पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १६] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । मृदुसूर्याः सनीहाराः पटुशीताः सैमारुताः ॥ शून्यारण्या हिमध्वस्ता दिवसा भान्ति सांप्रतम् ॥११ निवृत्ताकाशयनाः पुष्यनीता हिमारुणाः ॥ शीतैा वृद्धतरायामास्त्रियामा यान्ति सांप्रतम् ।। १२ ।। रविसंक्रान्तसौभाग्यस्तुषारारुणमण्डलः । निश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥ १३ ॥ ज्योत्स्री तुषारमलिना पौर्णमास्यां न राजते । सीतेव चातपश्यामा लक्ष्यते नै तु शोभते ॥ १४ ॥ प्रकृत्या शीतलस्पर्श हिमविद्धश्च सांप्रतम् । प्रवाति पश्चिमी वायुः काले द्विगुणशीतलः ॥ १५ ॥ ५९ भवन्तीति शेषः । स्वभावोक्तिरलंकार: ॥ १० ॥ | वरणेन चन्द्रसूर्यमण्डलयोरारुण्यं प्रत्यक्षसिद्धं । मृदुसूर्याः अत्रकूरसूर्याः । पटुशीताः प्रबलशीता : । | निःश्वासेन अन्धः अप्रकाशः । आदर्शः दर्पणमिव । शून्यारण्याः आरण्या वनचराः तैः शून्याः आवरण- |उपमालंकारः । अनेन रावणापहृतसर्वस्वस्य मलेि रहितत्वेन शीतपीडिताः न बहिः संचरन्तीत्यर्थः । नाकृतेरिन्द्रस्यावस्थोक्ता ।। १३ । ज्योत्स्री चन्द्रिक हिमध्वस्ताः हिमध्वस्तजनवन्तः । शैत्येन पिण्डीभूत-|यान्विता रात्रिः । तुषारमलिना सती पौर्णमास्यामपि शरीरजना इत्यर्थः । अनेन राक्षसकृतसार्वत्रिकपीडा | न राजते न शोभते । एवंभूता सा अातप३श्यामा द्योतिता ॥ ११ ॥ निवृत्ताकाशयनाः निवृत्तचन्द्र- | आतपापहृतवर्णा सीतेव लक्ष्यते किंतु सीतावन्न शो शालाद्यनावृतप्रदेशशयनाः । पुष्यनीताः पुष्यनक्षत्र- |भते । व्यतिरेकालंकार । “ व्यतिरेको विशेषश्चेदुप युक्ता पौर्णमासी पुष्यं तेन नीताः तत्प्रधाना इत्यर्थः । |मानोपमेययोः ? इति तलक्षणं । सीताया अनन्न यद्वा पुष्यः पुष्यमासः तेन नीताः पुष्यमाससन्नि-|भाविरावणाभिभवः तेनापि सुरनारीजनबन्दीमोक्ष हिता इत्यर्थः । हिमारुणा: हिमधूसराः । शीताः | णार्थत्वेनातिशयश्च व्यज्यते ।। १४ । प्रकृत्या शीत शीतवाताः । वृद्धतरायामाः चतुर्विशतिघटिकायुक्त- | लस्पर्शः वायोः शीतस्पर्श एव स्वभावः । उष्णस्पर्श त्वेनातिवृद्धतरविस्ताराः त्रियामा: रात्रयः । दिनान्ते | स्वागन्तुक इति हृदयं । सांप्रतं हेमन्ते । हिमविद्धः अर्धयामस्य दिनादावर्धयामस्य च दिनशेषत्वात् । | हिमयुक्तः । काले प्रातःकाल । द्विगुणशीतल: द्विरा अनेन स्वर्गलोकोपद्रवः तामसराक्षसवृद्धिः सज्जन-|वृत्त्या शीतलः । * अथो गुणः । रूपादौ सूदशिञ्जि क्षयः कल्यनुसारिता चोक्ता । पुष्यः कलिः ॥ १२॥ | न्योरावृत्तीन्द्रियंतन्तुषु । सध्यादावपि सत्वादौ त्या मन्दरश्मित्वेन संक्रान्तं संप्रवृत्तं सौभाग्यं भोग्यत्वं |गादावुपसर्जने ? इति रत्रमाला । पश्चिमो वायुः यस्य सः सूर्ये स्वसौभाग्यं दत्तवानित्यर्थः । तुषारैः | पश्चिमदिग्वायुः । अनेन स्वभावतः करुणाशीलस्य हिमशीकरैः अरुणं रक्तं मण्डलं यस्य । हिमशीकरा- । अवतारकाले देवप्रार्थनोक्तम्भितकृपस्य पुनर्मुन्याश्रमे हिमद्रवाभावेन घनीभूतहिमविशिष्टोभवतीत्यर्थः ॥ ९ ॥ टीका० सनीहाराइत्युक्त्वा हिमध्वस्ताइतिपुनर्वचनं हिमवासराइतिविशे षणदर्शनार्थ । स० हे मध्वस्त मधुरस्तो ध्वस्तोयेन सतथा तत्संबुद्धिः । आहिताश्यादित्वात्परनिपातः । आदिवसाः ईषद्दिवसा अहर्मानन्यौन्यात् । छन्दस्तुल्यत्वादाभान्तीति तिडावाऽऽडोन्वयः । अरण्यपुरहिमभेदाद्वाऽपौनरुक्तयं । शि० मृदुसूर्याः मृदुः सहनयोग्योष्मविशिष्टःसूर्योयेषु । अतएवसनीहाराः । अतएव हिमैध्र्वस्ताः ध्वंसकमभूताजनायेषुते । अतएव शून्यानि हिमध्व स्तत्वेनकोमलपत्रादिरहितानि अरण्यानि येषुते । ति० हिमध्वस्ता: हिमध्वस्तपङ्कजाः ॥ ११ ॥ ती० पुष्यनीताः पुष्यनक्षत्रेण नीताः प्रवर्तिताः । येषुदिवसेषु पुष्यनक्षत्रं रात्रिकालपरिमाणंबोधयतीत्यर्थः । अन्येतु पुष्यनीताः पुष्यशब्देन पुष्यनक्षत्रयु क्तापौर्णमासी नीतालक्ष्यते । तथाच पुष्यनक्षत्रयुक्तांपौर्णमासीं नीताः गताः तदुपलक्षिताइतियावत् । कादाचित्कतया भेदधी हेतुरुपलक्षणमित्याहुः । यद्वा पुष्यनीताः पुष्याः पोष्याः गुणाभावआर्षः । शीतनिवारकोपचारैःपोष्याः भोगिनइत्यर्थः । तैनीता कृच्छेणगमिताः । स० पुष्यनीताः पुष्यमासावधिकाः ॥ ति० हिमारुणाः हिमधूसराः । कपोतवणेप्यरुणशब्दः । शीतं वृद्धतरं यासुताः । आयामः दैघ्र्यवत्यः ॥ १२ । स० निश्वासान्धः निश्वासएव अन्धं तिमिरंयस्यसः । “ अन्धंस्यातिमिरं इति विश्वः । प्रतिफलनप्रतिबन्धकत्वादितिभावः ॥ १३ ॥ ती० प्रकृत्या खभावेन अशीतलस्पर्शः । अशीतेत्युपलक्षणं । अनुष्णो पीतिद्रष्टव्यं । तथाच अनुष्णाशीतस्पर्शइत्यर्थः । काले प्रातःकाले । हिमविद्धस्सन् द्विगुणशीतलः प्रात:कालभवत्वेन हेिमविद्धत्वे न द्विगुणशीतलखमितिभावः । स० यद्वा प्रकृत्याशीतलस्पर्शः । त्रिवृत्करणाज्जलविशेषगुणस्यापि वायुवृत्तित्वं नानुपपन्नं ।। १५ ॥ [ पा० ] १ झ. सुनीहारा २ ड. झ. समाहिता ३ क. ड. च. झ. अ. ट, शीतवृद्धतरा ५ ड- ट, नच, ४ क,