पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २४ ] चतुर्विशः सर्गः ॥ २४ ॥ रामेणलक्ष्मणंप्रति खरप्रयाणकालिकदुर्निमित्तप्रदर्शनेन तेषां स्वपरजयापजयसूचकत्वकथनपूर्वकंसीतारक्षणाय तया सहगुहाश्रयणचोदना ॥ १ ॥ श्रीरामयुद्धसन्नद्धे समरावलोकनायदेवगन्धर्वादिषुगगनाङ्गणमवतीर्णेषु खरसैन्येनरणायरामं प्रत्यभिसर्पणम् ॥ २ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । आश्रमं प्रतियाते तु खरे खरपराक्रमे । तानेवोत्पातिकात्रामः सह भ्रात्रा ददर्श ह ।। १ ।। तानुत्पातान्महाघोरैरानुत्थितात्रोमहर्षणान् । प्रजानीमहितान्दृष्टा वाक्यं लक्ष्मणमब्रवीत् ॥ २ ॥ इमान्पश्य महाबाहो सर्वभूतापहारिणः । समुत्थितान्महोत्पातान्संहर्तु सर्वराक्षसान् ।। ३ ।। अमी रुधिरधारास्तु विसृजन्तः खरखनान् । व्योम्नि मेधा विवर्तन्ते परुषा गर्दभारुणाः ॥ ४ ॥ सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः ।। रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण ।। ५ ॥ यादृशा इह कूजन्ति पक्षिणो वनचारिणः । अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ॥ ६ ॥ संहारस्तु सुमहान्भविष्यति न संशयः ।। ७ ।। अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः । सन्निकर्षे तु नः शूर जयं शत्रोः पराजयम् ॥ ८ ॥ संग्रभं च प्रसन्नं च तव वक्र हि लक्ष्यते । उद्यतानां हि युद्धार्थ येषां भवति लक्ष्मण । निष्प्रभं वदनं तेषां भवत्यायुःपरिक्षयः ॥ ९ ॥ रक्षसां नर्दतां घोरः श्रूयते च महाध्वनिः ॥ आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः । {{ अथ रामस्य युद्धसन्नाहश्चतुर्विशे । औत्पातिकानि- |चलन्ति । युद्धसन्नद्धानि भवन्तीत्यर्थः । आत्मनश्चापः ति खार्थेठक् ॥ १-२ । सर्वभूतापहारिणः सूर्वभू- द्वयं लक्ष्मणस्यैकमिति बहुवचनं ॥ ५ ॥ यादृशा तापहारसूचकान् । प्रकृतेतु सर्वराक्षसान् संहर्तुमुद्य- प्रसिद्धाः । पूर्वकृतसंवादा इत्यर्थः । अग्रतः अव्यवहि तानिति योजना ।। ३ । रुधिरमय्यो धारा येषां तोत्तरकाले । नो भयमिति सुवाक् ।। ६ । सुमहान् ते रुधिरधारा : । खरस्वनान् घोरस्तनितानि । विव सन्निकर्षे र्तन्ते संचरन्ति सधूमा इति । प्रतापानलो ॥ ४ ॥ - |। बाहुः दक्षिणः । सप्रहारः युद्ध ।। ७ दुद्युक्ता इतिभावः । अत एव मम युद्धाभिनन्दनः रु - | अव्यवहितोत्तरकाले ।।८।। खमुखप्रसादादेः स्वयं द्रष्टु क्मपृष्टानि स्वर्णमयपृष्टानि । चापानि धनूषि । | मशक्यलेवेन स्वसमानसुखे लक्ष्मणेनिदर्शयति-सप्र अथास्त्रियां । धनुश्चापौ ?' इत्यमरः । विवेष्टन्ते | भमिति । मुखप्रसाद्फलं व्यतिरेकमुखेनाह-उद्यता स० तान् ये खरदृष्टाः ॥१॥ शि० अत्यमर्षणः मुनिखेदासहिष्णुः । रामः प्रजानां दशरथराज्यनिवासिराक्षसानां । किंच प्रकर्षेण जो मृत्युञ्जयोयेषांतेषांराक्षसानां। अहितान् घोरानुत्पातान् दृष्टा अवलोक्य दृष्टा विचार्यच । लक्ष्मणमब्रवीत् । “जो ना मृत्युञ्जयेज न्यांतातमात्रेजनार्दने' इति मेदिनी ॥२॥ ती० एवंराक्षसानांदुर्निमित्तान्युक्त्वा खस्यजयसूचकानिनिमित्तान्याह-सधूमाइति । ममयुद्धाभिनन्दिताः युद्धे अभितोनन्दः आनन्दः एषांसंजातइतिथोक्ताः । श्रीरामगतोयुद्धहर्षश्शरेखूपचर्यते । ममयुद्धहर्षसूच काइतिफलितार्थः । चापानिविवेष्टन्ते विशेषेणवेष्टन्ते । अभिमन्त्रिततत्तद्देवतासांनिध्याचापेषुखयमेवशरास्संसक्ताभवन्तीत्यर्थः । स० शराः तदभिमानिदेवताः । एवमुत्तरत्रापि ॥ ५ ॥ ती० अग्रतः अस्माकंपुरतइत्यर्थः । वनचारिणः यादृशाःसौम्याः पक्षिणःकूजन्ति । तादृशैस्सुनिमित्तैः नः अस्माकं अभयंप्राप्त । चकारादरीणांजीवितस्यसंशयश्चप्राप्तइत्यर्थः ॥ ६ ॥ स० आयुः परिक्षयइतिपदद्वयं । यतस्तववक्रसुप्रसन्नलक्ष्यते तस्माद्रवतित्वयि आयुः । येषांपरिक्षयोभावी तेषांवदनंनिष्प्रभंभवति ॥ ९ ॥ [ पा०] १ ड ट. घोरात्रामोदृष्टात्यमर्षणः. २ ख. भहितान्घोरान्. ३ च. छ. ज. लक्ष्मणंवाक्यं. ४ ग. ड. झ. ट विसृजन्तेखरखनाः. क. ख. ग. विसृजन्तःखरखनाः. च. छ. ज. ज. विसृजन्तःखरखराः. ५ ग. निवर्तन्ते. च. छ. ज. अ विनर्दन्ते. ६ ड.-ट. नन्दिताः. ७ चव. छ, ज. अ. चेष्टन्तेपिच. ड, ट. विचेष्टन्तेच. झ. विचेष्टन्तेविचक्षण. ८ ग. गर्जन्ति ९ च. छ. ज. ससंप्रहारः, १० ख. घ,-ट. सुप्रभं. ११ ट. युद्धार्थे. १२ क. च. ज. , श्रूयतेहि. ड. . ट. श्रूयतेऽयं अजझा