पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ त्रयोविंशः सर्गः ॥ २३ ॥ खरेण रणप्रयाणसमयसमुतदुर्निमित्तनिरीक्षणेपि गर्वात्तदविगणनेनैव दूषणादिभिस्सहरणायनियणम् ॥ १ ॥ तसिंन्याते जनस्थानादशिवं शोणितोदकम् ॥ अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ।। १ ।। निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः ॥ समे पुष्पचिते देशे राजमार्गे यदृच्छया ।। २ ।। श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् ॥ अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ।। ३ ।। ततो ध्वजमुपागम्य हेमर्देण्डं समुच्छूितम् । समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ॥ ४ ॥ जनस्थानसमीपे तु समागम्य खरखनाः । विस्वरान्विविधांश्चकुमसादा मृगपक्षिणः ।। ५ ।। व्याजहश्च प्रदीप्तायां दिशि वै भैरवखनम् । अशिवं यातुधानानां शिवा घोरा मैहाखनाः ॥ ६ ॥ प्रर्भिन्नगिरिसंकाशास्तोयशोणितधारिणः । अाकाशं तदनाकाशं च कुंभमा बलाहकाः ।। ७ ।। बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् ॥ दिशो वा विदिशो वाऽपि नै च व्यत्तं चकाशिरे ॥ ८ ॥ क्षतजासवर्णाभा सन्ध्या कालं विना बभौ ।। खैरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः ॥ ९ ॥ कङ्कगोमायुगृध्राश्च चुकुशुर्भयशंसिनः ।। [चक्रिरे विखरान्घोरान्मांसादा वनगोचराः ] ॥ १० ॥ र्नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः ॥ नेदुर्बलस्येभिमुखं ज्वालोद्भारिभिराननैः ॥ ११ ॥ कंबन्धः परिघाभासो दृश्यते भास्करान्तिके । जग्राह सूर्य स्वर्भानुरपर्वणि महाग्रहः ॥ १२ ।। अथ युद्धाय प्रयातस्य खरस्य उत्पातवर्णनं त्रयो- | यधारिणः । परनिपातः । अनाकाशं अप्रकाशं छन्न विंशे । शिवं अशुभावहं । शोणितोदकं रक्तवर्णज- | मिति यावत् । बलाहकाः मेघा ।।७ ॥ उद्धतं सान्द्रं लं । तुमुलः संकुलः । गर्दभारुणः गर्दभवद्धसरः |॥ ८ । क्षतजाद्रेसवर्णाभा क्षतजेन रक्तनाद्रे संसिक्तं ॥१॥ निपेतुः स्खलिताः रथयुक्ता: रथे बद्धाः । पुष्प- | यत् पटादिकं ततुल्याभा । कालं विना स्वकालं चिते पुष्पैः निबिडे । यदृच्छया दैवगत्या ॥ २ ॥ | विना। सन्ध्या बभौ मेघेष्विति शेषः । खरस्येति । पूर्व सूर्यपरिवेषमाह--श्याममिति। सर्वत्र श्यामं । पर्यन्ते | सूर्याधिष्ठितदिशि शिवारुतमुक्तं । अधुना खरस्याभि प्रान्ते रुधिरं रुधिरवणै । अलातचक्रप्रतिममिति |मुखमुच्यते । घोरमृगाः श्वापदाद्य: । कङ्काः स्थूल हस्वत्वमुच्यते । परिवेषणं परिवेषः । परिगृह्य परितो | कायाः भयंकराः मृतपशुनरादिभक्षणशीलाः पक्षिवि व्याप्य ॥३॥ समुच्छितं उन्नतं । ध्वजमुपागम्य समा- | शेषाः ।। ९-१० । सेनाभिमुखशिवारुतमाह क्रम्य परिक्रम्य तस्थौ ॥४॥ खरखनाः परुषस्वनाः । | नित्येति । युद्धे नित्यमशुभकराः अशुभशंसिनः। घोर विखरान् विकृतस्वरान् । मांसमदन्तीति मांसादः | निदर्शनाः घोरफलकनिदर्शनाः । शिवा: गोमायैव : । ॥ ५ ॥ श्रदीप्तायां दिशि सूर्यसन्निहितदिशीत्यर्थः । |* स्त्रियां शिवाभूरिमायगोमायुमृगधूर्तकाः ? इत्य शिवा: सृगालाः। घोराः ज्वालामुखाः ॥ ६। प्रभिन्नाः | मरः । लामुद्भिरन्तीति ज्वालोद्रारीणि तैः. आननै इन्द्रच्छिन्नपक्षाः । तोयशोणितधारिणः शोणिततो- | उपलक्षणे तृतीया ।। ११ । परिघवत् परिघायुधव ति० तुमुलः तुमुलशब्दः । अभ्यवर्षत् मेघइतिशेषः ॥ १ ॥ ति० प्रभिन्नगजेतिपाठे मत्तगजेत्यर्थः । प्रभिन्नगिरीतिपाठे गैरिकादिधातुस्राविणइत्यर्थः ॥ ७ ॥ टीका० कङ्कः श्वतगृध्रः ॥ १० ॥ ती० कबन्धः धूमकेतुः ॥ १२ ॥ [ पा० ] १ ड-ट. तंप्रयातंबलंघोरमशिवं. घ. तंप्रयातंजनस्थानात्. ग. तंप्रयान्तंबलंघोरमशिवं. २ ड. ज.-ट महाघोरः. ३ क-ट. प्रतिगृह्य. ४ घ. दण्डसमुच्छूितं. ५ क. ग.-ट. समीपेच. ६ ड -ट. समाक्रम्य. ७ ख. ग. घ . खरखराः. ८ ड, झ. ट. विविधान्नादान्मांसादाः. ९ ड. झ. ट. व्याजहुरभिदीप्तायां. क. ख व्याजहुरपिदीप्तास्यादीप्तायां दिशिभैरवं. १० ख. महाखरा ११ क. ख. ड. झ. ट. प्रभिन्नगज १२ घ. भांमवलाहकाः. ड. झ. ट. भंमाबुवाहका १३ च. ज. ज. नव्यत्तंसंचकाशिरे. ड. झ. ट. सुव्यक्तंनचकाशिरे. क. ग. नव्यक्तप्रचकाशिरे . १४ ट. खरंवाभिमुखेड झ. खरंचाभिमुखं. ख. खरस्याभिमुखे. १५ क.-छ. झ. अ. ट. घोरामृगाः. १६ इदमधे क. पुस्तकेदृश्यते. १७ क-ट. नित्याशिवकराः. १८ घ. च. छ, ज. अ. बलस्याभिमुखा. १९ घ. च. अ. कबन्धाःपरिघाभासोदृश्यन्ते