पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १४ ] सपा श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । शुकी नतां विजज्ञे तु नताया विनता सुता ।। २० ।। दैश क्रोधवशा राम विजज्ञे ह्यात्मसंभवाः । मृगीं च मृगमन्दां च हरिं भद्रमदामांपे ॥ २१ ।। मातङ्गीमपि शार्दूलीं श्वेतां च सुरभिं तथा ।। सर्वलक्षणसंपन्नां सुरसां कदुकामपि ।। २२ ।। अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम ।। ऋक्षाश्च मृगमन्दायाः सृमराश्वमरास्तथा ॥ २३ ॥ हैंयांश्च हरयोपत्यं वानराश्च तरस्विनः ॥ ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ॥ २४ ॥ तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः ॥ मातङ्गास्त्वथ मातङ्गन्या अपत्यं मनुजर्षभ ।। २५ ।। गोलाङ्गलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान् ॥ दिशागजांश्च काकुत्स्थ चेतऽप्यजनयत्सुतान् ॥२६॥ ततो दुहितरौ राम मुंरभिद्धे व्यजायत ।। रोहिणीं नाम भद्रं ते गन्धर्वी च यशस्विनीम् ॥ २७ ॥ रोहिण्यजनयो वै गन्धर्वी वाजिनः सुतान् । सुरसाऽजनयन्नागान्नाम कैदूस्तु पन्नगान् ।। मनुर्मनुष्याञ्जनयद्राम पुत्रान्यशस्विनः । ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्च मनुजर्षभ ।। २९ । । [मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा ॥ ऊँरुभ्यां जज्ञिरे वैश्याः पद्यां शैद्रा इति श्रुतिः] ॥३०॥ सर्वान्पुण्यफलान्वृक्षाननलाऽपि व्यजायत ॥ [ जैज्ञे राम महाबाहो तांश्च सर्वान्महीरुहान्]॥३१॥ विनंता च शुकीपैौत्री कदूश्च सुरसाखसा ॥ कनैगं सहस्रास्यं विजज्ञे धरणीधरम् । शेषणं ।। १९ ॥ शुकी ताम्रापुत्री । विजज्ञे एवमाद्-| पपत्री ।। २९-३० । पुण्यफलान् चारुफलान् । योन्तर्भावितण्यर्था: शब्दा २० धवशा |* पुण्यं तु चारु ?' इत्यमरः । विषवृक्षनिम्बाद्योपि कश्यपत्री।। २१-२२ । अपत्यमिति जात्येकवचनं । । | महौषधत्वेन पुण्यफला एव पिण्डफलानितिपाठे सृमराः स्त्रीणां केशसहायोपयुक्तविनीलदीर्घवाला | पिण्डाकारफलानित्यर्थः । प्रायिकं चैतदिति बोध्यं मृगाः । चमराः चामरमृगा ।। २३ । हरयः सिंहा ३१ । एवं प्रासङ्गिकं परिसमाप्य स्वकुलमवतार ॥ २४ ॥ मातङ्गाः गजाः ॥ २५ । गोलाडूला : अत्यन्तदीर्घलाङ्गलाः मर्कटजातिविशेषा:॥२६-३७॥ | यति-विनता चेति । अत्र कद्रा उपादानं स्वप्रतिप रोहिण्यजनयद्रा वै इति पाठः । नागाः बहुफणाः |क्षकुलत्वेनेति केचित् । वस्तुतस्तु धरणीधरशेषजनक पन्नगाः केवलसप: ।। २८ मनुः कश्य- ! त्वेन स्वकुलतुल्यत्वं वक्तुं कद्भनागा सहस्रास्य ती० येषांश्वेतवालैर्देवराजादिवीजनंक्रियते ते चमरामहिषाकृतयः ॥ २३ ॥ शि० लोकनाथः सर्वेरीप्सित ॥ २५ ॥ ति० गोलाङ्गलाइतिपूर्वान्वयि ॥ २६ ॥ ति० गावः गाइत्यर्थः । ती० यद्वा मनुष्याकाराः फणालाङ्गलयुक्ता नागाः । तदन्ये . पन्नगाः ॥ कतक० निर्विषा नागाः । तदन्ये पन्नगाः । स० नागान् फणानुदृत्य गन्तृन् पन्नगान् भूमिमालंब्य गन्तृन् ॥२८॥ ति० उरसः बाहुमध्यात् । कवितु बाहुभ्यामितिपाठः । ति० नागसहस्त्रं पन्नगसहस्रमित्यर्थः । अतोनोक्तनविरोधः । शि० कदूस्तुधरणीधरान्नागसहस्रविजज्ञे सुरसाजनयन्नागान्नामकदूश्वपन्नगान्” इतिपूर्वोत्तेन न विरोध सुरसाया धरणीधर नागातिरिक्त नागोत्पादकखेन विरोधाभावात् ॥ ३२ ॥ [ पा०] १ क. च. छ. ज. अ. विजज्ञेसा. २ ग. ततःक्रोशवशानाम. ३ क. ग. ड. च. छ. अ. ट. विजज्ञेप्यात्म. ४ ख ग. ड-ट. मातङ्गामथ. ५ ख. ग. झ. सुरभीं. ६ हर्याश्चहरयोपत्यं. ततस्खिरावतींनाम. तस्यास्खैरावतः पुत्रो. मातङ्गास्त्वथ गोलाङ्गलांश्च. इतिपञ्चानामर्धानां. ख.-ट . पुस्तकेषु. ततस्खिरावतींनाम. तस्यास्त्वैरावतःपुत्रो. हर्याश्चहरयोपत्यं. गोलाङ्गला श्र. मातङ्गयास्त्वथ, इतिक्रमभेदोदृश्यते ७ झ. ज. ट. मातङ्गयास्त्वथमातङ्गा ८ क. ख. घ. ड. च. झ. ल. गोलाङ्गलाश्च ९ ग. छ.--ट. श्वताव्यजनयत्सुतं. घ. श्वताचजनयत्सुतं. ११ ख. ग. सुरभीढ़े. झ. अ. सुरभिर्दे ट. दिशागजंतु. १० ग. छ व्यजायत. १२ क. ड-ट. दावी. १३ घ. ड. झ. ट. कदूश्च १४ क. ग. छ. झ. . जनयत्काश्यपस्यमहात्मनः. १५ अयं श्लोकः क. घ. ड. छ. झ. ट. पुस्तकेष्वधिकोदृश्यते. १६ घ. शिरसो. १७ च. छ. ज. अ. बाहुभ्यां. क. भुजाभ्यां. १८ च छ. ज. अ. शूदाविनिस्सृताः. घ. शूद्राइतिस्मृतिः. १९ घ. च. छ. ज. अ. न्पिण्डफलान्. २० इदमधे क. च. छ. ज पुस्तकेषुदृश्यते. २१ ग. विनतातु. २२ ख. ग, ड, ज. झ.ट. नगसहस्रतु. क. नगसहस्रच. २३ ड. झ. ट. धरणीधरान् {{