पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । कृताभिषेकः स रराज रामः सीताद्वितीयः सह लक्ष्मणेन । कृताभिषेको गिरिराजपुत्र्या रुद्रः सनन्दी भगवानिवेशः ॥ ४३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे षोडशः सर्गः ॥ १६ ॥ {{ सप्तदशः सर्गः ॥ १७ ॥ , गोदावरीतीरात्सीतालक्ष्मणाभ्यांसहपर्णशालामेत्यत्राषिभिःसहसंभाषमाणंराममेत्यशूर्पणखयातत्तत्वप्रश्न ॥ १ । रामेण स्वतत्वकथनपूर्वकंतांप्रतितत्तत्वादिप्रक्षः ॥ २ ॥ तयारामंप्रतिस्वतत्वकथनेनस्वस्यभार्याभावेनस्वीकारप्रार्थनापूर्वकंसीताल क्ष्मणयोर्भक्षणप्रतिज्ञानम् ॥ ३ ॥ ६३ कृताभिषेको रामस्तु सीता सौमित्रिरेव च ॥ तसादोदावरीतीरात्ततो जग्मुः खमाश्रमम् ।। १ ।। आश्रमं तमुपागम्य राघवः सहलक्ष्मणः । कृत्वा पौवाह्निकं कैर्म पर्णशालामुपागमत् ॥ २ ॥ उवास सुखितस्तत्र पूज्यमानो महर्षिभिः ॥ लैक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ।। ३ ।। स रामः पर्णशालायामासीनः सह सीतया । विरराज महाबाहुश्चित्रया चन्द्रमा इव ।। ४ ।। तैथाऽऽसीनस्य रामस्य कथासंसक्तचेतसः । तं देशं राक्षसी काचिदाजगाम यदृच्छया ।। ५ ।। सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः । भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥ ६ ॥ सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् ॥ औजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ॥ ७ ॥ गजविक्रान्तगमनं जटामण्डलधारिणम् । सुकुमारं महासत्वं पार्थिवव्यञ्जनान्वितम् ।। ८ ।। ता: ।। ४२ । रुद्रः सनन्दीत्युपमया दुष्प्रधषेणत्वमु- | त्वाभावात् । पर्णशालामुपागमत् आश्रमे पणेशालाती च्यते । रुद्रः सविष्णुर्भगवानिवेश इति न कचिदपि | बहिरेव कर्तव्यमनुष्ठाय वासस्थानमगमदित्यर्थः ।।२।। कोशे दृश्यते । कश्चिदृश्यत इत्याह तदा अभूतोपमेति | कथाः पुराणेतिहासकथाः । चकार उवाचेत्यर्थः । तथां युक्तमिति ज्ञेयं ।। ४३ । इतिश्रीगोविन्दराजविरचिते |चोत्तं धातुवृत्तौ * करोतिरभूतप्रादुर्भावे वर्तते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड- | अश्मानमितः कुरु पादं जले कुरु यः प्रथमः शकल व्याख्याने षोडशः सर्गः ।। १६ ।। परापतेत् सस्मरुः कार्यः चोरंकारमाक्रोशतीत्यदौ अवस्थापननिर्मलीकरणोपादानोचारणादौ प्रयोगात् । एवं रामतपोविशेषद्योतनाय हेमन्तं प्रथमप्रवृत्तमुः |चौरंकारमित्यत्र चोरशब्दमुचार्येत्यर्थः । नह्यत्र चोर पवण्र्य ततस्त्रिषु संवत्सरेष्वतीतेषु कदाचूिचैत्रमासे |क्रियते । अर्थनिर्देशस्तूपलक्ष्णं ” इति ।। ३ ।। प्रसक्तं भाविसकलराक्षसवधनिधानत्वेन शूर्पणखावृ- | चित्रया चित्रानक्षत्रेण । चित्रापौर्णमास्यामितिभावः त्तान्तमुपक्षिपति सप्तदशे-कृताभिषेक इत्यादि । तत : | ।। ४ । रामस्यासीनस्य रामे आसीने ।। ५ । राक्ष अभिषेकान्तरभाविकृत्यानन्तरं । आश्रमं तपोवनं । सीमृषिविशेषयति-सेति । राममासाद्य ददर्श रामं तपोवने मठे ब्रह्मचर्यादावाश्रमोस्त्रियां ? इति बाण : | दृष्टाआससादेत्यर्थः । समानकर्तृकत्वमात्रेल्यप् ।। ६ ॥ ॥ १ ॥ पूर्वाहे भवं पौर्वाहिकं ब्रह्मयज्ञादि नत्वग्कृि- |सिंहोरस्कं सिंहशब्दः श्रेष्ठवाची विशालोरस्कमित्यर्थ त्यं । अनुदितहोमत्वेन तस्य सूर्योपस्थानानन्तरभावि - ।।॥ ७ ॥ महासत्त्वं महाबलं । पार्थिवव्यधुजनानि रा ति० पर्णशालां बाह्यां ॥ २ ॥ [ पा०] १ क. ख. ग. ड. च. .-ट, कृताभिषेकस्खगराज. २ क. ग. छ. ज. अ. सर्वे. ३ क. ग. च. छ. ज. अ मुपाविशत्. ४ ख. सहितः. ५ इदमर्ध क. ग. ड .-ट. पुस्तकेषु, विरराजमहाबाहुरित्यर्धात्परतः. तथासीनस्येत्यर्धात्पूर्व दृश्यते. ६ क. सहचन्द्रमाः. ७ ड. ट, तदा. ८ घ. कामातू. ९ क .-घ. छ. ज. शूर्पनखी. १० क. मागम्य, ११ ड. झ ट, दीप्तास्यंच. १२ ड, झ, ट. पत्रायतेक्षणं. १३ इदमधैं ड. झ, ट. पाठेषुनदृश्यते