्यमाणेषु सर्वत्र योज्यं । अनयः अनयमूलं |“आदित्याज्जायते वृष्टिस्ततोऽन्नमभिजायते’ इतिवच दुःखमित्यर्थः। तमः अज्ञानं । स्पृशत् अस्पृशत् । स हि | नात् । ग्रहणं राहुकेतुभ्यां ग्रासं॥११॥ किं बहुना संग्र स्वर्गगतोपि इन्द्रेणासूयाकलुषेण भवद्राज्ये को वा श्रेष्ठ | हेणोच्यत इत्याह-सुमहान्तीति । सुमहान्तिभूतानि इति पृष्टः सत्यवादितयाऽहमेवेत्युक्तवान् । इन्द्रेणाल- मान्धातृनलप्रभृतिमहाजना अपि। सर्वभूतादिदेहिनूः श्लाघी त्वं न स्वर्गार्ह इति पातित इति पुराणप्रसिद्धिः। | सर्वभूतानिआदिदेहोस्यास्तीति तथा । सर्वभूतान्तर्या नहुषात्मजइत्यनेन नहुषानीतिरपिव्यज्यते । स च |मिण इत्यर्थः । दैवस्य परमात्मनः । पञ्चम्यर्थे षष्ठी। न सप्तर्षीन्स्ववाहकान् शचीस्मरणेन सर्पसर्पत्युक्तवान् । | प्रमुञ्चति सर्वेपितत्संकल्पंनातिक्रामन्तीत्यर्थः ॥१२॥ सप भवेत्यगस्त्यशप्तश्चिरं तथाभूतस्तस्थौ ॥८॥ अहा |उपसंहरति-शक्रादिष्वपीति। नयानयौ तन्मूलसुख पुत्रशतं हतं विश्वामित्रकोपेन युगपत्पुत्रशतनाशदुः- |दुःखे । अतोनत्वं शोचितुमर्हसीत्यर्थः ।। १३ । उक्तं खमनुभूतमितिभावः ।। ९ । माता सर्वोपादानत्वात्। | विवृणोति-नष्टायामपीति । नार्हसे नार्हसि ॥१४॥ देवी देवस्य विष्णोः पत्री । अतएव लोकनमस्कृता । | सत्यदर्शिनः यथार्थदर्शिनः । कृच्छेषु दुःखेषु । सत्यसंश्रवेति त्वयैव हि पूर्व मह्यमेवमुपदिष्टमिति | अनिर्विण्णं अविनाशि दर्शनं कृत्याकृत्यविवेकोयेषां ते धर्म धर्मप्रवर्तकौ । सर्वधर्मसाक्षि-| तथा तत्त्वतो बुद्धया अबा त्वात् । नेत्रौ नेतारौ । कालपरिच्छेदादिमुखेनजगतः | समनुचिन्तय शुभाशुभे इति शेषः । महाप्राज्ञाः प्रवर्तकौ । * नेत्रो नेतरि भद्यवान्’ इति विश्वः । | बुद्धया तात्कालिक्या युक्ताःसन्तः शुभाशुभे भाविनी सर्वेषामर्थप्रकाशकत्वेन नेत्रभूतौ वा । लिङ्गव्यत्यय- | विजानन्ति ॥ १६ ॥ इदानींफलानुभवःपूर्वकर्मसाध्य इछान्दसः । यत्र ययोः । सर्वं जगत् । प्रतिष्ठितं | अतस्तत्रनशोचनीयमित्याह-अदृष्टति । अदृष्टगु ति० एषः औपाधिकदुःखसंबन्धः । लोकस्य शरीरिणः । खभावएव । तदेवाह-ययातिरिति । अनयः अनयमूलं दुःखं । तचखर्गाद्रंशरूपं । समस्पृशदित्यनेनाविरस्थितिकस्पर्शमात्रार्थकेनपुनरविलंबेनैवदौहित्रप्रयुक्तसुखोत्तरकालिकदुःखनिवृ तिरप्यस्यसूचिता ॥ ८ ॥ ति० दैवस्य कर्मणः । वशंनप्रमुञ्चन्तीत्यर्थः । किंपुनर्वक्तव्यं देहिनस्सर्वभूतानि देहवन्तिसर्वभूता निमुञ्चन्तीति । पुंस्खमार्ष ॥ ९ ॥ ती० अदृष्टाः शात्रैकसमधिगम्यतयाप्रत्यक्षतोद्रधुमशक्याः गुणदोषाः सुखदुःखरूपायेषां [पा०] १ क. ख. ग. शक्रस्य २ ख. ग. मनयस्तंचवसंस्पृशत्. क. मपतत्सतमःस्पृशन् ३ क. ड ट. जगतो ४ ङ, झ. अ. ट. सर्वलोक. ५ ड. झ. अ. ट. कोसलेश्वर. क. छ. ज. सत्यसंश्रय. ६ क. घ. ज. छ. ज. यौचेमौ. ७ ग ड. झ. ट. जगतो. ८ ग. ड. च. झ. अ. ट. व्यथितुं. ९ ड. झ. ट. मृतायामपिवैदेह्यांनष्टायामपिराघव. १० क. ख, छ वानघ. ११ क.-घ. हिनशोचन्ति. १२ ङ. झ. ट. सर्वदर्शनाः. ग. सत्यदर्शनाः. घ. समदर्शनाः१३ क. डः -ज, महात्मानो. १४ ड. झ. ट. मधुवाणांतु. ख. ग. मधृतानांतु. घ. मश्रुतानांतु. १५ ड. छ ट, मिटंचवर्तते