पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकेिरामायणम् [ आरण्यकाण्डम् ३ भर्ता दशरथो यस्याः साधुश्च भरतः सुतः । कथं नु साम्बा कैकेयी तादृशी क्रूरशीलिंनी ॥३५॥ इत्येवं लक्ष्मणे वाक्यं स्नेहोइवति धार्मिके । परिवादं जनन्यास्तमसहत्राघवोऽब्रवीत् ।। ३६ ।। न तेऽम्बा मध्यमा तात गैर्हितव्या कथंचन । तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥ ३७ ॥ निश्चिताऽपि हि मे बुद्धिर्वनवासे दृढव्रता । भरतलेहसंतप्ता बालिशीक्रियते पुनः ॥ ३८ ॥ संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च ॥ हृद्यान्यमृतकल्पानि मनःप्रह्लादनानि च ॥३९॥ कंदान्वहं समेष्यामि भरतेन महात्मना । शत्रुझेन च वीरेण त्वया च रघुनन्दन ।। ४० । इत्येवं विलपंस्तत्र प्राप्य गोदावरी नदीम् ॥ चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया ॥४१॥ तर्पयित्वाऽथ सलिलैस्ते पितृन्दैवतानि च ।। स्तुवन्ति स्मोदितं सूर्य देवताश्च सैमाहिताः ।। ४२ ।। एवानुकृतो न मातृस्वभाव इत्यर्थः ।। ३४ । साधुश-|बालबुद्धिरिव भवति । असंपूर्णेपि वनवासकाले तद्द ब्दस्य भर्तरि भरतेचान्वयः । तादृशीति पूर्व कैकेय्यु - | र्शने संजातकुतूहला भवतीत्यर्थः ।। ३८ । स्रहमेव ‘क्तस्मरणं ।॥३५॥इत्येवमिति । अनेन लक्ष्मणः प्रत्यूषे | प्रकाशयति-संस्मरामीत्यादिना । लोके कैश्चिदुक्तानि रामस्य ससीतस्य सर:रुन्नानादिछेशमालोक्य सुदुःखि- | वाक्यानि प्रियाण्यपि कर्णकठोराणि भवन्तीति तद्यु ततया कैकेयीं निन्दितुमुपक्रम्य झटितिनिन्दायाँक्रिय - | दासायाह-मधुराणीति । हृद्यानि हृद्यादनपेतानि । माणायां रामः कुप्येदिति प्रथमं हेमन्तस्वभावं | अमृतकल्पानि शुभोदकाणि । इदानीमपि मनःप्रहा प्रस्तुत्य तत्प्रसङ्गेन भरतमुपक्षिप्य कैकेयीं निन्दतिस्मेति गम्य दनानि ।। ३९ । कदेति भरतसाहित्याभावेन विद्य ते। लेहात् रामन्नेहात् । परिवादं अपवादं । असहन् |मानाभ्यां सीतालक्ष्मणाभ्यामपि विरहितमात्मानं असहमानः ॥३६ ॥ मध्यमा सवेदशरथपल्यपेक्षया । (' | मन्यते । भरतरुन्नेहातिशयप्रकारोयम् ॥ ४० ॥ इत्येवं वि कथंचन प्रासङ्गिककथायामपि । मध्यमाम्बेति स्वाभि मानद्योतनाय । इक्ष्वाकुनाथस्य राजनि स्वर्ग गते |लपन्भरतरत्रेहकृतानि बहूनि वाक्यानि जल्पन्नित्यर्थः। अस्मासु च वनं गतेषु पूर्वतरास्मत्कुलमर्यादास्थापक-|अभिषेकं रुन्नानं ॥४१॥तर्पयित्वेति। ऋषितर्पणस्याप्यु स्य ।। ,३७ । वनवासे निश्चिता दृढव्रतापि मे | पलक्षणं । स्तुवन्ति स्म उपतस्थिरे । * मित्रस्य-?? बुद्धिः । भरते ' रुन्नेहसंतप्ता सती बालिशीक्रियते | इत्यादिमत्रै: । सीतात्वमत्रेण । देवताः संध्यादिदेव इत्यर्थः । धीडोदैवादिकस्यरूपं । स० जितः प्राप्तः ॥ ३३ ॥ स० असहन्नितिपदव्यत्ययेन मत्प्रव्राजनं कैकेयीबुद्धिकृतं नभव तीतिसूच्यते । परस्मैपदतापिसंभवति । “ सएवायंनागस्सहतिकलभेभ्यःपरिभवं ” इत्यादिकौमुद्युत्तेः ॥ ३६ ॥ तनि० तामेव तस्मिन्पुरुषव्याघ्रइत्याद्युक्तां । इक्ष्वाकुनाथस्य “ आस्फोटयन्तिपितरः ” इत्यादिना इक्ष्वाकुभिःप्रार्थनीयस्य । भरतस्य पद्मपत्रेक्षणइत्याद्युक्तसदुणभरितस्य ॥ स० आमध्यमेतिच्छेदः । सुमध्यमेतितदर्थः । यद्वा यथातथाशब्दावध्याहायौं । तथाच यथाते मातामध्यमा सुमित्रा । मध्येमकारोयस्याइतियोगाद्वा । नगर्हितव्या तथेयमपिनगर्हितव्येत्यन्वयः ॥ ३७ ॥ तनि० वा क्यानि अर्थपरिपूर्णानि । प्रियाणि श्रवणप्रियाणि । मधुराणि “माधुर्यसुकुमारता' इत्याद्युक्तगुणवन्ति । एवं शब्दधर्मानुक्त्वा ऽर्थधर्मानाह-हृद्यानीति । हृद्यानि हृदयाह्लादजननानि । अमृतकल्पानि शर्करामध्वादिवदत्यन्तभोग्यानि । मन:प्रह्मादनानेि विजातीयप्रत्ययमूलतया आनन्दैकजनकानि ॥ यद्वा हृद्यानि हृदयंगमानि । “ बन्धनेचषौं ?' इति यत्प्रत्ययः । वश्यमन्त्रवत्प रहृदयबन्धनानीतियावत् ॥ ३९ ॥ तनि० रघुनन्दन शत्रुन्नेन त्वयाचसहितेनभरतेन कदासमेष्यामि संगतोभविष्यामीतियो जनीयं । चकारेण सीतासमुच्चयः । यावदनुरक्तमेलनेपि एकानुरक्तविरहे सर्वानुरक्तविरहइवार्तिजयते। तस्यैकस्यापिमेलने अपूर्व सर्वसुहृजनमेलनइवातिहर्षोंजायतइति त्वयाचेति लक्ष्मणमेलनस्यसिद्धत्वेप्यसिद्धवत्कथनं भरतशत्रुन्नविषयप्रेमातिशयेनेतिभाव । ४० ॥ इतिषोडशस्सर्गः ॥ १६ [ पा० ] १ क ट. क्रूरदर्शिनी. २ ड. छ ट. द्वदति. ३ ज. तेसा. ४ ग. वत्स. ५ घ. गर्हितास्यात्कथंचन. झ गर्हितव्याकदाचन. ६ ड. झ. ट. निश्चितैव. ख. सुनिश्चिता. ७ ग. ड.-ट, कदाह्यहं. कदाप्यहं. ८ ग. तर्पयित्वातु तर्पयिलायथान्यायंसपितृन. ९ क. ग. ड. च. ज. झ. ट. सलिलैस्तैः. १० ग. न्देवता अपि. ख. झ. दैवतानपि. ११ ङ. छ घ. ट, दत्ताश्च. १२ क, ख. ड. च. छ. ल. ट. तथानघा ।