पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । अष्टाविंशः सर्गः ॥ २८ ॥ खरकृतधनुश्छेदरुटेनरामेणागस्त्यदत्तधनुरादानेन शरैः खरस्यविरथीकरणम् ॥ १ ॥ रथसङ्गेगदापरिग्रहेणधरणीतलस्थे स्वरे विमानस्थैर्देवादिभिः सहर्षश्रीरामाभिष्टवः ॥ २ ॥ निहतं दूषणं दृष्टा रणे त्रिशिरसा सह ।। खरस्याप्यभवत्रासो दृष्ट्रा रामस्य विक्रमम् ।। १ ।। स दृष्टा राक्षसं सैन्यमविषह्य महाबलः ।। हतमेकेन रामेण त्रिशिरोदूषणावपि ।। २ ।। तद्वलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः ॥ आससाद खरो रामं नमुचिवाँसवं यथा ।। ३ ।। विकृष्य बलवञ्चापं नाराचात्रक्तभोजनान् ॥ खरश्चिक्षेप रामाय कुद्धानाशीविषानिव ।। ४ ।। ज्यां विधून्वन्सुंबहुशः शिक्षयाऽस्राणि दर्शयन् । चकार समरे मार्गाञ्शरै रथगतः खरः ॥ ५ ॥ स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । पूरयामास तं दृष्टा रामोपि सुमहद्धनुः ।। ६ ।। स सायकैर्तुर्विषहैः सस्फुलिङ्गेरिवाग्रिभिः । नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ।। ७ ।। तद्धभूव शितैर्वाणैः खररामविसर्जितैः । पर्याकाशमनाकाशं सर्वतः शरसंकुलम् ।। ८ ।। शरजालावृतः सूर्यो न तदा मै प्रकाशते । अन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः ॥ ९ ॥ ततो नालीकनाराचैस्तीक्ष्णाप्रैश्च विकर्णेिभिः ॥ आजघान खैरो रामं तोत्रैरिव महाद्विपम् ॥ १० ॥ तं रथस्थं धनुष्पाणिं राक्षसै पर्यवस्थितम् ॥ ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ११ ॥ हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् । परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ १२ ॥ तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् ।। दृष्टा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ।। १३॥ ततः सूर्यनिकाशेन रथेन महता खरः । आससाद रणे रामं पतङ्ग इव पावकम् ।। १४ ।। महामोहसहायस्य दर्पस्याश्रयनिग्रहम् । व्यङ्गं | त्यर्थः । समरे शरैः मार्गान् नानाप्रकारांश्चकार ॥५॥ खरोपकरणं हन्तारं राममाश्रये । निहतं दूषणं दृष्टा | स रामोपि तं दृष्टा बाणैः सुमहद्धनुः सर्वा दिशा रामस्य विक्रमं च दृष्टा स्थितस्य खरस्य त्रासोऽभव-|प्रदिशश्च पूरयामासेत्यन्वय ।। ६ । सः रामः । दिति योजना ।। १ । रक्षसां संबन्धि राक्षसं त्रिशि - | अविवरं नीरन्ध्र ।। ७ । पर्याकाशं परितः स्थित रोदूषणौ हतावित्यनुषङ्गः । बलं सैन्यं । हतभूयिष्ठं | माकाशं । खररामयोश्चतुःपार्श्ववत्र्याकाशमित्यर्थः । हतप्रवरराक्षस । चतुदशसहस्रसख्याकाः प्रधाना सवतः सवेत्र । अन्नाकाश अन्नवकाश बभूव ।। ८ ।। हताः अवशिष्टं सैन्यं प्रेक्ष्येत्यर्थः । विमनाः विगत संरम्भात् कोपात् । “संरम्भः संभ्रमे कोपे? इत्य गर्वावस्थं मनो यस्य स तथा ॥ २-३ ॥ बलवत् | मरः । उभयोः शरजालावृत इत्यन्वयः ।। ९ । तोत्रै अत्यन्त । नाराचान् *प्रक्ष्वेडनास्तु नाराचा : इत्यमरः । रक्तभोजनानिति रक्तरूषितत्वेन रक्तभो- | गजशिक्षणयष्टिभिः । ।१०-११ ॥ खर: सर्वसैन्य जनत्वव्यपदेशः । आशीविषानिव सपनिव स्थितान् | हननपरिश्रान्तमपि रामं पौरुषे पर्यवस्थितं महासत्त्वं ॥ ४ । शिक्षया धनुर्वेदशिक्षापाटवेन । ज्यां विधू- | मेने । यद्वा उक्तविशेषणं रामं परिश्रान्तं मेने ।॥१२॥ न्वन् अस्राणि दर्शयन् अस्रप्रयोगपाटवं दर्शयन्नि-| नोद्विजते नाचलत् । क्षुद्रमृगं शशं ॥ १३ ॥ पतङ्ग स० मार्गान् शरसंघातप्रक्षेपणादिप्रकारभेदान् । स० रथगतइत्यनेन रामस्यपदातित्वेप्यस्यरथगतत्वमन्याय्यमितिसूचयति ॥ ५ ॥ स० शरसंकुलं उदकसंकुलमिव ॥ ८ ॥ ति० रामंखरः:परिश्रान्तंमेने । अनेनायंप्रहारावसरइति खरबोधस्सूचितः । [पा ] १ .-च. झ. ट. महाबलं. २ ड. झ. ज. ट. दूषणत्रिशिराअपि. ३ ख. तत्सैन्यं ४ क. ध. सबहुशः ५ क. च.-ट. चचार. ६ क. ग. रामश्चकार. ख. रामश्चकाराविरतं. ७ ख. च. छ. ज. अ. संप्रकाशते. ८ क.-ट. रणे. ९ क. च. छ. ज. अ. तस्यसैन्यस्य