पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २० ] ३४ तनि शूलानि काकुत्स्थः समस्तानि चतुर्दश । तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ॥ १७ ॥ ततः पैश्चान्महातेजा नाराचान्सूर्यसन्निभान् । जग्राह परमकुद्धश्चतुर्दश शैिलाशितान् ॥ १८ ॥ गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् । मुमोच राघवो बाणान्वज्रानिव शतक्रतुः ॥ १९ ॥ रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः ॥ [ अन्तरिक्षे महोल्कानां बभूवुस्तुल्यदर्शनाः]॥२०॥ ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्ताः । विनिष्पेतुंस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥२१॥ ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ॥ निपेतुः शोणितैाद्रङ्गा विकृता विगतासवः ॥२२॥ तन्दृष्टा पतितान्भूमौ राक्षसी क्रोधमूर्छिछता । परित्रस्ता पुनस्तत्र व्यसृजद्वैरवस्खैर्नान् ।। २३ ।। सा नदन्ती पुनर्नादं जवाच्छूर्पणखा पुनः ॥ [ जैगाम तत्र संभ्रान्ता खरो यत्र महाबलः]॥२४॥ उपगम्य खरं सा तु किंचित्संशुष्कशोणिता । पपात पुनरेवार्ता सनिर्यासेव संलुकी ॥ २५ ॥ भ्रातुः समीपे शोकार्ता संसर्ज निनदं मुहुः ।। [भूमौ शयाना दुःखार्ता लब्धसंज्ञा चिरात्पुनः] ।। सखरं मुमुचे बाष्पं विषण्णवदना तदा ।। २६ ।। निपातितान्दृश्यै रणे तु राक्षसान्प्रधाविता शूर्पणखा पुनस्ततः। वधं च तेषां निखिलेन रक्षसां शशंस सर्व भगिनी खरस्य सा ।। २७.॥ श्रीमद्वैोविन्दराजीयव्याख्यासमलंकृतम् । २ ७५ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे विंशः सर्गः ।। २० ।। शूलपाणय इति पूर्वमुक्तानि ।। १६-१७॥ नाराचान् | क्षतप्रसृतवृक्षरसः । सलकीलताविशेषः ॥२५-२६॥ अफलकान्बाणान् । शिलाशितान् शिलास्वपि शितान् | सर्गार्थ संक्षेपेणाह-निपातितानिति । पुनः इय शिलानिभेदक्षमानित्यर्थ । शाणोपलसन्निघृष्टानित्य- | । दृष्टा । अस्मिन्सर्गे पञ्चविंशतिश्लोका २७ प्याहुः ॥ १८ ॥ लक्ष्यान् वेध्यान् । वज्रानित्यभूतो इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पमा ।। १९-२० । न्यमज्जन्त न्यमज्जन्तचेत्यर्थः ।। २१ । विकृताः विरूपाः । विगतासवः विगतप्राणाः रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने विंशः ॥ २२ । भैरवस्वनान् भयंकरशब्दान् ॥ २३ ॥ | ॥ २० ॥ सर्गः महानादं नदन्ती कुर्वन्तीत्यर्थः ।। २४ । निर्यास स० खिलोदुर्बलोनभवतीत्यखिलः प्रबलोरामः । तेनवधं ॥ २७ ॥ इतिर्विशस्सर्गः ॥ २० ॥ [पा०] १ तानिशूलानीतिश्लोकानन्तरं च. छ. ज. पुस्तकैषुः अभिपल्यततो वेगाचिक्षिपुस्तेनिशाचराः । परिघान्पट्टिशा ॐशलांश्चतुर्दश चतुर्दश ॥ तावद्भिरवचिच्छेदसमस्तान्सवरायुधान् । चतुर्दशभिरव्यग्रःशरैःकाञ्चनभूषणैः ॥ इतिश्लोकद्वयमधिकं दृश्यते. ज. पुस्तकेतु. तानागतान्प्रचिच्छेदसमस्तान्सवरायुधान् । चतुर्दशभिरव्यग्रःशरैःकाञ्चनभूषितैः ॥ इत्येकःश्लोकोऽधिको दृश्यते. २ ख. कनकभूषणैः. ग. ड. झ. ट. काञ्चनभूषितैः. ३ ड. छ.-अ. पश्यन्महातेजाः.४ ख. ग. शराञ्शितानू. ५ च. ज गृहितधनुरानम्य. ६ च. छ. ज. प्रदीप्ताहेमभूषणाः. क. ग. प्रदीप्ताहेमभूषिताः. ख. दीप्ताहेमपरिष्कृताः. ७ इदमधे क ख. पाठयोर्टश्यते. ८ ड. जं. झ. ट. रुधिरष्ठताः. ९ क. विनिपेतुः. १० ड.-ट. वल्मीकादिवपन्नगाः. ११ क. ख. ग ज. तैर्भिन्न. ड. झ. ट. तैर्भम. १२ ड. झ. भिन्नमूला १३ ग. ङ. झ. ट, शोणितस्राताः च. छ. ज. अ. शोणिताक्ताङ्गा क. शोणितादिग्धाः, १४ च. छ. ज. ज. राक्षसान्पतितान्दृष्टा. क. ख. ग. ड. झ. ट. तान्भूमौपतिान्दृष्ट्रा. १५ ख. घ क्षणेनैवमहाबलान्. १६ ख. ग. खरान्. १७ क.-घ. च. छ. ज. अ. महानादं. १८ छ. यथाश्शूर्पनखी. १९ इदमधं च छ. ज. अ. पाठेषुदृश्यते. २० ख. घ.-ट. वछरी. २१ ग. विसृज्य. २२ ड.–झ. ट. महत्. २३ इदमर्ध क. च. छ. ज अ. पाठेषुदृश्यते. २४ ड.-ट. विवर्णवदना. २५ क.घ.-ट. न्प्रेक्ष्य. २६ च. छ. ज. अ. पुनःपुनः. २७ ठ, तेषामखिलेन । ।