पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । षडुत्तरशततमः सर्गः ॥ १०६ ॥ सौमित्रिणा रामंप्रति स्वहननेनस्वप्रतिज्ञापालन करणनिवेदने तेनतंप्रति लागस्यवधप्रतिनिधित्वकथनेन तश्यागः ॥ १ ॥ सौमित्रिणा स्वगृहाप्रवेशेनैव सरयूनद्यामवगाहनेन स्वर्गगमनम् ॥ २ ॥ २५६ उत्तरकाण्डम् ७ अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाद्रुतम् || राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥ १॥ न संताप महाबाहो मदर्थे कर्तुमर्हसि ॥ पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ॥ २ ॥ जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय || हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ॥ ३ ॥ यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि || जहि मां निर्विशङ्कस्त्वं धर्म वर्धय राघव ॥ ४ ॥ लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः ॥ मन्त्रिणः समुपानीय तथैव च पुरोधसम् ॥ ५ ॥ अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः ॥ दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ॥ ६ ॥ तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत || वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ॥ ७ ॥ दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् || लक्ष्मणेन वियोगश्च तव राम महायशः ॥ ८ ॥ त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृथाः ॥ विनष्टायां प्रतिज्ञायां धर्मोपि च लयं व्रजेत् ॥ ९॥ ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् || सदेवर्षिगणं सर्वे विनश्येत्तु न संशयः ॥ १० ॥ स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् || लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ॥ ११ ॥ तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् ॥ श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमत्रवीत् ॥ १२ ॥ विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः ॥ त्यागो बधो वा विहितः साधूनां तूभयं समम् ||१३|| रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः ॥ लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ॥ १४ ॥ स गत्वा सरयूतीरसुपस्पृश्य कृताञ्जलिः ॥ निगृह्य सर्वस्रोतांसि निश्वासं न मुमोच ह ॥ १५ ॥ अनिश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः ॥ देवाः सर्पिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ॥ १६ ॥ । इति । सुमन्त्रवाक्यतः | पदिष्टन्यायवतीत्यर्थः ॥ २-४ ॥ प्रचलितेन्द्रियः पूर्वमेव रामेण स्वपरित्यागस्यावगतत्वादविषाद इत्यर्थः त्यक्तावाङ्मुखमौनतया प्रवृत्तवागादीन्द्रियः॥५-१०॥ ॥ १ ॥ तदेव दर्शयति — पूर्वेत्यादि । पूर्वनिर्माणेन अभिपालनात् । हेतौ पञ्चमी । अभिपालनार्थमित्यर्थः प्राग्भावीयकर्मणा बद्धा कल्पिता प्रथा । ईदृशीति । | ॥ ११–१३ ॥ रामेण भाषित इत्युक्तरीत्येति शेषः "संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्" इत्यु- | ॥ १४ ॥ सर्वस्रोतांसि सर्वेन्द्रियाणि ॥ १५ ॥ युक्तं स० तवातिप्रेमधामवान्मोघाभवतुप्रतिज्ञत्यतोविज्ञापयति - हीनप्रतिज्ञाइति ॥ ३ ॥ स० यदिमहाराजतवप्रीतिर्मयि यदिचानुग्राह्यता तर्हिनिर्विजहि । धर्म प्रतिज्ञापालनायातंवर्धय । लोके खानुजमपिकृतप्रतिज्ञापरिपालन कृतेऽवधीद्रामइति कीर्तिमुपार्जयेतिभावः ॥ ४ ॥ ति० समासत तूष्णींस्थिताः ॥ ७ ॥ ति० दृष्टमेतत्क्षयं क्षयएषदृष्टः ॥ मयातपोबलेनेतिशेषः । मांद्रष्टुमागतेनत्वत्पित्रादृष्टस्य मदाश्रमस्थदुर्वाससोमुखाचेति ॥ ८ ॥ ति० त्यजेत्यादिना “ प्रतिज्ञापालनंधर्मः क्षत्रियस्यविशेषतः” इतिसूचितं ॥ ९ ॥ ति० लक्ष्मणेनविनाचाय लक्ष्मणत्यागपूर्वक मद्यावस्थानेनेत्यर्थः ॥ ११ ॥ ति० इष्टस्यत्यागोवावधोवा | तदुभयंसाधूनांसममेवेतित्वांविसर्जये । वधप्रतिज्ञापालनायेतिभावः ॥ १३ ॥ ति० बाष्पव्याकुलितेन्द्रियः रामवियोगास- हिष्णुतया । नतुखशरीरहानिभयेनेतिभावः । तदेवाह - स्वगृहंन विवेशहेति । प्रायातू सरयूतीरमितिशेषः ॥ १४ ॥ [ पा० १ ग. घ. ज. पूर्वापुराणसिद्धाहि. क. छ. सर्वसंहारबद्धाहि. २ क–घ. ज. सोपाध्यायाः समागमन्. ३ ख. ग. घ. च. छ. ज. लक्ष्मणस्यवधेनाथ क, त्यागेनलक्ष्मणस्याय.