पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । ४४ फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ । पुत्रौ दशैरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ॥ १५ ॥ गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ।। देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥ १६ ॥ तरुणी रूपसंपन्ना सर्वाभरणभूषिता ।। दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥ १७ ॥ ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम् ॥ इमामवस्थां नीताऽहं यथाऽनाथाऽसती तथा ॥१८॥ तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ॥ सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥ १९ ॥ एष मे प्रथमः कामः कृतस्तात त्वया भवेत् । तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ।। २० ।। इति तस्यां बुवाणायां चतुर्दश महाबलान् । व्यादिदेश खरः कुद्धो राक्षसानन्तकोपमान् ॥२१॥ यौ । यद्वा कोयमेवं महावीर्य इति भीतं प्रति तयोर्युर्बल- | णक्षमौ । महाबलौ मनोबलबाहुबलोपायबलसंपन्नौ । त्वमुच्यते । तरुणौ ऊनषोडशवर्ष इत्याद्युक्तरीत्या |पुण्डरीकविशालाक्षौ वैरिषु गौरवबुद्धिमूलककालुष्य युद्धायोग्यौ । यद्वा यौवन विषयैषिणामित्याद्युक्तरी- | रहिततया विमलनेत्रौ । अनेन शत्रुदर्शनकृतक्षो त्या विषयप्रावण्येन युद्धभीतौ । रूपसंपन्नौ “कन्या |भराहित्यमुच्यते चीरकृष्णाजिनाम्बरो सदा कामयते रूपं ?' इत्युक्तरीत्या वनिताजनवशीकरणाय | बद्धवसनतया युद्धसन्नद्धावित्यर्थः । शरीरमुद्भासयन्तौ नपौरुषसंपन्नौ । सुकुमारौ श्रीम- | योज्यं ॥ १४–१५ ॥ पुनरपि हृदये परिवर्तमानं त्पुत्रतया संपत्कुमारौ । अतो भवदायुधप्रहारासहौ । तत्सौन्दर्यमाह-गन्धर्वेति । देवाविति । यद्यपि दशर महाबलौ विपरीतलक्षणया द्वावेतौ दुर्बलौ । ससैन्यस्य |थसुताविति श्रुतं तथापि तत्प्रभावदर्शनेनतदसत्यमे भवतो न पर्याप्तावित्यर्थः । यद्वा सुकुमारतराबलास- | वोक्तमिति मन्य इति भावः ॥ १६ । तत्र आश्रमे हेितौ युद्धविरोधिकलत्रसहितत्वान्न युद्धाहौं । पुण्ड - |॥ १७ ॥ प्रमदां अधिकृत्य निमित्तीकृत्य । उभाभ्यां रीकविशालाक्षौ तयोर्युद्धासामथ्र्य मद्वैरूप्यकरणान-| संभूय ऐकमत्यं प्राप्य इमामवस्थां नीतास्मि । यथा न्तरं किं भविष्यतीति भीत्या शुभ्रीभूतलोचनतया | अनाथा असती कुलटा नीयत तथा नीतास्मीति योजना चावगम्यते । चीरकृष्णाजिनाम्बरौ परिधानसंपादन | ।। १८ । अनृजुवृत्तायाः कुटिलवृत्ताया:। अनेन तत्प्रे स्याप्यशक्तौ । तत्राप्येकरूपोत्तरीयरहितौ । चीरकृ- | रणेनैव मां तौ विरूपितवन्तावित्यमन्यतेति गम्यते । ष्णाजिनाम्बरौ स्थावरातिर्यग्भ्यां रणमूर्धनिहतयोरित्यन् वयः। सीताया रणमूर्धनि गंमना याचित्वा लब्धे | अम्बरे बिभ्राणौ । यद्वा खरस्य प्रोत्साहनाय तयोर्ब- | संभवाद्धताया इति विपरिणामो न युक्तः । अन्यथा लातिशय तरुणावित्यादि । तरुणौ जयो- | अशक्यत्वाद्रणमूर्धनीत्युक्तं । उच्यते- त्साहयोग्यवयस्कौ । रूपसंपत्रै * सिंहोरस्कं महा- | त्वाय पुनरप्याह--एष इति । प्रथमः श्रेष्ठः । काम बाहुं ? इत्युक्तरीत्या युद्धाभावेपि दर्शनमात्रेण परहृ- | अभिलाषः । * प्रथमौ प्रवरादिमौ ? इतिवैजयन्ती । दयकम्पजनकशरीरौ । सुकुमारौ लीलयैव सर्वसंहर - | तातेति पितृवज्येष्ठसंबोधनं २० । चतुर्दशेति स० भ्रातरावितिखरदूषणयोस्संबोधनं । अतोनपुत्रावित्यादिनाऽर्थतःपुनरुक्तिः ॥ १५ ॥ ती० रुधिरंपातुमिच्छामी त्यनेन श्रीरामवर्णनेनखस्यकामुकीखशङ्कांखरस्यनिवर्तयतीतिज्ञेयं । तस्याहतायाइतिविपरिणामः । तस्याश्वानृजुनुवृत्तायाइलया दिश्लोकद्वयस्यवास्तवार्थस्तु रणमूर्धनितयो:रामलक्ष्मणयोः । तृतीयार्थेषष्ठी । अनृजुवृत्तायाः तस्याः खद्रगिन्याः । ममेतिशेषः । हतयोः छिन्नयोः । द्वितीयार्थेषष्ठी । कर्णनासिके । पश्येतिशेषः । अतइतःपरमहं सफेनमपिरुधिरंपातुमिच्छामीतिकाकुः । नेच्छाम्येवेत्यर्थः । आहवेतयोस्त्वयंकृतोभवेद्यदि । अपकारइतिशेषः। िछन्नकर्णनासांमांदृष्टाप्युपेक्षसेयदि तदा त्यक्ताहारा देहंत्य ॥ २० ॥ ती० इतितस्यांबुवाणायामित्यारभ्य सर्गसमाप्तिपर्यन्तस्यवास्तवार्थस्तु--तस्यांबुवाणायां रामवृत्ता न्तमितिशेषः । खर तस्माद्यःकूररूपेणदेहेनहरताऽमृतम् । विष्णुर्दाशरथिर्भूखामोक्षयिष्यतिसुव्रत इति शिवशापाद्राक्षस खंप्राप्तो याज्ञवल्क्यसुतश्चन्द्रकान्तइत्यर्थः । अतएव शूर्पणखामुखाद्रामवृत्तान्तश्रवणानन्तरं विष्णुत्वेनज्ञात्वा सपरिवारस्यखस्यराम हस्ताद्वधेच्छुस्सन्भगिनीप्रीतयइव रामेणसहयुद्धार्थराक्षसान्व्यादिदेशेत्यर्थः । अस्मिन्नर्थेशेषधर्मेभीष्मयुधिष्ठिरसंवादकथाऽनुसंधेया । [पा०] १ घ. ड. छ. ज. मूलाशिनौ. २ ख. घ. दशरथस्येमौ. ३ ड. झ. ट. दानवावेतौ. ४ क. ख. श्वानतवृत्ताया ५ ड. ज. झ. अ. स्तत्र [ आरण्यकाण्डम् ३