पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १३] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । अगस्त्येनरामंप्रतिलौकिकनारीजनदुस्वभावनिरूपणपूर्वकंसीतायास्तद्वैलक्षण्योक्तयाप्रशंसनम् ॥ १ ॥ रामेणस्वावासो चितस्थाननिवेदनमर्थितेनागस्त्येनतंप्रतिपञ्चवट्यास्तदर्हत्वोक्तिपूर्वकंलक्षणोक्यातन्मार्गनिवेदनम् ॥ २ ॥ रामेणसीतालक्ष्म णाभ्यांसहसप्रणाममगस्त्यामघ्रणेनपञ्चवटींप्रतिप्रस्थानम् ॥ ३ ॥ त्रयोदशः सर्गः ॥ १३ ॥ [ तत्र राम प्रीतोस्मि भद्रं ते परितुष्टोसि लक्ष्मण । अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥ १ ॥ अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः । व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ॥ २ ॥ ऐषा हि सुकुमारी च दुःखैश्च न विमानिता । प्राज्यदोषं वनं प्राप्ता भर्तृरुतेहप्रचोदिता ।। ३ ।। यथैषा रमते राम इह सीता तथा कुरु ।। दुष्करं कृतवत्येषा वने त्वामनुगच्छति ।। ४ ।। एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन ।। समस्तमनुरज्यन्ति विषमस्थं त्यजन्ति च ॥ ५ ॥ शतदानां लोलत्वं शस्राणां तीक्ष्णतां तथा ॥ गरुडानिलयोः शैध्यमनुगच्छन्ति योषितः ॥ ६ ॥ इयं तु भवतो भार्या दोषैरेतैर्विर्जिता । श्लाध्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ॥ ७ ॥ अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह ॥ वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम ।। ८ ।। एतादृशस्थले सर्गविच्छित्तिर्नास्तीति प्रतीयते कथा- |दुर्दशापन्न ।। ५ । शतहृदानां विद्युतां । लोलत्वं या अपर्यवसानात् । अथ खरवधायागस्त्यनानुज्ञातस्य |चश्चलत्वं । अनुगच्छन्ति चभ्चलचित्तत्वादिति रामस्य पञ्चवटीं प्रति प्रयाणं त्रयोदशे—रामेत्यादि । |भावः । शस्राणां तीक्ष्णतां क्रौर्य । अनुगच्छन्ति ते इत्यस्य लक्ष्मणेत्यत्राप्यन्वय अध्वश्रमेण | बहुकालागतरुनेहबन्धच्छेदनादिति भाव । गरुडा लषतेि । अनेनास्या:श्रमतिशय उच्यते । जनकात्म जेति सौकुमार्यातिशयोक्तिः ॥ २ ॥ ४९ वा. रा. ९४ "तेि० . लक्ष्मण खयिच परितुष्टोस्मि । रामसेवातत्परखेन परितोषः । भगवद्विषयप्रीतेरेव भक्तिखेन त्वद्रक्तोऽहमितिध्वनितं ॥१ ॥ ती० अध्वश्रमेण मार्गश्रमेण आगमनादिप्रयुक्तखेदादिकार्यकृत्खेदः खिन्नता वां बाधतेकिमितिशेषः । प्रचुरश्रमः मैथिली मितिशेषः । व्यक्तबाधतइतियोज्यं । अतएवमैथिलीउत्कण्ठते आकाङ्कते कचिद्विश्रान्तिमितिशेषः । स० अध्वश्रमेण खेदः तज्जन्यं दुःखंवांबाधतइतिव्यक्तं । ममापि प्रचुरश्रमः मैथिलीसंबन्धमात्रात् । हेजनक जगज्जनक राम आत्मनः खतएव जायतइत्यात्मजा अयोनिजेतियावत् ॥ २ ॥ स० इहवने रामे खयि यथा रमते सीता तथाकुरु । अभिगच्छतीति दीर्घौन्तपाठे शत्रन्तं । हखाः न्तपाठे तिङ् । आद्यपाठे अभिगच्छतीसती दुष्करंकृतवतीत्यन्वयः । द्वितीये यतोतइतिशेषः ॥ ४ ॥ स० आसृष्टेः ईषज्जन्मन विवाहरूपद्वितीयजन्मारभ्येतियावत् । “ स्त्रीणां प्रदानकमैव यथोपनयनंतथा ?' इत्याद्युत्तेः । यद्वा आसृष्टे जगति । समस्थं मया संपदा सहितास्समाः तेषुतिष्ठतीति समस्थस्तं संपद्युक्तं । अनुरज्यन्ति अनुरागयुक्ता भवन्ति । विषमस्थं दरिद्रं ॥ ५ ॥ स० “ अजाद्यदन्तं इत्यनिलशब्दएव प्राक्प्रयोज्यः । तथापि गरुडशब्दस्य मुख्यगरुडवाचकत्वादनिलशब्दस्य भूतवायुपर खात्तदपेक्षया गरुडस्याभ्यर्हितत्वात्पूर्वनिपातः । यद्वा “ समुद्राभ्राद्धः ?' इत्यत्रादर्शनात् “ अजाद्यदन्तं ?' इत्यस्यानित्यत्वाद्ररुड [ पा०] १ ड. झ. ट. वापि. क. च. छ. ल. देवी. २ क. ड. च. छ. झ. अ. ट. एषाच. ३ च. छ. झ. . खेदैश्च ४ ग. ड. झ. अ. ट. खामभि. ख. खामिह. ५ ड. झ. रज्यन्ते. ६ घ. रेतैस्तुवर्जिता७ ड. झ. ट. देवेष्वरुंधती. ग . देवीष्वरुंधती. क. चव. छ. अ. देवीलवरुंधती स्वभावमुक्त्वा सीतायास्तद्वैलक्षण्यमाह--इयंत्वितेि ।