पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ परुषभाषणरणप्रात्साहनम् ॥ २ ॥ श्रीमद्वाल्मीकिरामायणम् । एकविंशः सर्गः ॥ २१ ॥ खरेणसरोदनंपुनरागतांशूर्पणखांप्रतिससान्त्वनंरोदनकारणप्रश्ः ॥ १ ॥ तयातंप्रतितत्प्रेषितरक्षसांरामेणहनननिवेदनपूर्वकं [ आरण्यकाण्डम् ३ सं पुनः पतितां दृष्टा क्रोधाच्छूर्पणखां खैरः ॥ उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥१॥ मैया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः ॥ त्वत्प्रियार्थे विनिर्दिष्टाः किमर्थ रुद्यते पुनः ।। २ ।। भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः ॥ #न्तोपि न निहन्तव्या न न कुर्युर्वचो मम ।। ३ ।। किमेतच्छोतुमिच्छामि कारणं यत्कृते पुनः ॥ हा नाथेति विनर्दन्ती सैर्पवलुठसि क्षितौ ।। ४ ।। अनाथवद्विलपसि नौथे तु मयि संस्थिते । उत्तिष्ठोत्तिष्ठ मा भैषीवैकृव्यं त्यज्यतामिह ॥ ५ ॥ इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता । विमृज्य नयने साँखे खरं भ्रातरमब्रवीत् ।। ६ ।। असीदानीमहं प्राप्ता हृतश्रवणनासिका ॥ शोणितौघपरिकिन्ना त्वैयां च परिसान्त्विता ॥ ७ ॥ प्रेषितैश्च त्वया 'वीर रौक्षसास्ते चतुर्दश ॥ निहन्तुं राघवं क्रोधेन्मत्प्रियार्थ सलक्ष्मणम् ।। ८ ।। ते तु रामेण सामर्षाः शूलपट्टिशपाणयः । समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ॥ ९ ॥ तेन्दृष्टा पतितान्भूमौ क्षणेनैव मैहाबलान् ।। रामस्य च महत्कर्म महांस्रासोऽभवन्मम ।। १० ।। अहमस्मि समुद्विग्रा विषेण्णा च निशाचर ॥ शरणं त्वां पुनः प्राप्ता सर्वतोभयदर्शिनी ॥ ११ ॥ विषादनक्राध्युषिते परित्रासोर्मिमालिनि । किं मां न त्रायसे मन्नां विपुले शोकसागरे ।। १२ ।। एते च निहता भूमौ रामेण निशितैः शरैः।। *येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः॥१३॥ मयि ते यद्यनुक्रोशी यदि रक्षस्सुतेषु च ।। रेमेण यदि ते शक्तिस्तेजो वाऽस्ति निशाचर ।। दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ॥ १४ ॥ अथ खरप्रोत्साहनमेकविंशे—स पुनरित्यादि । |दुर्धर्षा दुःसाध्या ।। ६ । खरोक्तमङ्गीकरोति अनर्थाथै सर्वराक्षसविनाशार्थ ॥ १-२ ॥ भूताः | अस्मीत्यादिना ।। ७-१० । समुद्विग्ना भीता । विश्वासभाज: । हिताः हितपरा: । नकुर्युरिति न विषण्णा दुःखिता । सर्वतो भयदर्शिनी सर्वत्ररामप्र किंतु कुर्युरेवेत्यर्थः ।। ३ । किमेतदिति विस्मये । तिभासवतीति भावः ।। ११ । नक्रो ग्राहः ।। १२ ।। यत्कृतेयस्यकृते। कृत इत्यव्ययं । यन्निमित्तं लुठसि तस्य कारणं श्रोतुमिच्छामीत्यन्वयः विलपसीति कि- | क्रोधभीतिभ्यां पूर्वोत्तं विस्मृत्य पुनराह-एते चेति ॥४॥ मिति शेषः । वैकृव्यं कातयै । इह मत्समीपे ॥५॥ |॥ १३ । अनुक्रोशो दया । शक्तिरिति तुल्येति शेष ति० यदितेशक्तिः योदुमितिशेषः । ती० रामेणेत्यादिश्लोकचतुष्टयस्यप्रतीतिकार्थस्पष्टः । वस्तुतस्तु-शूर्पणखारामंनज हीतिहितबुद्धचाखरंनिवारयति-रामेणेत्यादिना । हेनिशाचर रामेण तेशक्तिः वीर्यतेजोवास्तियदि । तथापि अमित्रत्रंदण्ड [ पा० ] १ ख. तांपुनः. २ ड. झ. ट. पुनः. ३ ख. गतास्खिदानीं. ४ ख. ड .-ट. पिशिताशनाः. ५ ख. मयोद्दिष्टाः ६ ख. भीताश्च. ७ क. ख. ग. ड.-ट. हन्यमानानहन्यन्ते. ८ घ. निहन्यन्ते. ९ क.-घ. सर्पवद्वेष्टसे. ड. च. ज.-ट सर्पवचेष्टसे. १० क .-घ. च.ट. किंतुनाथेमयिस्थिते. ड. छ.-अ. किंनुनाथेमयिस्थिते. ११ क .-घ. च.ज. अ. माभैस्त्वं ड. झ. ट. मामैवं. १२ डः ट. त्यज्यतामिति. १३ ग. साखेवं. १४ ख. विवृत्य. १५ ग. सास्ये.. १६ ख. खयातु. १७ ख प्रेषितास्ते. १८ क .-ट. शूराः. १९ ख. छ. ट. राक्षसाश्च. २० च.-अ. घोरंमत्प्रियार्थे. ड. ट. घोरामत्प्रियार्थे. २१ क. ख ग. ड. च. ज.-ट. तान्भूमौपतितान्दृष्टा. २२ ड.-ट. महाजवान्. २३ चे. छ. ज. अ. सास्मिभीताभयोद्विना. क. ग. ड झ. ट. सामिभीतासमुद्विझा. २४ ख. विषण्णास्मि. २५ ख. प्रपन्नाहं. २६ च. छ. ज. ल. विनिहता. २७ ख. घ. ड. झ. येच. २८ च. ज. अ. यदितेमय्यनु. २९ क. रामेवा. ३० ड. झ. यदिशक्तिस्ते