पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आारण्यकाण्डम् ३ दूषणं निहतं दृष्ट्र तस्य चैव पैदानुगान् । व्यादिदेश खरः कुद्धः सेनाध्यक्षान्महाबलान् ॥२२॥ अयं विनिहतः संख्ये दूषणः सपदानुगः । महत्या सेनया सार्ध युध्वा रामं कुमानुषम् ॥ २३ ॥ शत्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः । एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुदुवे ।। २४ श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः ॥ दुर्जयः करवीराक्षः परुषः कालकामुकः ।। ।। २५ मेर्धमाली महामाली सपास्यो रुधिराशनः ॥ द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः ।। राममेवेभ्यवर्तन्त विसृजन्तः शरोत्तमान् ॥ २६ ॥ ततः पावकसंकाशैर्हमवज्रविभूषितैः । जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ।। २७ ।। ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः । निजधुस्तानि रक्षांसि वैन्ना इव महाद्रुमान् ॥२८॥ रक्षसां तु शतं रामः शैतेनैकेन कर्णिना ।। सैहस्त्रं च सहस्त्रेण जघान रणमूर्धनि ॥ २९ ॥ तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः । निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ॥ ३० ॥ तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः ॥ आस्तीर्णा वसुधा कृत्स्रा महावेदिः कुशैरिव ।। ३१ ।। क्षणेन तु महाघोरं वनं निहतराक्षसम् ॥ बभूव निरयप्रख्यं मांसशोणितकर्दमम् ।। ३२ ।। चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ हतान्येकेन रामेण मानुषेण पदातिना ॥ ३३ ॥ तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।। राक्षसत्रिशिराश्चैव रामश्च रिपुसूदनः ॥ ३४ ॥ शेषा हता महासत्त्वा राक्षसा रणमूर्धनि ।। घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ।। ३५ ।। ततस्तु तद्भीमबलं मंहाहषे समीक्ष्य रौमेण हतं बलीयसा ।। रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः ।। ३६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे षडूिंशः सर्गः ॥ २६ ॥ ॥ विटपीति ॥ २०-२३ । हनध्वं घ्रत ।। ॥ |त्तस्य । अतो रामस्यापि तत्रान्तर्भावः । खरादि २४ सेनाध्यक्षानेवाह-इयेनगामीत्यादिना ।॥२५-२६॥ | त्रयं शेषः अवशिष्टांश इत्यर्थः । शेषाः सर्वे राक्षसा वज्र वज्रमणिः । तेजस्वी राम इति शेषः ।। २७ । |हता इत्यन्वयः । महासत्त्वा इत्यादिविशेषणैर्महारथा सधूमा इत्यनेन दहनोन्मुखत्वं व्यज्यत इत्यङ्गाराव एव हताः क्षुद्राः केचन भीरवो न हता इतिगम्यते। अत स्थाव्यावृत्ति : । वज्रा इवेति * वज्रमस्रियां एवोत्तरसर्गे हतशेषा इति वक्ष्यति । लक्ष्मणस्याग्र इत्युभयलिङ्गो वज्रशब्दः ।। २८ । कर्णिना कण । जेनेति रामस्य विष्ण्वधशभाक्त्वेनाधिकबलत्वोक्ति कारशरीरेण ।। २९ । छिन्न खण्डितं । भिन्न विदा रितं । आदिग्धाः आलिप्ताः ।। ३० । रणाग्रपतित- | ।। ३४-३५ । भीमबलं भीमसैन्यं । उद्यताशनिः त्वातिशयात्कुशसाम्योक्तिः ।। ३१ । निरयप्रख्यं नर- | उद्यतवज्रः ।।३६।। इति श्रीगोविन्दराजविरचिते श्रीम कतुल्यं । मांसशोणितैः कृतः कर्दमः पङ्को यस्य | द्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्या तत्तथा ॥ ३२ ॥ मानुषेण ऋजुना । पदातिना वाह- | ख्याने षडूविंशः सर्गः ॥ २६ ।। नरहितेनेत्यदुतोक्तिः ।। ३३ । सैन्यस्य युद्धप्रवृ- । शि० पञ्चसाहस्रान्दूषणस्यानुगान्हत्वा तान्पञ्चसाहस्रान् यमसादनं सकलसंपत्तिविशिष्टलोकविशेषं अनयत् । वि० पञ्च साहस्रः बाणैरितिशेषः ॥ २१ ॥ स० कुमानुषं कौ भूमौमनुष्याकारंप्राप्त ॥ २३ ॥ ति० शतं एकेन शतेन तत्संख्याकेन । कार्णिना बाणविशेषेण । एवंसहस्रसहस्रण ॥ ॥ शिा० मुक्ताः ग्रन्थिरहिताःकेशाःयेषांतैः ॥ ३१ ॥ इतिषार्डशस्सर्गः ॥२६ ॥ २९ [पा०] १ ड. झ. ट. श्रुखा. २ वशानुगान्नू. ३ च. छ. ज. अ. शेते, ४ ङ ट. हेममाली. ५ क. ड.-ट वाभ्यधावन्त. ६ ख. शेषांस्तेजखी ७ क. वज्राणीव. ८ च. छ. ज. अ. महासुरान्. ९ च. छ. ज. शरेणैकेन. १० क ट. सहस्रतु. ११ ड. झ. ट. विस्तीर्णा . १२ क. तत्र . १३ ड. च. छ. झ. उ. ट. तत्क्षणेतु. १४ क. क्रूरकर्मणां १५ ड ट. महावीर्याः, १६ क. रणनिर्भयाः, ख. ग. रणदुर्जया १७ ड. इ. ट, धमण. १८ क, ड.- ट. स्तत