पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । भवानपि सैदारश्च शैक्तश्च परिरक्षणे । अपि चात्र वसत्राम तापसान्पैलयिष्यसि ॥ २२ ॥ एतदालक्ष्यते वीर मधूकानां महद्वनम् । उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता ।। २३ ।। ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ॥ ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ २४ ॥ अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ॥ सत्कृत्यामत्रयामास तमृषिं सत्यवादिनम् ।। २५ ।। तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ । तैदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया ।। २६ । । गृहीतचापौ तु नराधिपात्मजौ विषक्ततैर्णौ समरेष्वकातरौ ।। यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयोदशः सर्गः ॥ १३ ॥ चतुर्दशः सर्गः ॥ १४ ॥ पञ्चवटींगच्छतारामेणमध्येमार्गदृष्टंजटायुषंप्रतितत्तत्वप्रश्नः ॥ १ ॥ तेनरामंप्रतिप्रसङ्गात्सर्वभूतसमुद्भवकथनपूर्वकंस्वस्या रुणात्मजत्वकथनम् ॥ २ ॥ तथास्वस्यदशरथसखत्वकथनेनवनवासेसीतारक्षणादिरूपसाहाय्यकरणोक्तिः ॥ ३ ॥ रामेणसबहु मार्नतत्परिष्वङ्गादिपूर्वकंसीतालक्ष्मणाभ्यांतेनचसहपञ्चवटींप्रतिगमनम् ॥ ४ ॥ अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः ॥ आससाद महाकायं गृध्र भीमपराक्रमम् ॥ १ ।। तै दृष्टा तौ महाभागौ वैटस्थं रामलक्ष्मणौ । मेनाते राक्षसं पक्षिं बुवाणौ को भवानिति ॥ २ ॥ स तौ मधुरया वाचा सौम्ययै प्रीणयन्निव । उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ।। ३ ।। २१ । परिरक्षणे तापसानामिति शेषः । अत्र पञ्च- | महर्षिणा यथोपदिष्टेन घथेत्यन्वयः । समाहितैौ एका वटयाश्रमे ।। २२ । अस्य मधूकवनस्य । न्यग्रोधम -ग्रंौ.। अस्मिन्सर्गे सार्धसप्तविंशतिः श्लोकाः ॥ २७ ॥ भिगच्छता उत्तरेण मार्गेण गन्तव्यं । इदंमधूक- | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे वनंगत्वातदुत्तरेण मार्गेण गन्तव्यं स मागों न्य - | रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयोदशा ग्रेोधं प्रापयतीत्यर्थ ।। २३ । ततो न्यग्रोधात्परतः । | सर्गः ।। १३ ।। स्थलं निर्वणप्रदेशं । किंचिदुन्नतमुपारुह्य गमने कश्चि त्पर्वतो दृश्यते । तस्याविदूरतः पञ्चवटीति ख्यातः | अथ गृध्रराजसमागमश्चतुर्देशे-अथ पञ्चवटीमि पञ्चवटत्वेन प्रसिद्धः । नित्यपुष्पितकाननत्वेन ज्ञातुं | त्यादि ॥ १ ॥ वटस्थं अगस्योपदिष्टवटस्थं । पक्षि योग्यश्चाश्रमो दृश्यत इत्यर्थः ।। २४ । सत्कृत्य प्रद्- |ब्रुवाणौ मिति च्छान्दसं रूपं । को भवानिति सन्तौ क्षिणनमस्काराभ्यामिति शेषः ।। २५-२६ । विष- | मेनाते राक्षसं राक्षसं मत्वा को भवानित्यबूतामित्यर्थ क्ततूणौ बद्धतूणीरौ । अकारान्तोपि तूणशब्दः । ! ॥ २ ॥ सौम्यया सौजन्यपरया । प्रीणयन्निवेति इव मयाज्ञातः अत्रावस्थाने प्रतिज्ञातराक्षसवधनिर्वाहो नभवति । अत्रं राक्षसागमनाभावादित्येवंरूपइतिभावः ॥ १८ ॥ ति० भः वानपीत्यनेन खस्यापि तापसलक्षणेसामथ्र्यबोधनेन खाश्रमे रक्षसामपीडा सूविता ॥ २२ ॥ इतित्रयोदशस्सर्गः ॥ १३ ॥ शि० महाकायं अतएव राक्षसं राक्षसखेन प्रतीयमानं तं जटायुषं दृष्टा महाभागौ रामलक्ष्मणौ प मेनाते । को भवानितिविशेषं बुवाणौ अभवतां चेति शेषः ॥ १-२ ॥ ति० तं पक्षिणं राक्षसं मेनाते विज्ञातवन्तौ । तं राक्षसं ब्रवाणौ [ पा० ] १ ड. झ. ज. ट. सदाचारः. २ ग. शक्तोहि. ३ ग. पालयिष्यति. ४ ड. झ. ट. महावनं. ५ क. ख. ड. च झ. ट. तमाश्रमं पञ्चवटीं. ग. तदाश्रमं. ६ क. ख. ड .-ट. तूणी. ७ क. ततः. ८ ग. तंदृष्ट्राथ. ख. दृष्ट्रातुतं, ९ ख. ग ड्. झ. अ. ट, वनस्थं. १० झ. ततो. ११ ख. निग्धया