पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ श्रीमद्वाल्मीकि रामायणम् । षट्षष्टितमः सर्गः ॥ ६६ ॥ शत्रुघ्न पर्णशालाप्रवेशरात्रौ सीतया कुमारद्वयप्रसवः ॥ १ ॥ वाल्मीकिनासीतासुतयोजीत कर्मकरणपूर्वकं क्रमेण कुशलवाविति नामकरणंच ॥ २ ॥ शत्रुघ्नेन सीताया अपत्योत्पत्तिश्रवणहर्षेण रात्रियापनपूर्वकं प्रभातेवाल्मीकेरभ्यनुज्ञया निर्गमः ॥ ३ ॥ तथा यमुनातीरमेय तत्रऋषिगणैःसह तेभ्यः कथाश्रवणेन सुखनिवासः ॥ ४ ॥ [ उत्तरकाण्डम् ७ यामेव रात्रि शत्रुघ्नः पर्णशालामुपाविशत् || तामेव रात्रि सीताऽपि प्रभुता दारकद्वयम् ॥ १ ॥ ततोऽर्धरात्र समये बालका मुनिदारकाः || वाल्मीके: प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥ २ ॥ भगवन्नामपत्नी सा प्रसूता दारकद्वयम् ॥ ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥ ३॥ तेषां तद्वचनं श्रुत्वा महर्पि: समुपागमत् || बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥ ४ ॥ जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ॥ भूतनीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥ ५ ॥ कुशमुष्टिपादाय लवं चैव तु स द्विजः || वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ||६|| यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ॥ निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥ ७ ॥ यश्चावरो भवेत्ताभ्यां लवेन स समाहितः ॥ निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ॥ ८ ॥ एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ॥ मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥९॥ तां रक्षां जगृहुस्ताथ मुनिहस्तात्समाहिताः ॥ अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मपाः ॥ १० ॥ तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च ॥ संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥११॥ यामेवेत्यादि || यस्यां राज्यामित्यर्थः । दारकद्वयं | गृहमध्ये ऋषिप्रवेशाभावात् ॥ ८ ॥ ख्यातियुक्तौ पुत्रद्वयं । प्रसूता प्रसूतवती ॥ १-२॥ भूतविना- भविष्यत इति । यमजातकौ यमलौ ॥ ९ ॥ ततः शिनीं बालग्रहविनाशिनीं ॥ ३–५ ॥ लवं चैवेति । अनन्तरं । समाहितास्ता वृद्धाः मुनिहस्तात्तां मुनिना अधःप्रदेशलू नकुशमुष्ट्येकदेशमित्यर्थ: । कुशमुष्टयग्रा- दीयमानां रक्षां च जगृहु: । पुत्रयोः प्रदानार्थमिति धोभागाभ्यां क्रमाज्ज्येष्ठ कनिष्ठयोः प्रमार्जनमिति शेषः । रक्षामकुर्वन्निति । वृद्धा इति शेषः ॥ १० ॥ द्रष्टव्यं ॥ ६ ॥ निर्मार्जनीय: निर्मार्जनार्हो यतो जन्म च नाम चेति । यद्यपि जातकर्म पुत्रजन्म दिवसे जातः ततः कुश इति नामाकरोदिति शेषः ॥ ७ ॥ कर्तव्यं न तु नामकरणं तथाप्येवनामकौ भविष्यत ताभ्यां तयोः कुमारयोर्मध्य इत्यर्थ: । लवेन लूनकु- इति ऋषिवचनात्तच्छ्रवणमात्रमिति मन्तव्यं । संकीर्तनं शमुष्टयधोभागेन । वृद्धाभिर्मार्जनीय इति । सूतिका- च रामस्येति । रामपत्नीप्रसूतेति मुनिदारकवचःश्रव- स० दारकद्वयं यमलरूपं ॥ १ ॥ स० बालकाः ऋषिपुत्राः | मुनिदाराएवमुनिदारकाः मुनिपत्यश्च ॥ २ ॥ भूतविना- शिर्नी चतुष्षष्टिबालग्रहविनाशिनीं || ३ || स० देवपुत्रौ देवस्य रामदेवस्यपुत्रौ । देवयोःवहीन्द्रयोः पुत्रौ अंशसंभूतौ । ति० देवपुत्रौ तत्सदृशौ । द्रष्टुमितिशेषः ॥ ४ ॥ ति० रक्षामकरोदित्युक्तं तत्प्रकारमाह- कुशमुष्टिमिति | कुशमुष्टिलवंचोपादाय रक्षांप्रददौ । लूनकुशानामप्रभागः कुशमुष्टिरित्युच्यते । तेषामधोभागोलवइति । तत्रकतिपय सामकुशान्गृहीत्वामध्येद्विधाछि- त्त्वातदप्राधोभागाभ्यांक्रमाज्येष्ठक निष्ठयोः प्रमार्जनफलकंतद्रूपंरक्षादानंवृद्धानांस्त्रीणांहस्ते इतियोध्यं ॥ ६ ॥ स० तयोर्जातयोर्मध्ये यःपूर्वजः रामदेहादितिशेषः । सः कुशैः स मैदर्भैः निर्मार्जनी योयतोजातः अतस्तस्यकुशइतितन्नाम । अत्रेदंबोध्यं । यदागर्भाधान - समयेयोनि पुष्पं विशद्वीर्येद्विवा विभक्तमा दिपश्चाद्भावेनप्रविशतितदायमौभवतः । तयोश्चपितृतःप्रवेशक्रम विपर्य येणमातृतःप्रसवः । तथा चोक्तं पिण्ड सिद्धिस्मृतौ 'यदा विशेद्विधाभूतंयोनिपुष्पंपरिक्षरत् । द्वौतदाभवतोगभसूतिर्वेशविपर्ययात्' इति । तथाचात्रसी• तायाः प्रथमतोजातोलवएव । अनन्तरंकुशोजातइतिसएवाग्रजइति ॥ ७ ॥ स० अवरः रामाद्गर्भाधान समयेपश्चागप्रविष्ट इत्यर्थः ॥ लवेन लनदर्भमुष्टिना | ति० सलवइतिनामतोभविष्यतीतिशेषः । जातकर्मणएवाय दिवसेकर्तव्यता नतुनामकरणस्या- पा० १ क. घ. ङ. च. ज. पर्णशालांसमाविशत् ख. ग. पर्णशालामुपागमत् २ ख. ङ. झ ञ ट वृद्धाभि- गौत्रनामच. च. छ. रक्षांतांगोत्रनामच. क. ग. घ. ज. रक्षांगोत्रंचनामच.