पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ श्रीमद्वाल्मीकिरामायणम् । द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ॥ तसाज्जातोऽहमरुणात्संपातिस्तु ममाग्रजः । जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम ।। ३३ ।। सोहं वाससैहायस्ते भविष्यामि यदीच्छसि । इदं दुर्ग हि कान्तारं मृगराक्षससेवितम् ।। सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥ ३४ ॥ जैटायुषं तं प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत् ।। पितुर्हि शुश्राव सखित्वमात्मवाञ्जटायुषा संकथितं पुनः पुनः ।। ३५ ।। स तत्र सीतां परिदैाय मैथिलीं सहैव तेनातिबलेन पक्षिणा । जगाम तां पञ्चवटीं सलक्ष्मणो रिपून्दिधक्षञ्शलभानिवानलः ।। ३६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चतुर्दशः सर्गः ॥ १४ ॥ पञ्चदुशः सर्गः ॥ १५ ॥ [ आरण्यकाण्डम् ३ लक्ष्मणेनरामचोदनयापञ्चवव्यांगोदावरीसमीपेपर्णशालासहिताश्रमनिर्माणम् ॥ १ ॥ पर्णशालारामणीयकावलोकनहृष्टेन रामेणलक्ष्मणश्लाघनपूर्वकंसीतयासहतत्रसुखनिवासः ॥ २ ॥ ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् ॥ उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसम् ॥ १ ॥ आगताः स्म येथोद्दिष्टममुं देशं महर्षिणा । अयं पञ्चवटीदेशः सौम्य पुष्पितपादपः ॥ २ ॥ सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि । आश्रमः कतरस्मिन्नो देशे भवति संमतः ॥ ३ ॥ विजज्ञे धरणीधरं ? इत्युक्त ॥ ३२ । इयेनीपुत्रमिति | तथा प्रयोगात् । शलभानिवानल इत्यनेन लीलया इयं च इयेनी पूर्वोक्ताया अन्या । यद्वा कश्यपसुता |विरोध्युन्मूलनाभिप्रायोवगम्यते ।। ३६ ।। इति श्रीगो श्येनीमाता कश्यपस्य पञ्चमोऽरुणः । पिता ' कश्य- | विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमेखला पप्रजापतिः कूटस्थ इति स्वीयवंशप्रभावो निवेदितः । |ख्याने आरण्यकाण्डव्याख्याने चतुर्दशः सर्गः ॥१४॥ विधिनिषेधयोस्तिर्यङ्क्ष्वभावान्न मातृपुत्रयोरेकवंश्य त्वादिदोषः । अयंच सृष्टिक्रमो वैवस्वतमन्वन्तरग्र- | अथ शेषभूतस्य शेष्यभिमतकैङ्कर्यमेव कर्तव्यमिति कारः । अतो न पुराणान्तरविरोधः ।। ३३ । वास - | दर्शयति पञ्चदशे-तत इत्यादि । सौमित्रिं रामं सहाय: वासस्थले सीतायाः रक्षणे सहाय इत्यर्थ । दशरथं विद्धीत्यादिसुमित्रानियोगेन रामकैङ्कयद्युक्तं । यदीच्छसि उक्तार्थमिति शेषः। सहायापेक्षत्वे हेतुमाहू |दीप्ततेजसं कैङ्कर्योचितदेशलाभेन संतुष्टमित्यर्थः । -इदमिति । याते मृगयार्थमिति शेषः ।॥३४॥ सन्नतौ | व्याला: ।। १ । यथोद्दिष्टं दुष्टसपः अगस्त्योक्तक्रमेण हेतुमाह-पितुहति ॥ ३५ । सीतां तत्र परिदाय | आगताः स्म । यं देशं मुनिरब्रवीत् सोयं पश्चवटी रक्षणाय जटायुवशां कृत्वेत्यर्थः । “थमाय त्वा परिद्- |देश इत्यर्थः ॥ २ ॥ सर्वतः सर्वत्र । कानने त्वया दाम्यसावन्तकाय त्वा परिददाम्यसौ ? इत्यादौ | दृष्टिश्चार्यतां सर्वे काननमवलोक्यतामित्यर्थः । हिहें ती० ननु श्येनीशुक्यौ ताम्रायाःपुत्र्यौ श्येनीपुत्रस्तु कथंजटायुः अरुणस्यकथंश्येनी भार्या । उच्यते । इयेनीसंतानपरंपरापतिता काचन श्येनी भविष्यतीत्यदोषः ॥ ३३ ॥ ति० परिधायेतिपाठे परिवार्येत्यर्थः ॥ ३६ .॥ इतिचतुर्दशस्सर्गः ॥ १४ ॥ ति० यं देशं मुनिरब्रवीत् यथोद्दिष्टं तंदेशमागतास्मेल्यन्वयः ॥ २ ॥ [ पा० ] १ क. ख. ग. ड. छ.-ट. संपातिश्च. २ ख. ग. रामसहायः. ३ .-ट. जटायुषंतु. ४ क• च. छ. ज रामः. ख. सीतासहितोरघूत्तमःसहैव. ५ घ. च. छ. ज. अ. ट. परिधाय . ६ ड. झ. दिधक्षन्सवनानिपालयन्. ७ ग सतु. ८ ड. झ. ट. लक्ष्मणंरामोभ्रातरं. क. च. छ. ज. अ. भ्रातरंश्रीमान् ,' ९ घ. च.-अ. यथोद्दिष्टंयंदेशंमुनिरब्रवीत्। ख. ढ, ट, यथोद्दिष्टमिमं. १० ड. झ. अ. ट, पुष्पितकाननः