पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । {{ एनं भज विशालाक्षि भर्तारं भ्रातरं मम ॥ असपत्रा वरारोहे मेरुमर्कप्रभा यथा ॥ ५ ॥ इति रामेण सा प्रोक्ता राक्षसी काममोहिता । विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ।। ६ ।। अस्य रूपस्य ते युक्ता भार्याऽहं वरवर्णिनी । मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि ।। ७ ।। एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः । ततः शूर्पनखीं मित्वा लक्ष्मणो युक्तमब्रवीत् ।। ८॥ कथं दासस्य मे दासी भार्या भवितुमिच्छसि ।। सोहमार्येण परवान्भ्रात्रा कमलवर्णिनि ।। ९ ।। समृद्धार्थस्य सिद्धार्था मुदितामैलवर्णिनी ॥ आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ।। १० ॥ ऐनां विरूपामसतीं करालां निर्णतोदरीम् । भार्या वृद्धां परित्यज्य त्वामेवैष भजिष्यति ।। ११ ॥ को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि । मानुषीषु वरारोहे कुर्याद्रावं विचक्षणः ॥ १२ ॥ इति सा लक्ष्मणेनोक्ता कैराला निर्णतोदरी ॥ मन्यते तैद्वचस्तथ्यं परिहासाविचक्षणा ॥ १३ ॥ सा रामं पर्णशालायामुपविष्टं परंतपम् । सीतया सह दुर्धर्षमब्रवीत्काममोहिता ।। १४ ।। ६७ अपूर्वी चिरादज्ञातभार्यासुख इत्यर्थः । अतएव भा- | वितुमिच्छसि । कस्य दासस्त्वमित्यत्राह--सोहमिति । र्यया अर्थी प्रयोजनवान् । इदं वचनद्वयं स्वभार्या- | अहमार्येण ज्येष्टनभ्रात्रा । परवान् नाथवान् । “दूराः विषयकान्तराशयेन प्रयुक्तं । अनुरूपश्च ते भर्तेत्यत्र | नात्मोत्तमा:परा : ?' इत्यमरः । तस्य दासोहमित्यर्थः । अभर्तेति चच्छेदेनान्तराशय: । रूपस्यास्य कुत्सितस्य | अकमलवार्णिनीत्यपि चच्छेदः ।। ९ । सिद्धार्था सिद्धः रूपस्येत्यर्थः ।। ४ । विशालाक्षी वर्तुलतया विशाला- | निवृत्तिः । * अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिषु क्षीत्वमपि गम्यते । अर्कप्रभा मेरुं यथा भजति तथे- | इत्यमरः । अमुदिता मलवर्णिनीत्यपि । यवीयसी कनि त्यन्वयः । अर्कप्रभा मेरुं प्राप्ता यथा निवर्तते तथेत्य- | ष्ठा हीना च ।। १० । सीतायां विद्यमानायां कथं प्यर्थः । एवं रामो दयालुतया स्वस्मिन्काममोहेन प्रा- | मां परिग्रहीष्यसीत्यत्राह-एनामिति । एतादृशावस्थां प्तायाः स्त्रियाः सहसा धिकारेण दुःखं मा भूदिति | त्वामेव परित्यज्य सीतां भजिष्यतीति हार्दोर्थः । अ परिहासकथां प्रवर्तयामास ।॥५-७॥ शूर्प इव नखो | सतीं अप्रशस्तामिति सीतापक्षे । अतो नपुरः स्फूर्तिक यस्याः सा शूर्पनखी संज्ञाया अविवक्षितत्वात् | दोषः । करालां दन्तुरां । निर्णतं निरतिशयं उद्रं य स्वाङ्गाचोपसर्जनादसंयोगोपधात् ' इति ङीष् । |स्यास्तां ।। ११ । कोहीति । विपरीतलक्षणा ।। १२ ।। असंज्ञात्वादेव .“पूर्वपदात्संज्ञायां-' इति णत्वाभा- | परिहासाविचक्षणा परिहासानभिज्ञा ॥ १३ ॥ पर्ण वः ।। ८।। दासस्य मे भार्या भूत्वा कथं दासी भ- | शालायामित्यनेन लक्ष्मणो बहिरेव स्थित इति गम्यते यदिभविष्यतितदाभर्ताभविष्यति । भविष्यतीत्यावर्तते ॥ ती० अपूर्वभार्ययाचाथतिपाठेअयमर्थः । अपूर्वी नूतना या भार्या तामे वार्थयतीति साच त्वमेवभविष्यसीतिपरिहासानुकूलःप्रातीतिकोर्थः । अन्तराशयतु अकृतदारः अकृतपंरदारपरिग्रहः असंनिहि तभार्योवा । अपूर्वभार्यया प्रथमभार्ययैवाथ चरितार्थः । शीलवान् एकपत्रीत्रतशीलः । प्रियदर्शनः प्रियेषुमित्रेषुदर्शनंदृष्टिर्यस्य सतथोक्तः । ते अभर्तेतिछेदः । अनुरूप: खभार्यानुरूपइतियावत् । अस्यरूपस्य योग्यइतिशेषः । भूविष्यति काकादरेणनभविष्य तीत्यर्थः । यद्वा अस्यरूपस्यानुरूपोभविष्यतीतिकाकुः ॥ ४ ॥ ती० भर्तारं मद्दास्यकर्मणाऽस्मत्पोषकमित्यन्तराशयः ॥ ५ ॥ स० सहसेल्यव्ययं प्रथमैकवचनंच । बलात्कारेण हसेनहासेनसहितेतिचार्थः ॥ ६ ॥ स० आर्येणपरवान् आर्यौभिन्नपरवान् कमलवर्णिनि कमलसदृशवर्णवति । पुण्डरीकवद्यशखिनीतिवा । “ वर्णोरूपयशोक्षरे ?” इतिविश्वः ॥ ९ ॥ स० अमलवर्णिनि शुद्धाक्षरालापे ॥ १० ॥ ती० वस्तुतस्तुविरूपां विशेषरूपां त्रिलोकसुन्दरीमित्यर्थः । असतीं नविद्यते अन्यासतीयस्यास्तां । पर मपतिव्रतेत्यर्थः । करालां उन्नतां । “करालोदन्तुरेतुझेदारुणेपिचकथ्यते' इतिनिघण्टुः । निर्णतोदरीं निर्णतंनित्रंउदरंयस्यास्सातां । [ पा०] १ ख. सुप्रोक्ता. २ च. छ. ज. अ. सहसारामं. ३ च. ज. शूर्पणखां. ४ क. ख. ग. वाक्यं घ. युक्ति. ५ च छ. ज. अ. वरवर्णिनी. क. कामरूपिणी. ६ ड. झ. अ. ट. एतां. ७ क. ख. घ. वृद्धांभाय. ८ च. छ. ज. अ. रतिंकुर्या द्विचक्षणः. ९ ख. च. छ. ज. कराली. १० ड. झ. ट. तद्वचस्सल्यं. छ. ज. तद्वचःपथ्यं