पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । अहं शूर्पणखा नाम राक्षसी कामरूपिणी ॥ अरण्यं विचरामीद्मेका सर्वभयंकरा ॥ २२ ॥ रैरावणो नाम मे भ्राता बलीयात्राक्षसेश्वरः । वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः ॥ २३ ॥ वृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः । विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ॥ २४ ॥ प्रख्यातवीयै च रणे भ्रातरौ खरदूषणौ । तानहं समतिक्रान्ता राम त्वा पूर्वदर्शनात्। समुपेताऽसि भावेन भर्तारं पुरुषोत्तमम् ॥ २५ ॥ अहं प्रभावसंपन्ना खच्छन्दबलगामिनी । चिराय भव मे भर्ता सीतया किं करिष्यसि ॥ २६ विकृता च विरूपा च न चेयं सदृशी तव । अहमेवानुरूपा ते भार्यारूपेण पश्य माम् ।। २७ ॥ इमां विरूपामसतीं कैरालां निर्णतोदरीम् । अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम् ॥२८॥ ततः पर्वतशृङ्गाणि वनानि विविधानि च । पश्यन्सह मया कॅन्त दण्डकान्विचरिष्यसि ॥ २९ ॥ ॥ २१ ॥ कामरूपिणी इतोष्यधिकरूपधारणेसमर्था । | अतिक्रम्य वर्तमाना खच्छन्द्चारिणीत्यर्थः । त्वा त्वां । सर्वभयंकरेति वक्ष्यमाणरतिप्रतिबन्धकनिवारणक्षम- |पूर्वदर्शनात् प्रथमदर्शनमारभ्य । अपूर्वदर्शनादिति वा तोक्ता।। १२ । कासीति प्रश्स्योत्तरमुक्त्वा कस्येत्यस्य |छेद् । देवदानवमत्र्येष्वितः पूर्वमदृष्टत्वद्वपदर्शनाद्धे प्रश्नस्योत्तरमाह-रावणइत्यादिना ।। २३ । - | तोः । भावेन हृदयेन रत्याख्यभावेन वा । भर्तारं कुम्भ कर्णश्च मे भ्रातेत्यन्वयः । विभीषणस्तु तस्य विशेषोस्ति | समुपेतास्मि तत्र हेतुः-पुरुषोत्तममिति ॥ २५ ॥ सोपि मे भ्रातेत्यर्थः । तं विशेषमाह-धर्मालेमति । | सीतायां विद्यमानायां किंत्वयेत्यत्राह-अहमिति । धमालमा । राक्षसचेष्टितो न जन्मना | स्वच्छन्द्बलगामिनी स्वेच्छानुगुणबलगमना च राक्षसोपि न राक्षसव्यापारइत्यर्थः ।। । एतद्दे- |।। २६ । सीतां निन्दति-विकृताचेति । विकृतेति २४ शागमने निमित्तमाह-प्रख्यातेति । खरदूषणौ जन- | विषमशरीरत्वमुच्यते।॥२७॥ करालां विकृतां “करालो स्थानस्थावितिशेषः । एवं भ्रातृकथनेन रामस्य खप- | दन्तुरे तुङ्गे विशाले विकृतेपि च ?” इति वैजयन्ती । रिग्रहे भीतिर्माभूदित्याह-तानहमिति । अतिक्रान्ता | निर्णतं निरतिशयेन नतं निम्रमुद्रं यस्याः सा निर्ण ति० यदितेश्रोत्रमागतः प्रायश्रुतएवभविष्यतीतिभाव ॥ २३ ॥ ति० खरदूषणौ विभीषणवत्रिशिराअराक्षसखभावत्वान्नो क्तः । रावणादीन्वीर्येणसमतिक्रान्ता ततोधिका । अतस्तान्समतिक्रान्ता त्वदभिसरणेतन्निमित्तभयरहितेल्यावृत्यायोज्यं ॥ २५ ॥ ति० प्रभावसंपन्ना प्रकृष्टनभावेनश्श्रृङ्गारेणसंपन्ना । यद्वा प्रभावेण शक्तयतिशयेनसंपन्ना ॥ २६ ॥ ति० आत्मनोदेवयोनिभे दत्वेनानभिमतग्रहणसामथ्र्याभिमानेनखमित्रामप्रवृत्तयेसीतादूषणमाह-विकृताचेति । विकृता मायाखरूपतयापरिणा माख्यविकारवती । विरूपा नानारूपोच्चावचकार्यकारिणी । अतएव शुद्धमुक्तखभावस्यतव नसदृशीतिपरमार्थः । अहमै वानुरूपा उभयोरपिमायाधिष्ठातृत्वादित्यर्थः ॥ २७ ॥ ति० असतीं खपुरुषस्यदुस्तरानेकसंसारदत्वात् । कार्यरूपेणसतींच । त्वयासहप्रौढ्यानिर्मनुष्येवने आगमनाच्चासतीं । सतीहिवृद्धानांश्वश्रवादीनांसविधएव पातिव्रल्यरक्षणायतिष्ठदित्याशय । ती० निर्णतोदरीं लंबोदरीं । स० मानुषीमितिभक्ष्यत्वेहेतुः । शि० ननुसीताया:कागतिरित्यत्राह-इमामिति । विरूपां मदी प्सितरूपविहीनां । असतीं सूक्ष्माङ्गत्वेनाविद्यमानामिव । अतएव करालां पतनभीत्युत्पादिकां । निर्णतोदरीं अतुन्दिलां ॥ २८ ॥ [ पा० ] १ क. ख. ग. च. छ. ज. ज. शूर्पनखी. २ घ. मेकाकीतुभयंकरा. ख. च. मेकाकीतुभयंकरी. ३ रावणो नामेत्येकश्लोकस्यस्थाने ड. झ. ट. पाठेषु. रावणोनाममेभ्रातायदितेश्रोत्रमागतइत्यर्धमेवदृश्यते. ४ क. ख. ग. चव. छ. ज अ. राक्षसोराक्षसाधिपः. ५ घ. छ. ज. सोयं. क. ख. च. योयं. अ. साक्षाद्विश्रवसः. ६ अस्मिञ्श्लोके पूर्वोत्तरार्धयोः पौर्वापर्य ड. ट. पाठयोर्टश्यते. ७ क. ज. छ. ज. अ. निद्रतु. ८ ख. घ. विभीषणश्च. ९ ङ. झ. भर्तामे. १० छ. ज. अ जायारूपेण. ११ ड. इमामरूपां. १२ ग. च. छ. ज. अ. करालीं. १३ क. ख. ग. ड. ट. सहते. १४ क. ख. गा उ. झ. ट. कामी वा. रा. ९६