पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् ४ अद्याहं मार्गेणैः प्राणानादाये जीवितान्तकैः ।। सलिले क्षीरमासत्तं निष्पिबन्निव सारसः ॥८ निहतस्य मया. संख्ये शरसंकृत्तमर्मणः ।। सैफेनं रुधिरं दैत्तं मेदिनी कॅस्य पास्यति ॥ ९ ॥ कस्य पत्ररथाः कायान्मांसमुंत्कृत्य संगताः प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ।। १० ।। तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः ॥ मयापकृष्टं कृपणं शक्तात्रैtतुमिहाहवे ।। ११ । उपलभ्य शैनैः संज्ञां तं मे शंसितुमर्हसि । येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ।। १२ । इति भ्रातुर्वचः श्रुत्वा कुद्धस्य च विशेषतः ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ।। १३ ।। तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १४ ॥ गर्वविशेषद्योतनाय इन्द्रस्य विशेषणद्वयं उत्कृत्य उच्छिद्य । संगता: संघशः समवेताः ॥१० प्राणान् तस्येति शेषः । जीवितान्तकैः शत्रुजीवितवि-|मया आहवे अपकृष्टं आकृष्टं इहेति युद्धसन्निधानोक्ति नाशकरैः । मार्गणैः बाणै: । सारसः हंसविशेष ११ । उपलभ्य प्राप्य । दुर्विनीतेन दुर्जनेन ॥ ८॥ संख्ये युद्धे। शरसंकृत्तमर्म णच्छिन्नमर्म- | विक्रम्य शौर्यं कृत्वा ॥ १२ ॥ विशेषतः अतिशयेन कुद्धस्य कृतक्रोधस्य ननु व्यक्तमाख्याहेि रक्तं रक्तवर्ण । अचिरप्रवृत्तत्वमनेनोच्यते । मेदिनी |केन त्वमेवंरूपा विरूपितेति पृच्छन्तं खरं प्रति भूमिः ॥ ९ ॥ पत्ररथाः पक्षिणः । कायात् देहात् पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ?’ इत्येव सहस्राक्षशब्दौविशेषणे । एतेषुषष्ठयर्थेद्वितीया । यथामहेन्द्रस्येतिदृष्टान्त पाकं पाकाख्यंवृत्रासुरभ्रातरं शासितवानितिपाकशा संनः । अन्तरेणसहस्राक्षमितिपाठे महेन्द्रमन्तरेण इन्द्रविना । कोममविप्रियंकुर्यात् तैनहिपश्यामीत्यन्वयः । ति० महेन्द्रमित्य स्यान्तरेणेतिशेषः । मनुष्यादीनांतुखाप्रियकरणेसंभावनैवनेतिभाव ति० जीवितान्तगैः जीवितस्यान्तंगमयन्तिप्रापय न्तितैः । तृषयानिष्पिबन् सारसोहंसो यथा सलिले आसत्तंक्षीरमादत्ते एवंप्राणानादास्यइत्यर्थ ती०'श्रीरामचन्द्रेदोषा णामभावादुणोक्तयैवतंबोधयति--तरुणावित्यादि । तनि० एतत्पुत्रावेतन्नामकावितिवक्तव्ये सौन्दर्यवर्णनमस्यावैरूप्यप्रप्ता वपिवैराग्योत्पत्त्यभावेन । काममोहितत्वादवशा भ्रातुस्संनिधावांच्यमपिह्मदतमेवाह विषयाभिनिवेशवन्तोह्यनुकूलप्रतिकूल विचारमन्तरेणप्रथमंमनसियलमंतदेवानुवदन्ति । यद्वा “ सर्वाणिरूपाणिविचिल्यधीरःनामानिकृत्वा इतिवत्प्रथमंरूपोदाहरणं अथवा सुप्तमत्तकुपितानांभावज्ञानंदृष्टमितिकुपितखाद्भावज्ञानंप्रकाशितं । यद्वा एवंराक्षसावासवनप्रवेशविरूपकरणाभ्यां तौबलि ष्ठावितिमाभैषीः किंतुमृदुप्रकृतिकावित्युच्यते । यद्वा “युवाकुमारं इत्यादिवेदान्तसिद्धमर्थराक्षस्याचष्टे व्यक्तमेषमहायो गी ” इतिमन्दोदरीवत् परखंखलुमुक्तवेदं लेहस्तु दशरथादिभिःकार्यः तदविशेषेणराक्षस्या जातं ज्ञानंन्नेहवेत्युभयं रघुनन्दनौ न्दर्यवैलक्षण्यमहिन्नेतिज्ञेयं । ननुरूपसंपदाप्रथमंतरुणखादिविशेषणविशिष्टश्रीरामेभावानुबन्ध लक्ष्मणेतुविरूपकरणाद्वेषः । उ भयोःप्राधान्येनप्रहर्णकथमितिचेत्परस्परस्यसदृशावितितारुण्यादिसामान्याद्रामप्रत्याख्यानेलक्ष्मणेपिभावबन्धनात् रामेणापिकर्ण नासच्छेदाभ्यनुज्ञानेनद्वेषसाम्याच नदोष ताभ्यामुभाभ्यामिमामवस्थांसंप्राप्सेतिवक्ष्यति कथं युगपदेकस्याद्वयोर्भावबन्धो जातः। ज्येष्ठकनिष्ठभावानुसंधानेपिनतारुण्यवैषम्यं। तेनोभयत्रैकधा(दा)भावबन्धः तारुण्यैक्येपिरूपवैषम्ये अन्यथाभावबन्धस्या तचनेत्याह । रूपसंपन्नौ । लोके मन्मथादिभिःरूपापेक्षया यथाप्रार्थनीयौभवेतां तथा रूपसमृद्धौ एतदङ्गप्रत्यङ्गसौष्ठवलेशया रूपदाक्षिण्यसंपन्नःप्रसूतः” इत्युक्तरीत्या उत्पत्तिसिद्धरूपसमृद्धौ नतुवयउपचितरूपसमृद्धौ । “रामे तिरामेतिसदैवबुद्धयाविचार्यवाचाबुवतीतमेव' इत्येतादृशातिव्यामोहजनकरूपसंपन्नौ । सुकुमारौ आलिङ्गनेकाठिन्यरहितावयवौ पुष्पसमुदायालिङ्गनवत् । अतएव शिरीषपुष्पसाम्यं । सौकुमार्यप्रयुक्तदौर्बल्यंपरिहरति-महाबलाविति । बलंमनुभवसाम थ्यं । तेन रामतुसीतयासार्ध िवजहारबहूनृतून्” इत्युक्तरीत्याऽनवरतकान्तानुभवसंभवेपिबलहानिराहित्यमुक्तं एतेन राक्षसजातिप्रयुक्तकठिनप्रकृतियुक्ताया अपिखस्याःसमरतिप्रदानसामथ्र्यमभिप्रेतं । स्त्रीणांतुखानुभवविशेषैः पुरुषोजेतव्यइतिमं म्यक्प्रकाशते । यद्वा पुण्डरीकंसितांभोजं । अनेन सखगुणप्रचुरतयादृष्टिप्रसन्नतोच्यते नतुमहापुरुष तमतिक्रम्यखबलाधिक्येनक्रीडायांख्रियं जयति स महाबलः । पुण्डरीकविशालाक्षौ अवयवानांसौन्दर्यसमीपगमने लक्षणोपयुक्तरक्तान्तवं कनीनिकानैल्यंचनिवार्यते । अथवा मनुष्यावतारेणपरखगोपनेपि “कप्यासं पुण्डरीकाक्ष' इत्युक्तपुण्ड रीकाक्षखंप्रकाशतएव किंच क्षीरसमुद्रवन्नेत्रविशालखगांभीर्यकेनापिनिश्चेतुमशक्यं लोकरीत्यापुण्डरीकसाम्यमुक्तं । वस्तुतस्तु [ पा०] १ झ. जीवितान्तगैः. २ ड. सफेनरुधिरं. ३ ड. झ. ट. कस्य. ४ ड. झ. ट. पातुमिच्छति. ५ ध. मुदृत्य ६ ड-ट. त्रातुमहाहवे. ७ च. ज. अ. ततः. ८ क घ. निष्क्रम्य

[ आरण्यकाण्डम् ३