पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४७ तं तोलयित्वा बाहुभ्यां गतसत्त्वमैचेतनम् । चिक्षेप बैलवान्वाली वेगेनैकेन योजनम् । तस्य वेगप्रविद्धस्य वैक्रात्क्षतजबिन्दवः । प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ।। ५१ ।। तान्दृष्टा पतितांस्तस्य मुनिः शोणितविपुषः । कुंद्धस्तत्र महाभागश्चिन्तयामास को न्वयम् ॥५२॥ येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना । कोयं दुरात्मा दुबुद्धिरकृतात्मा च बालिशः ॥ ५३ ॥ इत्युक्त्वाथ विनिष्क्रम्य ददर्श मुनिपुङ्गवः ॥ महिषं पर्वताकारं गतासुं पतितं भुवि ॥ ५४ ।। स तु विज्ञाय तपसा वानरेण कृतं हि तत् । उत्ससर्ज मैहाशापं क्षेप्तारं वालिनं प्रति ॥ ५५ ॥ इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् । वनं मैत्संश्रयं येन दूषितं रुधिरस्रवैः । संभैग्राः पादपाश्चमे क्षिपतेहासुरीं तनुम् ॥ ५६ ॥ संमन्ताद्योजनं पूर्णमाश्रमं मामकं यदि । आगमिष्यति दुबुद्धिव्येत्तं स नभविष्यति ।। ५७ ।। ये चैपि सचिवास्तस्य संश्रिता मामकं वैनम् । न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ॥ ५८ ॥ यैदि तेपीह तिष्ठन्ति शपिष्ये तानपि धुवम् । वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते । पत्राडुरविनाशाय फलमूलाभवाय च ।। ५९ ।। दिवसश्चाँस्य मर्यादा यं द्रष्टा श्धोसि वानरम् । बहुवर्षसहस्राणि स वै शैलो भविष्यति ।। ६० ।। ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् । निश्चक्रमुर्वनात्तस्मात्तान्दृष्टा वालिरब्रवीत् ।। ६१ ।। किं भवन्तः समस्ताश्च मतङ्गवनवासिनः ॥ मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् ।। ६२ ।। ततस्ते कारणं सर्वं तैदा शापं च वालिनः । शशंसुर्वानराः सर्वे वालिने हेममालिने ॥ ६३ ।। ॥ ४८-४९ । तोलयित्वा चालयित्वा । एकेनव- | तपोमाहात्म्येन ।। ५५ ॥ अप्रवेष्टव्यं न प्रवेष्टव्यमिः गेन एकप्रयत्रेन ।। ५० । वेगप्रविद्धस्य वेगेनक्षि- | त्यर्थः । संभम्रा इति । आसुरींतनुमिह क्षिपतेत्यन्वय प्तस्य ।। ५१ । शोणितविपुष इति पुंलिङ्गत्वमार्ष । । ५६ । स नभविष्यति नश्यतीत्यर्थः ।। ५७ ।। तत्र शोणितबिन्दुविषये । क्रुद्धः:सन् कोन्वयमिति |तस्य वालिनः ।। । अस्मिन्वने पत्राङ्करविना ५८ चिन्तयामास ।। ५२ ॥ कोन्वयमित्येतद्विवृणोति - | शाय फलमूलाभवायच यदीहतिष्ठन्तीत्यन्वयः ॥५९॥ येनेति । स्पृष्टः अन्तर्भावितण्यर्थः । दुरात्मा दुःस्व- | अस्य शापस्य । एकोयं दिवसो मर्यादा । श्वः परेद्युः । भावः । अतएव दुर्बुद्धिः । अकृतात्मा अवशीकृता- | यं द्रष्टास्मि सः शैलो भविष्यति ।। ६० । गिरं शापं न्तःकरण: । बालिशः मूर्खः ॥ । |॥ ६१ । वनौकसां वानरेभ्य ॥ ६२ । ५३-५४ तपस्सा कारण नासादिद्वारेभ्यः ॥ ४८ ॥ ति० तोलयित्वा हस्तग्रहणेनभारंज्ञाखा । योजनंतावडूरं । शि० एकेन अल्पेन । वेगेन योजनंचि क्षेप ॥ ५० ॥ ति० तस्यविपुषःकर्तारं कोन्वयमितिचिन्तयामास । स० विपुषइतिषष्ठी । तत्संबन्धिनः तान्बिन्दून् । यद्वा बिन्दवोत्रकिञ्चिद्धनाः । विपुषस्खल्पीयांसः ॥ ५२ ॥ ति० शापमेवहेतूपन्यासपूर्वमाह-वनेइति । फलाद्यभावाय तन्नाशाय । [ पा० ] १ ख. सतोलयित्वा. २ क. मचेतसं. ३ ख. ग. च.-ट. वेगवान्वाली. ४ क. मुखात्क्षतज. ५ तान्छे त्यर्धानन्तरं क. ड. व. ज. पाठेषु. मतङ्गश्चमहाप्राज्ञःकुद्धःकस्येतिचाब्रवीत्.. इत्यर्धदृश्यते. ६ ख. ड.-ट. स्तत्र. ७ ठ ट. कुद्धस्तस्य. ८ ख. ग. येनायमाश्रमस्पृष्टः. ९ . ग. सबालिशः. १० छ. झ. ट. इत्युक्त्वास. क. ड. चव. ज. अ . इत्युक्त्वाच. ख. इत्युक्त्वाथाभि. ११ क -ट. ददृशेमुनिसत्तमः. १२ ख. वानरेन्द्रकृतंमहत्. ड. च.ज.ज. वानरेन्द्रकृतंहेि छ. वानरेणहतंहेि. १३ ग. तदाशापं १४ छ. झ. ट. वानरं १५ ग. मत्संश्रितं. ड. ज. अ. महत्खर्क. १६ छ. झ. ट क्षिपतापादपाश्चमेसंभन्नाश्चासुरीं. १७ क. ड. च. ज. ल. क्षिपताह्यासुरीं. १८ छ. झ. ट. समन्तादाश्रमंपूर्णयोजनं. १९ ग ड. छ. झ. अ. ट. आक्रमिष्यति. २० क. ख. ड.-ट, चास्यसचिवाःकेचित्तू. २१ अ. यदि. २२ छ. झ. ट. तेपिवायदि ड. च.ज. अ. यदितेचेह. २३ ख. ग. त्परिपालिते. २४ क. ग. छ. झ, अ. ट, श्राद्य. ड. च. ज. श्चात्र. २५ ङ. छ. झ. ट, तथा