पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६७ ] श्रीमद्रविन्दराजीयव्याख्यासमलंकृतम् २२३ त्वमेव हि पुरा रोम मामेवं बहुशोऽन्वशाः । अनुशिष्याद्धि कोनु त्वामपि साक्षाद्वहस्पतिः ॥ १८ ॥ बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया । शोकेनाभिप्रसुतं ते ज्ञानं संबोधयाम्यहम् ।। १९ ।। दिव्यं च मानुषं चें त्वमात्मनश्च पराक्रमम् । इक्ष्वाकुवृषभावेक्ष्य यतख द्विषतां वधे ॥ २० ॥ किं ते सर्वविनाशेन कृतेन पुरुषर्षभ ॥ तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे षट्षष्टितमः सर्गः ॥ सप्तषष्टितमः सर्गः ॥ ६७ ॥ लक्ष्मणेनसमाश्वासनात्कोपत्यागपूर्वकं तेनसह पुनःसीतांविचिन्वतारामेण जटायुदर्शनं ॥ १ ॥ तथा तस्मिन्नक्षोबुद्धया तेनसीताहननसंभावनया तद्वधोद्यमः ॥ २ ॥ तेनरामंप्रति रावणेनसीताहरणनिवेदनपूर्वकं युद्धे स्वेनतदीयरथादिविध्वंसन निवेदनेनसह वृद्धत्वाद्युद्धश्रान्तस्यस्वस्य तेनखङ्गेनपक्षच्छेदनपूर्वकं पुनवैदेह्यानयनेन वैहायसमार्गगमननिवेदनम् ॥ ३ ॥ रामेणपितृसुहृत्वस्रोहाज्जटायुषःपरिष्वङ्गपूर्वकंविलापेनदुःखादूमौपतनं ॥ ६३ ॥ पूर्वजोप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् ।। सारग्राही महासारं प्रतिजग्राह राघवः ॥ १ ॥ सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः ॥ अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥ २ ॥ णदोषाणां प्रत्यक्षतोद्रष्टुमशक्यसुखदुःखरूपगुणदोषा - | यतस्वं ।। २० । उद्धर्तु नाशयितुं ॥ २१ ॥ इतेि णां । अधृतानां पुरा एवंकर्म कृतमिति निश्चेतुमश- |श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमे क्यानां । तेषां प्रसिद्धानां पूर्वकृतानामित्यर्थः । कर्मणां |खलाख्याने आरण्यकाण्डव्याख्याने षट्षष्टितमः इष्टं फलं क्रियां अनुष्ठानमन्तरेण न प्रवर्तते । पूर्वक- | सर्गः ।। ६६ ।। मनुष्ठानं विना इदानीं फलं नोत्पद्यते । अतः पूर्व कर्मफले इदानींप्रवृत्ते कात्रपरिदेवनेति भावः ॥४७॥ | अथ लक्ष्मणवाक्यप्रतिष्ठापितधैर्यो रामो युद्धभूः अन्वशाः अनुशांतवानसि । ।। १८ । दुरन्वया |मेर्दक्षिणतः किंचिदूरे गृध्रराजं दृष्टा रोदिति सप्तष दुर्लभा । प्रसुप्त स्तिमितं । संबोधयामि उत्थापयामि ष्टितमे । राघवः पूर्वजोपि लक्ष्मणेन कनिष्ठेन ॥१९॥ दिवि भवंदिव्यं । प्राणिजातं देवगन्धर्वादिकं । सुभाषितं युक्तियुक्ततयोक्तं वाक्यं । उक्तमात्रस्तु तच सात्त्विकं वधानर्ह । मानुषं मनुष्यलोकोद्भवं | उक्तमात्र एव जग्राह । “बालादपि सुभाषितं” इति ब्राह्मणादिकं तदपि वधानर्ह । सर्वलोकसंहारसमर्थे | स्मृतेः । स्वयमुपदेष्टा कथमन्योक्तं जग्राहेत्यत्राह आत्मन:पराक्रमं च अवेक्ष्य विचार्य द्विषतामेव वधे | सारग्राहीति । केिमस्य वाक्यस्य सारवत्वं तत्राह-- तेषां । अत एवाधुवाणां अनिश्चितफलानां । सत्कर्मानुष्ठानेदुःखमिल्यन्वयव्यतिरेकसूचकप्रत्यक्षप्रमाणेनानिश्चितफलानंामित्यर्थ ॥ ॥ ति० इयंचबुद्धिस्खद्दतैवमे अतस्तवोपदेशेकिंसामथ्र्यमिति नवाच्यमित्याह-मामिति । अकारणेक्रोधवशमापन्नमिति १७ शेषः । बहुशोक्तवानितिसन्धिरार्षः । स० वहुशोक्तवानितिपाठे बहुशेतिसंबोधनं । बहुश पूर्णसुख । साक्षाद्वहस्पतिरपि नानुशिष्यात् ॥ १८ ॥ ति० देवैरपिदुरन्वया अन्वेतुमनुगन्तुमशक्या । खज्ज्ञानपरिच्छेदोदेवानामप्यशक्यइतिभावः । अनेनेश्वरतासूचिता ॥ १९ ॥ ति० दिव्यं देवोचितं मानुषं मनुष्योचितं । एवमुभयविधपराक्रमाश्रयत्वमात्मनोऽवेक्ष्य । तत्राद्य परशुरामविषयः । अन्त्योरक्षोविषयः ॥ एवंच देवोचितपराक्रमस्यायं नावसरइतिभावः ॥२०॥ इतिषट्षष्टितमस्सर्गः ॥ ६६ ॥ [पा० ] १ ख. ग. घ. मामेव. क. ड. झ. ट. मामेवं २ क. ख. ग. ड.-ट. वीर ३ क, ख, ड. झ. ट. ट त्वमेवबहुशोक्तवान्, ग. त्वमेवबहुधोक्तवान् . घ. खमेवबहुशोऽन्वशाः. च . छ. ज. अ. ह्यनुशिष्यसिराघव. ४ क. च, छ. ज अनुशिष्यति. घ. अनुशिष्यातु. ५ ख. खांसाक्षादपिबृहस्पतिः. ६ क. ग. च. छ. ज. ल. लोकैरेतैर्तुरन्वया. ७ ड.-ट चैवमात्मनश्च. घ. रूपमात्मनश्च. ८ ड. झ. ट. तमेवतु. च. त्वमेवतं . ९ ङ. झ. ट. प्युक्तवाक्यस्तु. १० क. ड.--ट सनिगृह्य. ११ घ, इ, झ. ट. प्रवृद्धंरोषमात्मनः, च. छ. ज. अ. प्रवृद्धंबोधमात्मन