पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७] 8 श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। रार्म राजकुले जातो धर्मवानिति विश्रुतः । अभव्यो भव्यरूपेण किमर्थ पैरिधावसि ॥ २८ ॥ साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ ॥ पार्थिवानां गुणा राजन्दण्डश्चाप्यपराधिषु ।। वयं वनचरा राम मृगा मूलफलाशनाः । एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ॥ ३० ।। भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च । अत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥ ३१ ॥ नयश्च विनयश्चोभौ निग्रहानुग्रहावपि । राजवृत्तिरसकीर्णा न नृपाः कामवृत्तयः । ३२ त्वं तु कामप्रधानश्च कोपनश्वानवस्थितः ।। रैजवृत्तैश्च संकीर्णः शरासनपरायणः ।। ३३ ।। न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्विरवस्थिता ॥ इन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर ॥ ३४ ॥ हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ॥ किं वक्ष्यसि सतांमध्ये कैर्म कृत्वा जुगुप्सितम्।॥३५॥ राजहा ब्रह्महा गोन्नश्चोरः प्राणिवधे रतः । नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ॥ ३६ ॥ सूचकश्च कदर्यश्च मित्रो गुरुतल्पगः ॥ लोकं पापात्मनामेते गच्छन्ते नात्र संशयः ।। ३७ ।। अधार्य चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्। अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः॥३ पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्राविडो गोधा शशः कूर्मश्च पञ्चमः ॥ ३९ ॥ इति ।। २७ । अभव्यः क्रूरः । भव्यरूपेण सौम्य-| त्यर्थः ।। ३३ ॥ अपचितिः पूजा । धर्मश्रद्धा नास्ती रूपेण । परिधावसि चरसि ।। २८ । साम सान्त्वनं | त्यर्थः । अवस्थिता व्यवस्थिता । परद्रव्याभिलाषि ॥ २९ ॥ लोके कस्यचिद्वधे अपराधस्तदर्थलाभेच्छा | णीत्यर्थः । कामे च न व्यवस्थेत्याह-इन्द्रियैरिति वा हेतुभेवेत् । तत्र नाद्य इत्याह-वयमिति । पुरुषः | ॥ ३४ । मां हत्वा स्थितः त्वं जुगुप्सितं कर्म कृत्वा मनुष्यः । नच केवलमनुष्यः अपितु नरेश्वरः ॥३०॥ | सतां साधुकर्मकारिणां मध्ये किं वक्ष्यसि ।। ३५ ।। द्वितीयोपि नेत्याह-भूमिरिति । लोके भूम्यादीनि | परिवेत्ता ज्येष्ठऽनूढे दारपरिग्रहकृत् । * परिवेत्तानु कलहे कारणानि भवन्ति । अत्र अन्येषु वा मदीयेषु | जोनूढे ज्येष्ठ दारपरिग्रहात्। इत्यमरः । निरयगामिन फलेषु ते को लोभः किं विषयेच्छा वर्तते ।। ३१ । | नरकगामिनः ।। ३६ । सूचकः पिशुनः । कद्र्यः नयोनुग्रहश्च सद्राजधमौ । विनयो विपरीतनयः | लुब्धः । गच्छन्ते गच्छन्ति ।॥ ३७ । किमेवं निन्दसि निग्रहश्च कुराजधमौ । इत्येषा राजवृत्तिरसङ्कीर्णा | मृगयायां मृगवधस्यादोषत्वादित्यत्राह-अधार्यमिति । ग्राह्या । तथाच नृपाः कामवृत्तयो नस्युः । स्वेच्छया | मृगचर्मवत् मे चर्म न धार्य । मे रोमाणि ऊर्णादिव नयो विनयश्च निग्रहोनुग्रहश्च राजभिर्नकार्या इत्यर्थः | न्नास्तरणाह्वणि । मे अस्थि च गजास्थिवन्न स्पृश्यं । ॥ ३२ । अनवस्थितः अमर्यादः । राजवृतैः राज- | मांसानि च न भक्ष्याणि । अत: किमर्थ मां हतवा चरितैः हेतुभिः संकीर्णः । संकीर्णराजवृत्त इत्यर्थः । | नसि ।। ३८ । अभक्ष्यता कुत इत्यत्राह--पत्रेति । शरासनपरायण: यदृच्छयायं हन्तुमिच्छसि तं हंसी- शल्यकः श्वाविडः गोधा शशः कूर्मश्चेति पञ्चनखा वैरंवा खयंवरादौनार्यादिविषयकविवादोवानास्तीतिभावः ॥ २५ ॥ स० भव्यरूपेण मङ्गलरूपेण । संहारकर्तृत्वेनभव्यरूपेण रुद्ररूपेणेत्यप्यर्थः ॥ २८ ॥ तनि० वयंवनवराः भवन्तः पुरचराः । वयंमृगाः भवन्तोमनुष्याः । वयंमूलफलाशनाः यूयंरा जान्नभोजनाः । नरेश्वरस्वं वयंपरिचारकाः ॥ ३० ॥ ति० रूपं रूप्यं ॥ ३१ ॥ ति० शरासनपरायणः यत्रक्रापिशराणामस नंत्यागः तत्परायणः ॥ ३३ ॥. वि० परिवेत्ता ज्येष्ठ अकृतदारेऽकृताग्निहोत्रेच कृतदारःकृतामिहोत्रोऽनुजः ॥ ३६ ॥ स० गच्छन्तइतिपदव्यत्यासेन रामस्यतदनर्हत्वंसूचयति ॥ ३७ ॥ ती० शल्यवाञ्शल्यः । अर्श आदित्वादच् । शल्यएवशल्यकः । शुक्तिकाकारशल्यावृतसर्वाङ्गोजन्तुविशेषः । श्वाविधः कण्टकाकारदीर्घरोमभिः श्वानंविध्यतीति श्वाविधः । टी० पञ्चनखत्वा त्कथमयोग्यमित्याशंक्ययोग्यान्पञ्चनखान्संपरिचष्टे-पक्षेति । स० ब्रह्मक्षत्रेणेत्यत्र समाहारउत्तरपदलोपीवासमासः ॥ शि० पा० ] १ छ. झ. त्वंराघवकुले. २ छ. झ. ट. परिधावसे. ३ क.-ट. प्यपकारिषु. ४ च. छ. झ. ट. फलाशिनः ५ क. घ. च. छ. झ. नरेश्वर. ६ रूपंच ७ च. छ. झ. ट, तत्र. ८ ख. ग. ड. ज• अ. लाभ ९ ड. च. ज. अ. कोपी चाप्यनवस्थितः. १० झ. ट. राजवृत्तेषु. च. राजवृत्तेसमुत्तीर्णः.ज. राजवृत्तसमुत्तीर्णः. ज. राजवृत्तेश्वसंकीर्णः. ११ ड. ज कृत्वाकर्म. १२ ख. सुदुष्करं. १३ ट. लोके