पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् ॥ बभूवेन्द्रोपमं दृष्टा राक्षसी काममोहिता ॥ ९ ॥ सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी । विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ॥ १० ॥ श्रीतिरूपं विरूपा सा सुखरं भैरवखरा । तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥ ११ ॥ न्यायवृत्तं सुदुर्वक्ता प्रियमप्रियदर्शना ॥ शरीरजसमाविष्टा राक्षसी वैाक्यमब्रवीत् ॥ १२ ॥ जटी तापसरूपेण सभार्यः शरचोपधृत् ॥ आगतस्त्वमिमं देशं कथं राक्षससेवितम् । किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ॥ १३ ॥ एवमुक्तस्तु राक्षया शूर्पणख्या परंतपः ।। ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ॥ १४ ॥ अनृतं न हि रामस्य कदाचिदपि संमतम् । विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य च ।। १५ ।। आसीद्दशरथो नाम राजा त्रिदशविक्रमः । तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥ १६ ॥ भ्राताऽयं लक्ष्मणेो नाम यवीयान्मामनुव्रतः । इयं भार्या च वैदेही मम सीतेति विश्रुता ॥ १७ ॥ नियोगातु नरेन्द्रस्य पितुर्मातुश्च यत्रितः ॥ धर्मार्थ धर्मकाङ्गी च वनं वस्तुमिहागतः ॥ १८ ॥ त्वां तु वेदितुमिच्छामि कंथ्यतां काऽसि कस्य वा ।। १९ ।। न हि तावन्मनोज्ञाङ्गी राक्षसी प्रैतिभासि मे ।। ईं वा किन्निमित्तं त्वमागता बूहि तत्त्वतः ॥२०॥ साऽब्रवीद्वचनं श्रुत्वा राक्षसी मंदनार्दिता । श्रूयतां राम वैक्ष्यामि तत्त्वार्थे वचनं मम ॥ २१ ॥ जलक्षणानि । कामकृतमोहहेतवो विशेषणानि ।। ८ |।। १५-१६ । यवीयान् कनिष्ठ । अनुव्रतः अनु --९ ॥ तस्यास्तस्मिन्मनःप्रवृत्तिं मुनिः परिहसति - | सरणं व्रतं यस्य सः । वैदेही विदेहराजपुत्री ।। १७ ।। सुमुखमित्यादिना । वृत्तमध्यं तनुमध्यं । विरूपाक्षी | मातुः कैकेय्याः । यन्नितः नियत: चोदित इति विकटनेत्री । सुकेशं नीलकेशं ॥ १० ॥ प्रीतिरूपं | यावत् । धर्मकाङ्की पितृवाक्यपालनरूपधर्मकाङ्गी । प्रियरूपं । प्रीयत इति श्रीतिः । विरूपा विकटरूपा । |धर्मार्थ तपोरूपधर्मसिद्धयथै । वनंवस्तं यस्रितः सन्नि सुखरंख्निग्धगम्भीरखरं तरुणं युवानं सौम्यं चेत्यर्थः। | हागत इत्यन्वयः ॥ १८ ॥ कासीति नामजातिप्रश्नः। दारुणेति प्रतियोगिनिर्देशात् दक्षिणं ऋजुभाषिणं । | कस्येति पित्रादिविषयः प्रश्नः ॥ १९ ॥ तावत् वामभाषिणी वक्रभाषिणी ॥ ११ । न्यायवृत्तं उचिता-| कात्रुर्येन । मनोज्ञाङ्गी न भवसि मां प्रति राक्षसीति चारं । शरीरजो मन्मथः ॥१२॥ तापसरूपेण जटी का -|प्रतिभासि । यद्वा राक्षससेवित इति तद्वचनात् रा मुकरूपेण सभार्यः क्षत्रियरूपेण शरचापधृत् । राक्षस-|क्षसीत्व मित्याशङ्कय परिहरति । मनोज्ञाङ्गि त्वं सेवितं एतदूपासहैः सेवितमित्यर्थः ।॥१३॥ शूर्पनख्येति | राक्षसीति न प्रतिभासीति रामदर्शनकाले तथारूपं छान्दसौ डीष्णत्वाभावौ। ऋजुबुद्धितया कुटिलेष्वप्य-|कृतवती कामरूपत्वात् । दुर्मुखीत्यादिकं वास्तवाभि कुटिलबुद्धितया ॥ १४ । आश्रमस्थस्य तपोवनस्थस्य | प्रायेण मुनिनोक्तमिति ज्ञेयं ।। २० ॥ तत्त्वार्थ परमार्थ ति० सुमुखमित्यादि । विषमालङ्कारोत्र ॥ १० ॥ ति० शूर्पनख्येतियौगिकं ॥ १४ ॥ शि० त्रिदशेषुदेवेषु विक्रमः प्रसिद्धः पराक्रमोयस्यसः ॥ १६ ॥ ति० कस्यत्वं कन्येतिशेषः । कासि किंनामासि । कस्य वंशजेतिशेषः ॥ १९ ॥ ति० राक्षसी एवंमनोज्ञाङ्गत्वस्य कामरूपत्वंविनाऽसंभवात् । कामरूपत्वंच राक्षसत्वंविनानेतिभावः ॥ २० ॥ ति० मदनार्दिता रामदर्श नादितिशेषः ॥ २१ पा०] १ क. च. छ. ज. सदृशंप्रभु. २ क. ड. च. छ, झ. ज. ट. प्रियरूपं. ३ ख.-ट. राममब्रवीत्. ४ ड. झ. ट बेषेण, ५ घ. चापभृत्. ख. च.-ट. चापधृक्. ६ क. ग. च. छ, ज. अ. काये. * ७.क, ख, च. ज. ज. विशेषादाश्रम . ८ ड. झ, ट. कस्यखं. ९ क. काचः १० ग. छ. कस्यच. ११ ङ. च. झ. ट. खंहि. १२ क. घ. प्रतिभाति. १३ च. छ. ज इहैव. १४ च, ज. मदनान्विता, १५ ड. छ. ट, तखार्थवक्ष्यामि. च. ज. ज. वक्ष्यामितखार्थवचनं