पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि । पुष्पितां कर्णिकारस्य यष्टिं परमंशोभनाम् ।। ७३ । अधिकं शैलराजोऽयं धार्तुभिः सुविभूषितः । विचित्रं सृजते रेणु वायुवेगविघट्टितम् ।। ७४ ।। गिरिप्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः ॥ निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥ ७५ ।। पम्पातीररुहाश्रेमे संसक्ता मधुगन्धिनः । मालतीमलुिकार्षण्डाः करवीराश्च पुष्पिताः ।। ७६ । । केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः । मैधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ॥७७॥ चिरिबिल्वा मधूकाश्च वधुला बकुलास्तथा ॥ चम्पकास्तिलकाश्चैव नागईक्षाः सुपुष्पिताः ॥ ७८ ॥ वभाति । निःश्वासइवसीतायाः चिरपरिचितइवसर | तदुपरि दृश्यन्त इत्यन्वयः । संसक्ताः अविरला ससँलापविशेषैः कस्तेग्रामः किंतेनामेतिसंभाषमाणइ- | मधुगन्धिन इति सर्वविशेषणं । लिङ्गवचनविपरिणा वस्थितः वाति । धनस्य हस्तगतिपर्यन्तं निःस्पृहतया |मः कार्यः । एवं पुष्पितपदमपि । पम्पातीररुहा इमे ततस्ततःसंचरन्निव स्थितः । वायुः चौर्यदृष्टाकेनचिद्व-| मालत्यादयः पदार्था उपशोभन्ते इत्येकोन्वयः। माल हीतुमुद्युक्तं चेवलाघवेन हस्तग्रहणानर्हः। मनोहरः नापा- | ती जातिः । मलिकाषण्डा मलिकासमूहा । ततोपाहरत् । अपितुसुगुप्तमपि । अनेन निर्हेतुकहरि- | करवीराः प्रसिद्धाः । सिन्धुवारा: निर्गुण्ड्यः । द्याप्रवाह उपवण्यैते । पद्मकेसरसंसृष्टः “ङयापो:सं- | वासन्त्यः पीतवर्णपुष्पालता : । * अत्र पीतायां ज्ञाछन्दसोः' इति ह्रस्वः। पद्मायाः केसरैः ततुल्यानु- | वासन्ती हेमपुष्पिका’ इति वैजयन्ती । माधव्य रागै:संसृष्टः पुरुषकारभूतलक्ष्मीप्रणयप्रवृत्त इत्यर्थः । | अतिमुक्तलता: । गन्धेन पूर्णाः गन्धपूर्णाः । कुन्दानां “पितेव त्वत्प्रेयाश्जननिपरिपूर्णागसि जने हितस्रोतो-|गुल्मा: कक्षाः कुन्दगुल्मा चिरिबिल्वा: नक्त वृत्त्या भवति च कदाचित्कलुषधीः । किमेतन्निर्दोषः क | माला : । मधूकाः मधुदुमाख्यावृक्षा । वजुला इह जगतीति त्वमुचितैरुपायैर्विस्मार्य खजनयसि | वेतसाः । बकुलाः प्रसिद्धाः । तिलकाः क्षुरकाः । माता तदसि नः ॥? वृक्षान्तरविनिःसृत: * ऊध्र्वे- | नागवृक्षाः नागकेसरा: । नीपाः जलकदम्बाः । मूलमधःशाखमश्वत्थं प्राहुरव्ययं” इति वृक्षत्वेनोक्त | वरणाः वरणवृक्षाः । खर्जराः प्रसिद्धाः । पद्मका संसारमण्डले प्रवृत्तः । निःश्वास इव सीताया:स्रीप्रा- | पद्मपण्र्याख्या वृक्षविशेषा । लोध्राः शाबरवृक्षाः । यमितरत्सर्वमिति परतत्रतया स्रीतुल्यानां लोकाना-|सिंहकेसरपिञ्जराः सिंहकेसरवर्णा इत्यर्थः । अङ्को माश्वासको धारकश्चेत्यर्थः । वाति अनवरतं प्रवहति । | ला: निकोचका : । कुरण्टाः पीतवर्णपुष्पा महास वायुः सार्वत्रिक:मनोहरः मानसिकसकलकल्मषहरः । | हाख्यागुल्माः । पूर्णकाः शाल्मलिभेदावृक्षविशे द्रविडोपनिषद्याख्याकारैव्याख्यातोयंश्लोकः ॥ ७२ ॥ | षाः । पारिभद्रकाः निम्बाः । पाटलयः इकारान्त अथ बिरजाया अर्वाक्प्रदेशवर्तिनां राजसतामससा - | आर्षः । । कोविदाराः युगपत्रकाख्या वृक्षाः । मुचुलि त्विकभेदभिन्नानां चेतनानां स्वरूपं खकटाक्षविषय न्दाः नारङ्गवृक्षाः । अजुनाः ककुभवृक्षाः । केतका भूतं दर्शयति-सौमित्र इत्यादिना । दक्षिण इत्यनेन |नि हेमवर्णपुष्पाणि इति पूर्वस्माद्विशेष उद्दालका पम्पादक्षिणतीरं क्रमेण प्रविष्ट इत्यवगम्यते । अनेन श्रेष्मातकवृक्षाः । शिरीषाः कपीतनाख्या वृक्षाः । कर्णिकारवर्णनेन सत्यलोकादिषु तृम्भमाणा राजसी वृत्तिरुच्यते । लतां ॥॥ आधिकमिति | शिंशुपाः भस्मगभोख्यावृक्षाः । धवाः मधुराख्यावृ- यष्टिं ७३। अनेन ऋश्यमूकसमीपगमनं द्योतितं । रजोवर्धक लोक |क्षविशेषाः । कुरवकाः रक्तवर्णपुष्पामहासहाख्या ७४ ॥ प्रदीप्ता: ज्वलिता ७५ पम्पे- | गुल्मा: । रक्तपदं विस्पष्टार्थे । तिनिशाः नेमिद्रुमा त्यादिसार्धसप्तश्लोकाः । इमे उपशोभन्त इत्यन्वयः । | नक्तमालाः चिरिबिल्वभेदाः । चन्दना प्रसिद्धाः। ति० संसिक्ताः तज्जलसेकेनवर्धिताः ॥ ७६ ॥ [ पा०] १ ख. झ. सानुषु . २ क. ख. ग. ड-ट. शोभितां. ३ ढ-ट. धातुभिस्तु. ख. धातुभिस्स. ४ घ. ग तावेमे. ५ झ. संसिक्ता ६ छ. झ. ट, पद्मकरवीराश्च ७ ज.-ट. मातुलिङ्गाश्चपूर्णाश्च ८ क, ख. घ. छ.- ट वृक्षाश्चपुष्पिताः