पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् २ स तं पितृसखं बुद्वा पूजयामास राघवः ॥ स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ।। ४ ।। रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम् ॥ आचचक्षे द्विजस्तसै कुंलमात्मानमेव च ॥ ५ ॥ पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् । तान्मे निगदतः सर्वानादितः शृणु राघव ॥ ६ ॥ कर्दमः प्रथमस्तेषां विश्रुतस्तदनन्तरः ॥ शेषश्च संश्रेयश्चैव बहुपुत्रश्च वीर्यवान् ॥ ७ ॥ स्थाणुर्मरीचिरत्रिश्च ऋतुचैव महाबलः ॥ पुलस्त्यश्चाङ्गिराचैव प्रचेताः पुलहस्तथा ।। ८ ।। दक्षो विवस्वानपरोरिष्टनेमिश्च राघव । कश्यपश्च महातेजास्तेषामासीच पश्चिमः ।। ९ ।। प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम् ।। षष्टिदुहितरो राम यशखिन्यो महायशः ॥ १० ॥ कश्यपः प्रातजग्राह तासामष्टा सुमध्यमाः ॥ अदितिं च दितिं चैव दैनुमप्यथ कालिकाम् ।। ताम्रां क्रोधवशां चैव मर्नु चाप्यनलामपि ।। ११ ।। तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् । पुत्रांखैलोक्यभर्तृन्वै जनयिष्यथ मत्समान् ॥१२॥ अदितिस्तन्मना राम दितिश्च मनुजर्षभ ॥ कालिका च महाबाहो शेषास्त्वमनसोऽभवन् ।। १३ ।। अदित्यां जज्ञिरे देवास्रयात्रिंशदरिंदम ॥ आदित्या वसवो रुद्रा ह्यश्विनौ च परंतप ॥ १४ ॥ दितिस्त्वजनयत्पुत्रान्दैत्यांस्तात यशस्विनः ॥ तेषामियं वसुमंती पुराऽऽसीत्सवनार्णवा ॥ १५ ॥ दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिंदम । नरकं कैोलकं चैव कॅलिकाऽपि व्यजायत ॥ १६ ॥ क्रौञ्चीं भेंसीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्। तम्राऽपिसुषुवे कन्याः पञ्चैता लोकविश्रुताः ॥१७॥ उलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत ॥ श्येनी श्येनांश्च गृभ्रांश्च व्यजायत सुतेजसः ॥१८॥ धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वेशः । चक्रवाकांश्च भद्रं ते विजज्ञे सैौऽपि भामिनी ॥ १९ ॥ शब्द एवकारार्थः । आत्मन इत्यन्ते इतिकरणं ज्ञेयं । | दितिकालिकामनूनामपि विशेषणं । चतस्रः प्रौढपुत्रो अालमनः रामस्य ॥ ३-४ । द्विजः आत्मानं | त्पादनमनसोभवन् चतस्रो नाभवन्नित्यर्थः ।। १३ । भ आत्मनाम ।। ५ । स्वोत्पातिं कथयिष्यन् प्रसङ्गादादौ | र्तृवचनाद्रानाद्रफलेदर्शयति-आदित्यामित्यादिना । सर्वभूतसमुद्भवमाह-पूर्वेकाल इत्यादि ।। ६-८ ।॥ | द्वादशादित्याः अष्टौ वसवः एकादश रुद्राः अश्विनौ अरिष्टनेमेिरिति कश्यपविशेषणं ।। ९-१० ॥ तासां | द्वौ एवं त्रयस्त्रिंशत् ।। १४ । तेषां दितिपुत्राणां दुहितृणां मध्ये सुमध्यमाः अष्टौ कन्याः प्रतिजग्राह |।। १५-१७ । ताम्रावंशं प्रपञ्चयति-उलूकानित्या पर्यणैषीत् ॥ ११ ॥ त्रैलोक्यभर्तृन् त्रैलोक्यरक्षणक्ष- | दिना । जनयदित्यत्र आगमशास्रस्यानित्यतया नाडा मान् ।। १२ ॥ तन्मनाः तद्वचनदत्तावधाना । कालेि- | गमः ।। १८ । अप्रसक्तवृत्तान्तानाद्रप्रतिषेधाय काचेत्यत्र चकारेण मनुरप्युच्यते इति । मध्ये भद्रं ते इत्युक्तिः । सा भामिनीति धृतराष्ट्रीवि । तन्मना परस्परं कथयन्तौ कोभवानिति पप्रच्छतुरितिशेषः ॥ २ ॥ ति० पूर्वकाले ब्रह्मणोऽहरादिकाले ॥ ६ ॥ ति० कर्दमाद्यास्सप्तदश प्रजापतयो बभूवुः ॥ ७ ॥ ती० ननु “ददौ स दश धर्माय कश्यपाय त्रयोदश ?” इतिश्रूयते । अत्र कथमष्टावित्युच्यत इतिचेत्सत्यं । अष्टावित्येकवारमितिवा उपलक्षणमितिवा चैवखतमन्वन्तरे एवमितिवा द्रष्टव्यं ॥ ति० वक्ष्यमाणसन्तानो पयोगिन्योष्टावितिवा ॥ ११ ।। [पा०] १ ड. झ. ट. मखा. २ क. ख. ग. .-ट. कुलमात्मानमेव च. ३ क. ख. ग. ड.- डः ट. सर्वभूतसमुद्रवं ४ ग. ड. ट. विकृतस्तदनन्तरः. छ. झ. अ. विकृतस्तदनन्तरं. ख. घ. च. छ. ज. विक्रीतस्तदनन्तरं. ५ घ. संश्रितथैव ६ ड. झ. ट विश्रुतः. क. नःश्रुताः. ख. ग. च. छ. ज. अ. नःश्रुतं. ७ ख. घ. ड. झ. ट. दनूमपि च. ८ क. घ. ड. च. झ आ. ट. दनुरेवच. ख. मनुरेवच. ९ ड. झ. ट. कालका. १० ड –ज. अश्विनौ. ११ ग. चैवराघव. १२ ग.घ. च. छ ज. अ. कालिकं. १३ ड. झ. ट, कालकापि, १४ क. घ. हंसीं. १५ ड, छ. झ. ट. नाम्रातु, १६ च.ज. अ. साच