पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

> सर्गः ६४ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । १८३ यच तस्य महच्छ्रलं त्र्यम्बकेण महात्मना || दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ॥ २४ ॥ से तं निक्षिप्य भवने पूज्यमानं पुनःपुनः || दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ॥ २५ ॥ यदा तु युद्धमाकाङ्क्षन्कश्चिदेनं समायेत् || तदा शूलं गृहीत्वा तं भसं रक्षः करोति हि ॥ २६ ॥ स त्वं पुरुषशार्दूल तमायुधविनाकृतम् || अप्रविष्टं पुरं पूर्व द्वारि तिष्ठ धृतायुधः ॥ २७ ॥ अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ || आइयेथा महाबाहो ततो हन्तासि राक्षसम् ॥ २८ ॥ अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ॥ यदि त्वेवंकृते वीर विनाशमुपयास्यति ॥ २९ ॥ एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः || श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥ ३० ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥ चतुष्पष्टितमः सर्गः ॥ ६४ ॥ शत्रुघ्न रामाज्ञयामहर्षि पुरस्कारेण सेनाप्रस्थापनपूर्वकं पश्चान्मासानन्तरं लवणविजयायप्रस्थानम् ॥ १ ॥ एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ॥ पुनरेवापरं वाक्यमुवाच रघुनन्दनः ॥ १ ॥ इमान्यश्वसहस्राणि चत्वारि पुरुपर्पभ || रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ॥ २ ॥ च नाशयेदिति भावः । अनेन रावणादपि वलीयान् इति । कृत्यमाज्ञापनं । अत्र कश्चिज्जलपति - अत्र रामेण लवण इति सूचितं । महान् हासो भवेदिति च पाठ: दुरतिक्रमत्वं शूलिन उक्तमिति विष्णोरष्यधिको रुद्र || २३ || गृहीतशूलस्य तस्य दुर्जयत्वात्तद्ग्रहणाय इति तन्न | अवतारमर्यादया तादृशोक्तिसंभवाद्यथा पुरप्रवेश निरोधमुपदिशति – यच्च तस्येत्यादि ॥ मधो- ब्रह्मास्त्रवन्धने दुरतिक्रमो ब्रह्मणो महिमेत्यादि । यद्वा र्दत्तमित्यन्वयः ।। २४–२५ ॥ युद्धमाकाङ्क्षन्निति | दुरतिक्रमं कृत्यं भगवतैव तस्य बहुमन्तव्यत्वादिति अनेन सहेति शेपः ॥ २६ ॥ तमायुधविनाकृतं भावः ॥ ३० ॥ इति श्रीगोविन्दराजविरचिते श्रीम- आयुध विवर्जितमुपलक्ष्येति शेषः ॥ २७-२८ ॥ | द्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्या यदि त्वेवं कृत इति । यदा त्वेवमुक्तरीत्या कृतमनुष्ठितं ख्याने त्रिषष्टितमः सर्गः ॥ ६३ ॥ भवति तदा त्वेवं कृते सति सः अवश्यं विनाशमुप- यास्यति ॥ २९ ॥ विपर्ययः परिहार इत्यर्थः । श्रीमत अथ शत्रुघ्नप्रस्थापनं – एवमित्यादि ॥ १-२ ॥ न्हा सोभवेदतोऽयं नमुक्तइतिभावः । यद्वा रावणस्यवधार्थिनामयापूर्वनायंशरोमुक्तः । मोक्तुर्ममबलाधिक्येनरावणमात्रपर्याप्ति- विनाभूतानां महान्हा सोभवेदित्यर्थः । तवन्यूनबलत्वेनलवण मात्र पर्याप्तत्वमुपपन्न मितिभावः | नागोजिभनत हेतुर्लोकानांहासो भवेदिति । अल्पलक्ष्ये महास्त्र प्रयोगेतन्मात्रहननेननशाम्यति । किंतुभूतानिसंहरति । अतोभूतदययानक्षिप्तइतिभावः । अनेन रावणादपिमहाबलत्वेनलवणस्य दिव्यशर पर्याप्तविषयत्वमुक्तमितिव्याख्यातं । तत्रलवणस्यरावणापेक्षयाधिक्येरा मेणैतादृशे कर्मणि भिन्नोदरजस्यानुजस्य स्वानुवर्तिनोधर्माध्यक्षेण प्रेषणं नयुज्यते । स्वयमेवगन्तुमौचित्यात् । पूर्वरावणभी तेर्मधोदूरगमनस्यभार्यामुखतः दत्ताभी तेस्तेन सह दिग्विजयानुगतिकथन स्यैतदर्थ विरोधिवात् ॥ एतदर्थमूलस्यावश्यवक्तव्यस्यानुक्तत्वाच्च ||२३|| ति० अथ निकुं भिलायांसमाप्तयागस्येन्द्रजित इवगृहीत शूलस्य तस्य दुर्जयत्वान्निकुंभिला निरोध मिवपुरप्रवेश निरोधमुपदिशति- यच्चतस्येत्यादि । मधोर्दत्तमित्यन्वयः ॥ २४ ॥ स० पुरं शूलालय मितियावत् ॥ २७ ॥ ति० विपर्ययः परिहारः । ननुकिमनेन निर्बन्धेनवाणे नशूलंछित्वातमपिहनिष्यामितत्राह -श्रीमतइति । कृयं शूलमाहात्म्यं । दुरतिक्रमं अतिक्रमितुमशक्यं । शक्तावप्यनुचितं चेत्यर्थः | ईश्वरकृत मर्यादापालनार्थमेवा स्मदवतारादितिभावः ॥ ३० ॥ इतित्रिषष्टितमः सर्गः ॥ ६३ ॥ स० प्रशस्य प्रशंसनंचगमनबुद्ध्युत्तेजनायें ॥ १ ॥ [ पा० ] १ ज तचनिक्षिप्य २ ज. भस्मकुर्यात्सराक्षसः