पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ श्रामद्वाल्माकरामायणम् । [ आरण्यकाण्डम् ३ इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् । इदं वचनमारेभे वतुं वाक्यविशारदः ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे सप्तदशः सर्गः ॥ १७ ॥ अष्टादशः सर्गः ॥ १८ ॥ रामेणश्शूर्पणखांप्रतिस्वेनतदपरिग्रहेतूक्तिपूर्वकंसोपहासंलक्ष्मणवरणचोदना लक्ष्मणेनसयुक्तयुपन् यासंचोदितया शूर्पणखयापुनारामंप्रतिस्वपरिग्रहप्रार्थनापूर्वकंसीताभक्षणोद्यम ॥ २ ॥ रोमचोदनयालक्ष्मणेनछिन्नकर्णनासयाशूर्पणखया खरसमीपगमनम् ॥ ३ तैतः शूर्पणखां रामः कामपाशावपाशिताम् ।। खेच्छया श्लक्ष्णया वाचा सितपूर्वमथाब्रवीत् ॥१॥ कृतदारोसि भवति भार्येयं दयिता मम ॥ त्वद्विधानां तु नारीणां सुंदु:खा ससपखता ।। २ ।। अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः । श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ।। ३ ।। ॐअपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः । अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति ।। ४ ।। तोदरी ।। २८-२९ ॥ तां मदिरेक्षणां मद्यति | त्यहमित्यस्मिन्नर्थे निपातः । भवतीति शूर्पणखाया दर्पयतीति मदिरं तादृशमीक्षणं यस्यास्तां । मददर्प-| संबोधनं । इष्टत्वेन त्यतुमनर्हत्याह-दयितेति । शोभनयोरित्यस्माद्धातोः “ इषिमदिः -' इत्यादिना | तर्हि * तुल्योनेकत्रदक्षिण ? इत्युक्तदक्षिणो भवे किरच् प्रत्ययः । अत्रसाधात्रिंशच्छोकाः ॥ ३० ॥ इति | त्याशङ्कयाह-त्वद्विधानामिति । सुदु:खा सुतरां श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमे-|दुःखकरी । सपल्या सहिता ससपत्री तस्या भावः खलाख्याने आरण्यकाण्डव्याख्याने सप्तदश: | ससपन्नता । “त्वतलोर्गुणवचनस्य ? इति पुंवद्भावः । १७ गुणत्वं चास्य न शुकृतादिवत् किंतु कठिनत्वमित्या दिवद्रव्यत्वव्यावृत्ति: । अत : सपत्नीसाहित्यरूपगुणव अथ खरक्रोधहेतुः शूर्पणखाविरूपकरणमष्टादशे । | चनत्वात्पुंवद्भाव ॥ २ ॥ अकृतदारः असहकृतदार ततः तत्र पर्णशालायां । अथ शूर्पणखावचनानन्तरं । | इत्यर्थः । “ न वितथापरिहासकथास्वपि ?' इत्युक्तः स्वच्छया स्पष्टार्थया श्लक्ष्णया मृळद्या। काम एव पाशः | “अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचन' इत्युक्ते तेनावपाशितां संजातपाशां बद्धामित्यर्थ इति नार्थः ।। ३ । पूर्वं भार्यासुखं ज्ञात- ॥ १ ॥ | श्राकृतदार कृतदारः स्वीकृतभार्यः । करोतेरनेकार्थत्वात् । अस्मी-|मनेन पूर्वी “ पूर्वादिनिः ?' इति इनिः । न पूर्वी “टीका० मदिरेक्षणां रक्तलोचनां ॥ ३० ॥ इतिसप्तदशस्सर्गः ॥ १७ ॥ ति० खेच्छयेतिपाठे परिहासविनोदेनेत्यर्थः । अतएवस्मितपूर्वमितितीर्थः । खच्छन्दामितिपाठोयुक्तः । स्वेच्छाचारिणी मित्यर्थः । स० स्वेच्छया खपतिखापेक्षया ॥ १ ॥ ति० कृतदारः ऊढभार्यः । इयंभार्यामम दयिता संनिहिताचेतिशेषः । सपन्नता सशत्रुता । पत्युर्भार्यान्तरंहिभार्यान्तरस्यशत्रुभूतंभवति । सपलीसाहित्यमितिवार्थः । अगुणवचनत्वेप्यार्षःपुंवद्भावः । सपत्नीशब्दश्चसपन्नप्रकृतिकोपिभर्तुर्द्धितीयभार्यायामेवरूढइतिध्येयं । शि० नन्वियंतुमयाभक्ष्यतइत्यत आह-दयितेति । अ तिप्रिया । एतेन न भक्षणीयेतिसूचितं । ननुमयासहइयमपितिष्ठत्वित्यत आह-त्वद्विधानामिति ॥ २ ॥ ती० “गुरुणापि समंहास्यंकर्तव्यंकुटेिलंविना ?” इतिन्यायेन भ्रातृविषयमपिपरिहासंप्रयोजयंत्रामोलक्ष्मणविषयत्वेनप्रवृत्याभासप्रत्यायकैस्तात्पर्येण निवृत्तिप्रतिपादकैश्लिष्टशब्दैरुत्तरमनुभाषते—अनुजइत्यादिना । ति० अकृतदारः अकृतपरदारपरिग्रहइति धातूनामनेकार्थ खादसंनिहेितदारइतिवाहृदिस्थोर्थः । नहिरामोमिथ्याबूते । परिहासादौमिथ्याभाषणे न दोषइत्यनेनसूच्यतइतिवयं ॥ ३ ॥ शि० अकृतदारः न कृताः वनेखीकृता दारायेनसः । अतएवापूर्वी पूर्वभार्याभाववान् अतएवभार्ययाऽथप्रयोजनवांश्च [ पा० ] १ अस्यार्धस्यवैपरीलेनैकमर्ध ततोऽधिकमर्धद्वयंच क.ख. पाठयोर्टश्यते. इत्येवमुक्त्वाकाकुत्स्थंप्रहस्यमदिरेक्षणा । देवीलक्ष्मणमध्येतुबभूवावस्थितापुनः । संप्रहासनिमित्तंतुरामःशूर्पणखांतत:इति. २ क. ग. छ. ज. अ. मदिरेक्षणः. ३ क ग. ड. च. ज.-ट. तांतु. ४ क. शूर्पनखीं. ५ क. ख. ड: -ट. स्वेच्छया. ६ च. ज. ट. सुदुःखाच. ख. सुदुःखाहेि ७ ख. च. ज. अपूर्वभार्यया. घ. अपूर्वभावोभार्यार्थी. च. शीलवान्प्रिय८ घ. रूपस्यच | ।