पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १५] {{ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम् ॥ कुशकाशरैः पणैः सुपरिच्छादितां तथा ॥ २१ ॥ समीकृततलां रम्यां चकार लघुविक्रमः । निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम् ॥ २२ ॥ स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरी तदा ।। रुन्नात्वा पद्मानि चादाय सफलः पुनरागतः ॥२३॥ ततः पुंष्पबलिं कृत्वा शान्ति च स यथाविधि ।। दर्शयामास रामाय तदाश्रमपदं कृतम् ॥ २४ ॥ स तं दृष्टा कृतं सौम्यमाश्रमं हि सीतया ।। राघवः पर्णशालायां हर्षमाहारयद्वेशम् ॥ २५ ॥ सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा । तिन्निग्धं च गाढं च वचनं चेदमब्रवीत् ।। २६ ।। प्रीतोस्मि ते महत्कर्म त्वया कृतमिदं प्रभो ॥ प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥ २७ ॥ भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मैम ॥ २८ ॥ एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः । तस्मिन्देशे बहुफले न्यवसत्सुसुखं वशी ॥ २९ ॥ कंचित्कालं स धर्मात्मा सीतया लक्ष्मणेन च ॥ अन्वास्यमानो न्यवसैत्खर्गलोके यथाऽमरः ।। ३० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ ५७ वंशस्तु पृष्ठास्थि गृहोध्र्वकाष्ठ वेणौ गुणे कुले ?| न वदेत् किंतु मनसि कुर्यादिति तदपि ज्ञातवतेत्यर्थः । इति वैजयन्ती । वेणुमयस्तम्भोपरि प्रसारिततिर्यका-|कृतज्ञेन चिरमपुत्रेण दशरथेन स्वस्मिन्नाद्राति ष्ठामित्यर्थः । शमीशाखाभिरास्तीर्य तिर्यग्वेणूपरि | शयाद्येन क्रमेण चन्द्रताराबलालोचनपूर्वकं गृहं शमीशाखाभिरास्तीर्य । दृढपाशावपाशितां दृढवल्क-| निर्मापितं तेन क्रमेण तत्कृतप्रकारज्ञेनेत्यर्थः । धर्म लादिकृतपाशैरवपाशितां संजातपाशां । तिर्यग्वंशैः |ज्ञेन स्वयं राजपुत्रोपि स्वोचितस्थलमकृत्वा यथा रामः सह शमीशाखाः दृढं बध्वेत्यर्थः । कुशकाशशरैः | संतुष्यति तथैव मया स्थातव्यमित्येवंविधधर्मज्ञेन । कुशादिरूपैः पणैः सुपरिच्छादितां सुशोभनं रमणीयं | त्वया पुत्रेण पुन्नाम्रो नरकात्रायत इति पुंत्रः । ततो यथा तथा परिच्छादितां । पर्णशालारूपं निवासं | मदभिमतासिद्धिरेव स्वस्यनिरय इत्यभिमेने । मदभिम चकारेत्यन्वयः ।। २०-२२ । सफल: * फलानि | तकरणेन तस्य निरयनिस्तारकेण त्वयेत्यर्थः । धर्मा चादायेत्यर्थः ।। २३ । पुष्पबलिं वास्तुपूजां । शान्ति | त्मा स्वयं यावज्जीवंमद्भीष्टमेव कृत्वा स्वचरमकालेपि आभ्युदयिकीं क्रियां । यथाविधि वास्तुकल्पानुसारेण |मदभिमतकरणाय त्वां स्थापितवान् पानीयशालाप्रव ॥ । २४ र्णशालायां विषये हर्षमाहारयत् संतोषं र्तकवत् । मम पिता न संवृत्तः किंतु त्वमेव त्वन्मु प्राप्तवानित्यर्थः ।। २५ अतिरुिन्नग्धं ॥ च गंाढं चेति |खेन पित्रा मम सर्वाभिलषितपरिपूरणात् अहं सर्व परिष्वङ्गक्रियाविशेषणं ।। २६ । हे प्रभो समर्थ । करिष्यामीति हि त्वयोक्तमिति भावः ।। ।। २८ त्वया इदं महत्कर्म कृतं अतस्ते प्रीतोस्मि । यन्निमित्तं | विषयचापलरहितः ।। ३० । अत्र एक वशी २९- यदाश्रमनिर्माणनिमित्तं । प्रदेयः पारितोषिकोस्ति तन्निमित्तं मया परिष्वङ्गः कृतः आश्चर्यभूतपर्णशा -त्रिंशच्छूोकाः । श्रीगोविन्दराजविरचिते इति श्रीमः लानिर्माणस्य उचितपारितोषिकान्तराभावात्परिष्वङ्ग-| द्रामायणभूषण रत्रमखलाख्याने आरण्यकाण्डव्या मेव दत्तवानस्मीत्यर्थः ।। २७ । भावज्ञेन मचित्तज्ञेन | ख्याने पध्चद्दृशः सर्गः ।। १५ ।। सीतया सह रहसि स्थातुं मम स्थलं रचयेति रामो ती० लघुविक्रमः अनलसगतिः ॥ २२ ॥ ती० नाथेन पालकेनखया ॥ २८ ॥ इतिपञ्चदशस्सर्गः ॥ १५ ॥ [ पा० | १ क• ड• छ. झ. ज. ट. चकारसुमहाबलः. घ. चकारसमहाबलः• च. छ. ज. चकारातुलविक्रम २ ख सजलः. ३ घ. पुष्पाञ्जलिं. ४ घ. सीतयासह्. ५ क. ख. ग. ड.-ट. त्परं. ६ क .-घ. ससंहृष्टः. ७ ड. ल. ट कृतमरिंदम. ८ चव. नाथेन. ९ ख. तव. १० च, ज. त्ससुखीसुखं. छ. झ. अ. त्ससुर्खसुखी. ग. ड. त्सुसुखंसुखी. क ब्रसुखंसुखी. ११ घ. खर्गेलोके बा. रा. ९५