पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६७]. श्रीमद्गोविन्दराजीयव्यांख्यासमलंकृतम् । तमेवं वानरश्रेष्ठं गर्जन्तम॑मितौजसम् || प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः ॥ ३१ ॥ तेस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥ उवाच परिसंहृष्टो जाम्बवान्ह रिसत्तमम् ॥ ३२ ॥ वीरकेसरिणः पुत्र हैनुमन्मारुतात्मज || ज्ञातीनां विपुलः शोकस्त्वया तात विनाशितः ॥ ३३ ॥ तव कल्याणरुचयः कपिमुख्याः समागताः | मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः ॥ ३४ ॥ ऋषीणां च प्रसादेन कपिवृद्धमतेन च ॥ गुरूणां च प्रसादेन ए॒वस्व त्वं महार्णवम् ॥ ३५ ॥ स्थास्यामश्चैकपादेन यावदागमनं तव || त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् ॥ ३६ ॥ तंतस्तु हरिशार्दूलस्तानुवाच वनौकसः ॥ 'नेयं मम मही वेगं लङ्घने धारयिष्यति ॥ ३७॥ एतानीह नगस्यास्य शिलासंकटशालिनः || शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ॥ ३८ ॥ 1 एंषु वेगं कैरिष्यामि महेन्द्रशिखरे वहम् || नानाद्रुमविकीर्णेषु धातुनिष्यन्दशोभिषु ॥ ३९ ॥ एतानि मँम निष्पेषं पादयोः लवतां वराः ॥ लवतो धारयिष्यन्ति योजनानामितः शतम् ॥ ४० ॥ तैंतस्तं मारुतप्रख्यः स हरिर्मारुतात्मजः || आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥ ४१ ॥ भैक्षैर्मृगसेवितशाद्वलम् || लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् ॥ ४२ ॥ सिईलच तं मत्तमातङ्गसेवितम् ॥ मत्तद्विजगणोदुष्टं सलिलोत्पीडसंकुलम् ॥ ४३ ॥ महद्भि॑िरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः | विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः ॥ ४४ ॥ १७९ 13 मारुतस्य वैनतेयस्य वेति संबन्धः ॥ २३ – ३५ ॥ स्थास्यामश्चैकपादेन।तथा सत्वराः स्मेत्यर्थः ||३६-३७|| शिलासंकटशालिनः शिलातुङ्गप्रदेशभूयिष्ठस्य । २२७ “ संकटो दन्तुरे तुङ्गे विपद्रोगविशेषयोः " इति विश्वः ॥ ३८ – ४२ ॥ वृतमित्यादि || सलिलोत्पीडैः सलिलप्रवाहैः संकुलम् ।। ४३–४६ ॥ । कंगृहीत्वा । यद्वाततःपरतोपिगच्छेयं ॥ स० सवज्रस्यवासवस्य इन्द्रस्य स्वयंभुवोब्रह्मणश्च हस्तात्सहसा झटिति | अमृतं देवान्नं | इह मयां । आनये आनेष्यामि | सवज्रस्येत्यनेन पूर्वेक्षिप्तंमदुपरिनकार्यकारिजातमितिस्मारयति । ब्रह्मणो हस्तात् विक्रम्य परा- क्रमं कृत्वा । सहसाअ द्रुतं स्वयं निस्सहायः । भुवः कर्मणिषष्ठी | भूमिमानये । इह एतत्काले भुवः भूप्रदेशानितिवा । बहुवचन- माय | भूम्यादिकंवा ॥ ३० ॥ ति० वेगवन्नितिसंबुद्धिः ॥ ३३ ॥ ति० त्वत्संबन्धिन्यांकल्याणवृद्धौ रुचिरभिलाषोयेषांते । यद्वा तवकल्याणंवाञ्छितारः ॥ स० अर्थसिद्ध्यर्थं रामरामासंदर्शनार्थसिद्ध्यर्थे | मङ्गलानि मङ्गलहेतून् ||३४|| स० ऋषीणां रावणो- पद्रुततत्संहारकामानामृषीणां । कपिवृद्धाः कपिंषुबहुवयस्काः तेषांमतेन तद्बोधितलनादिसंमत्या ॥ ३५ ॥ स० एकपादेन । अनेन तीव्रं त्वदागमनेनभाव्यमिति सूचयन्तीतिसूच्यते । त्वद्गतानि प्रेमविशेषादुक्तिर्लोके प्राणरूपत्वाद्धनूमतिवास्तविकीतिज्ञेयं ॥ ति० एकपादेनस्थास्यामः त्वरयाप्रियंश्रोतुमेकपादेनस्थित्वा तपश्चरिष्यामइत्यर्थः ॥ ३६ ॥ स० महेन्द्रस्य तन्नामपर्वतस्यामेषु " महेन्द्रशिखरेषुवे गंगमिष्यामि तानिमहेन्द्रस्यशृङ्गाणि स्थिराणि महान्तिचेत्यन्वयः । महान्ति परिमाणतः । पूज्यानीतिवा । स्थिराणि मद्वेगसहनशक्तिमन्ति । औत्सुक्यातिशयवशेन महेन्द्रस्य शिखराणीत्युक्तिः पुनरितिज्ञेयं ॥ शिलासंकटशालिनः शिला- नांसंकटाः उन्नतप्रदेशाः तैः शालन्तेशोभन्तइतितेतथा । " सङ्कटोदन्तुरेतुङ्गे " इतिनिघण्टुः । संकटं समूहोवा ॥ ३८-३९ ॥ ती० सलिलोत्पीडसंकुलं तत्रतत्रनिस्सृत निर्झरसलिलसंकुलं ॥ ४३ ॥ ती० उच्छ्रितोमहाबलोहनूमान् महेन्द्रस्य महद्भिश्श्शृङ्गैर्विच- चार शृङ्गाच्छृङ्गान्तरंजगाम ॥ ४४ ॥ [ पा० ] १ छ. झ. ट. ममितप्रभं. २ क. ख. ग. ङ. — ट. तचास्यवचनं श्रुत्वा. घ. तच्छ्रुत्ववचनंतस्य. प्लवगेश्वरः. क. – घ. न्हरिसत्तमः ४ ख. ट. वेगवन्मारुता. ५ क. ग. ङ. ट. प्रणाशितः ६ क. समाहिताः झ. ट. मङ्गलान्यर्थसिद्ध्यर्थ. ८ छ.. झ. ट. संप्लवत्वं. ९ छ. झ. ततश्च. क. ततस्स. प्लवने. ११ ठ. येषु. १२ ङ. - ट. गमिष्यामि १३ ख. ङ. – ट. ममवेगंहिशिखराणिमहान्तिच. १५ क. गिरिश्रेष्ठं. १६ ख. ग. ङ. – ट. नानाविधैः पुष्पैः १७ ङ. – ट. शार्दूलसहितं. १८ ङ. छ. झ ञ ट रुच्छ्रितः. १९ ग. ङ. छ. ट. महेन्द्रस्य. ३ ङ. ट. ७ ख. छ. १० क. च. - झ. ट. कोपिलोकेनमेवेगं १४ ङ. -ट. ततस्तु.