पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४७ एवमुक्त्वा फलैमूलैः पुष्पैरन्यैश्च राघवम् । पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ॥ ३० ॥ इदं दिव्यं महचापं हेमरतविभूषितम् । वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा । अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः ॥ ३१ ॥ दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ ॥ संपूर्ण निशितैर्वाणैज्र्वलद्भिरिव पावकैः ॥ ३२ ॥ महारजतकोशोयमसिहॅमविभूषितः ।। ३३ ।। अनेन धनुषा रॉम हत्वा संख्ये महाऽसुरान् । आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ॥३४ तद्धनुस्तौ च तूणीरौ शरं खङ्गं च मानद । जयाय प्रतिगृह्णीष्व वज्र वज्रधरो यथा ॥ ३५ ॥ एवमुक्त्वा महातेजाः समस्तं तंद्वरायुधम् । दत्त्वा रामाय भगुवानगस्त्यः पुनरब्रवीत् ॥ ३६ ॥ [ सुखं खप महाबाहो सीतः संहलक्ष्मणः ।। रविरस्तंगतः सौम्य सन्ध्याकालोप्युपागमत् ॥३७॥ ऐतें निशाचरा राम निलीना मृगपक्षिणः ॥ नगाग्रेषु भृशं लीना दृश्यन्ते सुसमाहिताः ।। नैशेन तमसा व्याप्तमप्रकाशं नभस्थलम् ॥ ३८ ॥ एवमुक्तो महाबाहुरगस्त्येन महात्मना । उपास्य पश्चिमां सन्ध्यां रामः सौमित्रिणा सह ।। ३९ ।। अभिवाद्य महात्मानमगस्त्यमृषिसत्तमम् । सुष्वाप रजनीमेकां पूजितः परमर्षिणा ।। ४० ।। सुखोषितस्तदा रामः सन्ध्यामन्वास्य सानुजः । कृतपूर्वाङ्गिकस्तस्थौ स्रात्वा हुतहुताशनः ॥४१॥ लक्ष्मंणेन सह भ्रात्रा सीतया च परंतपः । उपागच्छदमयात्मा अगस्त्यं सूर्यवर्चसम् ।। ४२ ।। स दृष्टा राघवं श्रीमानगस्त्यः संयताञ्जलिम् । प्रतिपूज्य यथान्यायमिदं वचनमब्रवीत् ।। ४३ ।। कचित्सुखा निशा राम व्यतीता. रघुनन्दन । तव सभ्रातृभार्यस्य ममाश्रमपदे शुभे ।। ४४ ॥ णः । एवमुवाचेति पूर्वेणान्वयः ।। २९ । एवमिति | इन्द्रदत्तत्वोक्तिश्छत्रिन्यायात् ॥ ३३ । धनुषा धनु पुनः फलादिदानं सीतायाः ।। ३० । परशुरामाद्व- |रादिना ।। ३४ । शरं खङ्गं च वैष्णवाविति शेषः । हीत्वा वरुणहस्ते दत्तं रामेण तदेववरुणः खरादिवधः | वज्र वज्रधरो यथेत्यनेन तावकं त्वमेव गृहाणेत्युक्तं सन्निहित इत्यगस्यहस्ते निक्षिप्तवानित्यवगम्यते । |॥ ३५ । एवमुक्त्वा ततः पुनरेव इत्यब्रवीदित्यन्वय वैष्णवशब्दप्रत्यभिज्ञानात् । ब्रह्मदत्तः ब्रह्मणा दत्तः । | ॥ ३६ । इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय अयमितिशेषः ।। ३१॥ तूणी इमाविति शेषः ।॥३२ ॥ | णभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने महारजतं सुवर्ण तन्मयः कोशः खङ्गपिधानं यस्य सः | द्वादशः सर्गः ।। १२ ।। महारजतकोश : । बालरामायणे ऐन्द्रं शरासनमिति | कशिक्षार्थ धर्माश्चरंति आचंरतीतितथा । महारथः सहान्महात्मा गारुडो रथो यस्य सतथोक्तः । किंच पूजनीयः सत्कर्मभिराराध्यः। मान्यः मुक्तिसिद्धये मन्तव्यश्चेतियोजना । स० अतिथिमात्रस्यदापूज्यता तदा काकथा सर्वोत्तमस्यतवेत्याह--राजेति । प्रियातिथिरिति कर्मधारयो बहुव्रीहेिर्वा । बहुव्रीहिपक्षे रामस्यापिप्रियातिथिकत्वंसूचयति ॥ २९ ॥ कतक० परशुरामाद्रहीखा वरुणहस्तदत्तयद्रामेण तदेव वरुणादादाय महेन्द्रोऽगस्त्ये निक्षिप्तवान् ॥ योगेन महेन्द्रपदेन वरुणएवेत्यन्ये ॥ स० महत्वापमि तिपदद्वयं । इदंच शामिन्द्रदत्तं । “शाङ्गतदादिपुरुषो निजमाजहार' इत्याचार्योत्तेः । एतदुत्पत्तिप्रकारस्तु “ अत्रागमंतेव क्ष्यामि ?” इत्यारभ्य “ एतत्तसर्वमाख्यातं ’ इत्यन्तनानुशासनिकेपर्वण्युक्त । नन्वानुशासनिकेपर्वणि धनुषोवेणुविकृतत्वोत्ते कथं श्रृङ्गविकृतत्वाच्छाङ्गखोक्तिरितिचेत् कण्वशिरस्थवल्मीकगवेणुविकृतत्वात्तथा व्यपदेशः । ति० ब्रह्मणादत्तो ब्रह्मदत्तः तदा ख्यश्च ॥ ३१ ॥ तूणीचेति चेन धनुश्शरयोरुभयोरिन्द्रदत्तखंगम्यते ॥ ३२ ॥ स० दिवौकसांश्रियंसंपदं । ति० वज्र वज्रधरो यथेल्यनेन त्वदीयमेव खयाखीक्रियतइतिध्वनितं ॥३५॥ ति० वरायुधं वरयविष्णोरायुधंच ॥ ३६ ॥ इतिद्वादशस्सर्गः ॥ १२ ॥ [ पा० ] १ ड. झ. ट. पुष्पैश्चान्यैश्च. २ ख. पार्थिवं. ३ ततोऽगस्त्यस्तमब्रवीत. क. छ. ज. अ. पुनरेवाब्रवीद्वचः. घ. पुनरेवतमब्रवीत. ४ क. ख. घ. ड. झ. ज. ट. वज्र. ५ ड-ज. चाक्षय्य. ६ झः राजत, ७ ग. सौम्य. संख्येहत्वाराम ८ ड. छ. झ. ट. तूणीच. ९ इमेसप्तत्रिंशच्छूोकाः क. पुस्तकएवाधिकादृश्यन्ते