पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६७ ] (१८ एतदस्य धनुर्भग्रमेतेदस्य शरावरम् । अयमस्य रैथो राम भन्नः सांग्रामिको मया ।। १८ ।। अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि ।। १९ परिश्रान्तस्य मे पक्षौ छित्त्वा खङ्गेन रावणः ॥ सीतामादाय वैदेहीमुत्पपात विहायसम् ॥ २० ॥ रक्षसा निहतं पूर्वं न मां हन्तुं त्वमर्हसि ॥ २१ ॥ रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा ॥ द्विगुणीकृततापातैः सीतासक्तां प्रियां कथाम् ।। २२ गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः ॥ निपपातावशो भूमौ रुरोद सहलक्ष्मणः । [द्विगुणीकृततापात रामो धीरतरोपि सन् ]॥ २३ । एकमेकायने दुर्गे निःश्वसन्तं कथंचन । समीक्ष्य दुःखिततरो रामः सौमित्रिमब्रवीत् ।। २४ ॥ रैज्याद्रंशो वने वासः सीता नष्टा द्विजो हतः ॥ईदृशीयं मालक्ष्मीर्निर्दहेदपि पावकम् ॥२५॥ संपूर्णमपि चेदद्य प्रतरेयं महोदधिम् ॥ सोपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः ॥ २६ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् ।

इत्यथ १७ । भग्रमेतद्धनुः अस्य रावणस्य संबन्धि । | यद्यपि “न चास्य महतीं लक्ष्मीं राज्यनाशोपकर्षति एवमुत्तरत्रापि योज्यं । शरावरं वर्म तूणीरं वा |“वनवासो महोदयः” इति अभिमततमतया प्रोक्तौ १८ १९ । वैदेहीं जनकेन | राज्यनाशवनवासौ तथापि संप्रतिसीताविश्लेषकारि सम्यक्परिपोषितां ।। २ कत्वाञ्च तावेवानर्थकरौ जाताविः तस्य गृध्रस्यसंबन्धिनीं सीताविषयकथां विज्ञाय | त्याह । राज्याद्धेश: हठात् लब्धराज्यस्यविच्युति श्रुत्वा । द्विगुणीकृतेन गृध्रवधेनद्विराधर्तितेन तापेन | वनेवासः राज्यभ्रंशेपि राज्येभि आतेः पीडित अभूदिति शेषः ।। २२ । अवशः | तदपि नलब्धं । सीता नष्टा वनवासेप्यभिमतजनवि मूच्छित इत्यर्थः । रुरोद् क्रमादिति शेष २३ श्रेषाभावे सुखेनावस्थातुं शक्यं तदपि नास्ति । हतो एकं असहायं सहायरहेितं द्ययासंरक्षकपथिकजनर द्विजः अभिमतजनविश्लेषपि बन्धुजनसन्निधौ शोको हितमित्यर्थः । एकायने एकस्य मार्गे । “अयनं वर्स |निर्वापयितुं शक्यः स च निवृत्तः । ईदृशी एतादृश मागध्व इत्यमरः । एकपद्यामित्यर्थः । दुर्गे इतः |दुःखपर्यवसायिनी । मम अलक्ष्मीः दौर्भाग्यं परमपिकेनचिद्भन्तुमशक्ये इति दुःखहेत्वतिरेकोक्तिः । | पावकमपि निर्दहेत् सर्ववस्तुदाहकमपिदहेत् । सदा निःश्वसन्तं गृध्रराजमितिशे २४ । राज्यादिति । | विश्रेषप्रसक्तिश्शून्यं लक्ष्मणमपि विश्लेषयेदिति भाव वनाव्यञ्जिता ११ ॥ ती० तस्यजटायुषः । विज्ञाय खरूपमितिशेषः । सीतासक्तां सीताविषयां कथां श्रुत्वेतिशेषः ॥ २२ रामोरुरोदेत्यस्यायमभिप्राय परमेश्वरस्यश्रीरामस्यभक्तपक्षपातित्वेन भक्तजटायुषमापन्नदृष्टा परमप्रियांसीतांरावणेनहृतांचश्रुत्वा व्यसनेषुमनुष्याणांभृशंभवतिदुःखित इत्युक्तेः भक्तापदं दृष्टारुरोदेति । द्विगुणीकृततापातैः बभूवेतिशेषः । सीताऽदर्शनज स्तापः निजभक्तजटायुवधजनितापश्च एवंतापस्यद्विगुणलखं २३ ॥ ति० एकं असहायं । एकस्मिन् ऊध्र्वतालक्षणे अयने श्वासमार्गे । अतएव कृच्छे मुहुर्मुहुर्निश्वसन्तमितिकतकसंमतपाठेऽर्थ २४ ॥ शि० राज्यं राज्याभिषेकः । वनेवासः जातः इतिशेषः । या पावकमपिदहेत् ईदृशी ममालक्ष्मीः मस्यमधुसूदनस्यमा लक्ष्मीः तस्या अपिलक्ष्मी इर्य बुद्धिस्था सीता नष्टा अपहरणेनादृश्यखप्राप्ता । द्विजः सहायकः पक्षी । मृतः मृतप्राय मोयमेसमयेपिस्याद्विषेचमधुसूदने इति मेदिनी २५ ॥ शि० पतिः सर्वेषांनियन्ता अहं संपूर्ण सरितं नदीं संपूर्णमहोदधिंसमुद्रंच ममालक्ष्या मधुसूदनलक्ष्मीलक्ष्म्या सहितः । अतू निरन्तरंवनपर्यटनशीलोहं चेत् यदि इच्छामि तदा प्रतरेयं विशुष्ये शोषयामिच अतः येनरक्षसाहेतुभूतेन [पा०] १ घ. एतत्तस्य. २ ड. झ. ट. मेतेचास्यशरास्तथा. घ. मेतत्तस्य. ३ क. ग. ड ५ क. ध. चव. छ. खस्थस्स ६ क. च. छ. ज. नमांत्वंहन्तुमर्हसि. ड. झ. ट. मांनहन्तुंत्वमर्हसेि कथांप्रियां ८ अत:पूर्व श्रुत्वाजटायुषोवाक्यंरामःसौमित्रिणासह.’ इत्यर्ध घ. पाठेअधिकंदृश्यते. ९ इदमधै. ड. झ ट. पाठेषुदृश्यते. १० ख. ड. झ. ट. कृच्छेनिश्वसंतंमुहुर्मुहु ११ क. ख. ग. ड.-ट. दुःखितोरामः सौमित्रिमिदमब्रवीत्, १२ ड. छ ट. राज्यंभ्रष्टं. क. राज्यभ्रंशो. १३ ड.-ट. मृतोद्विजः. ग. घ. हतोद्विजः. क. द्विजोमृतः. १४ क. मालक्ष्मीर्द हेदपिच. ड. झ. ट, ममालक्ष्मीर्दहेदपिहेि. १५ क. पाथोभि:प्रतरेयं. च. छ, ज. ल. चेदद्यप्रविशेयं २२५ ट. रण. ४ क. ड.- ट