पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ततः सेनापतिः कुद्धो दूषणः शत्रुदूषणः । शरैरशर्निकल्पैस्तं राघवं संमवाकिरत् ॥ ६ ॥ ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद्धनुः ॥ चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् ॥ ७ ॥ हत्वा चाश्वाञ्शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः ॥ शिरो जैहार तद्रक्षत्रिभिर्विव्याध वक्षसि ।। ८ ।। स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥ जग्राह गिरिशङ्गाभं परिघं रोमहर्षणम् ॥ ९ ॥ वेष्टितं काञ्चनैः पद्वैर्देवसैन्यप्रमर्दनम् ॥ आयसैः शङ्कभिस्तीक्ष्णैः कीर्ण परवसोक्षितम् ॥ वज्राशनिसमस्पर्श पैरगोपुरदारणम् ॥ तं महोरगसंकाशं प्रगृह्य परिघं रणे । दूंषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः ॥ ११ ॥ तस्याभिपतमानस्य दूषणस्य स राघवः ॥ द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ।। भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि । परिघश्छिन्नहस्तस्य शक्रध्वज ईंवाग्रतः ॥ १३ ॥ कराभ्यां विकीर्णाभ्यां पापात भुवि दूषणः। विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागज तं दृष्टा पतितं भूमौ दूषणं निहतं रणे ॥ साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥ १५ ॥ एतस्मिन्नन्तरे कुद्धास्त्रयः सेनाग्रयायिनः ॥ 'संहत्याभ्यद्रवत्रामं मृत्युपाशावपाशिताः ।। १६ । महाकपालः स्थूलाक्षः प्रमाथी च महाबलः । महाकपालो विपुलं शूलमुद्यम्य राक्षसः । स्थूलाक्षः पट्टिशां गृह्य प्रमाथी च परश्वधम् ॥ १७ ॥ दृष्टवापततस्तूर्ण राघवः सायकैः शितैः ॥ तीक्ष्णाग्रेः प्रतिजग्राह संप्राप्तानतिथीनिव ॥ १८ ॥ महाकपालस्य शिरश्चिच्छेद पैरमेषुभिः । असंख्येयैस्तु बाणौधैः प्रममाथ प्रमाथिनम् ॥ १९ ॥ सै पपात हँतो भूमौ विटपीव महादुमः ॥ स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ॥ २० ॥ दूषणस्यानुगान्पञ्चसार्हान्कुपितः क्षणात् । बाणौधैः पञ्च साहतैरनयद्यमसादनम् ।। २१ ।। इत्यर्थः । सहृदूषणं दूषणसहितं ।। ५ । दूषण: |हस्तस्य तस्य दूषणस्य भ्रष्टः हस्ताच्च्युतः । महाकायः खरस्य सेनापतिः ॥६॥ चतुर्भिरिति शरैरित्यनुषङ्गः | महाप्रमाण: । परिघः शक्रध्वज इवाग्रतः पपातेत्य ॥ ७ ॥ तद्रक्ष: दूषणं । वक्षसि विव्याधेति संबन्धः | न्वयः ।। १३ । कराभ्यां सह पपातेत्यन्वयः ॥८॥ परितो हन्यतेनेनेति परिघः तं । पटैः बन्धनैः। मनस्वी धीरः ।। १४ । अपूजयन् अस्तुवन् परवसोक्षितं शत्रुमेद:सिक्तं“हृन्मेदस्तु वपावसा'इत्य-|॥ १५-१६ । त्रीनेवाह-महाकपाल इति । कः मरः । वज्राशनिसमस्पर्श वज्र वज्राख्यरत्रं । अशनिः |क्रिमायुधंगृहीत्वाऽभ्यद्रवदित्यत्राह-महाकपाल इति वन्नायुधं । तदुभयसदृशकाठिन्यं । परगोपुरदारणं |।। १७ । शितैः शाणोलीद्वै: । प्रतिजग्राह तेषु बाणा परेषां शत्रूणां यत् गोपुरं पुरद्वारं तस्य दारणं भेदकं । |नर्पयामासेत्यर्थः । यथा गृहं प्राप्तानतिथीनुपचारै “पुरद्वारं तु गोपुरं” इत्यमरः ।। ९-११ । प्रतिगृह्णाति तथेत्यर्थः ।। १८ । प्रतिजग्राहेत्युक्तं विवृ अभिपतमानस्य अभिपतत: । सहस्ताभरणावित्यनेन | णोति-महाकपालस्येत्यादिना । चूर्णच प्रममाथ ौर्यबिरुद्वत्त्वं लक्ष्यते ।। १२ । रणमूर्धनि छिन्न- | कारेत्यर्थः ।। १९ ।। चूर्णशरीरत्वे दृष्टान्ततयोत्तं मीलिताक्षः ॥ ४॥ ति० क्षुरेण क्षुरधारेण शरेण ॥७ ॥ ति० पुरगोपुरदारणं शत्रूणांगावइन्द्रियाणितेषांपुरंशरीरंतस्यदारणंविदा रकं । ती० वज्राशनिसमस्पर्श व्रजतियात्येव न प्रतिहन्यतइतिवज्र । अश्राति शत्रुजीवितमित्यशनिः । तदुभयसमस्पर्श ॥ ११ ॥ शि० असंख्येयैः अतिद्वतगमनवत्वेनसंख्यातुमशक्यैः ॥ १९ ॥ ति० पञ्चसाहस्रान्पञ्चसाह्खैरित्यनेन भगवतोऽमोघेषुत्वंसूचितं [ पा० ] १ ख. कल्पैश्च. २ ड. झ. ट. समवारयत्. ३ क. जघान. ४ ख. संकाशं. ५ क ट, सैन्याभिम र्दनं. ६ ग. च. छ. ज. पुरगोपुर. ७ ख. ग. ड .-ट. दृषणोऽभ्यपतत्. क. दूषणोह्यपततू. ८ घ. इवोच्छूितः. ९ ड. झ. ट कराभ्यांच. १० क.–ट. दृष्टा तं. ११ क. संगम्याभ्यद्रवन्. १२ .-ट. स्तांस्तु. १३ ड -ट. रघुनन्दनः. क. परमेषुणा १४ एतच्छूोकार्धयोः पौर्वापर्ये क ट. पुस्तकेषु दृश्यते. १५ ख. ग. महान्भूमौ १६ ड. झ. ट. स्थूले. १७ ख. ग. च छ. ज. ल. सहस्रान्. १८ क. ड. झ. अ. हलातुपश्ध. च. छ. ज. ट. हलवातान्पश्धसाह्रुवान् ६. च