पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८ ] ४४ श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । राजभिर्धतर्दण्डास्तु कृत्वा पापानि मानवाः ॥ निर्मलाः खर्गमायान्ति सन्तः सुकृतिनो यथा॥३३॥ शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते।। राजा त्वशासन्पापस्य तद्वाझेोति किल्बिषम्॥३४॥ आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् ॥ श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥ ३५॥ अन्यैरपि कृतं पापं ममतैर्वसुधाधिपैः ॥ प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ॥ ३६ ॥ तदलं परितापेन धर्मतः परिकल्पितः ॥ वैधो वानरशार्दूल न वयं खवशे स्थिताः ॥ ३७ ॥ शृणु चाप्यपरं भूयः कारणं हरिपुङ्गव । यैच्छूत्वा हेतुमद्वीर न मन्युं कर्तुमर्हसि ।। ३८ ।। न मे तत्र मनस्तापो न मन्युर्हरियूथप । वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ॥ ३९ ॥ प्रतिच्छन्नाश्च दृश्याश्च गृहन्ति सुबहून्मृगान्। धावितान्वा वित्रस्तान्विब्धिांश्चापि निष्ठितान् ॥४०॥ प्रमत्तानप्रमत्तान्वा नरा मैसार्थिनो भृशम् । विध्यन्ति विमुखांश्चापि न च दोषोत्र विद्यते।। ४१ ।। आचारैकपरौ। गृहीतौ धृतौ। तत् श्लोकद्वयोक्तं ।॥३२॥ | परिहृतं । प्रायश्चित्तस्य यथाकथंचित्कर्तव्यत्वात् । श्लोकौ पठति-राजभिरित्यादिना ।। ३३ । शासने | पञ्चमहापातकादिप्रायश्चित्तस्य मरणान्तिकत्वाद्वलादे परस्याभ्युदयमुक्त्वा अशासने राज्ञोनभ्युदयमाह-| वहिकार्यभवति नान्यथा ॥ ३७ ॥ एवं सन्ध्योपास शासनादिति । राज्ञा शासने मोचने वा स्तेनश्चोरो | नराज्यपालनादिकं नियमेनानुतिष्ठतोवालिनः शास्र मुच्यत एव पापात् । पापस्य पापिष्ठस्याशासनाद्राजा | वश्यत्वमवलम्ब्योक्तं । अथ शाखामृगत्वमवलम्ब्याह तत्किल्बिषं पापमाप्रैोति ।। ३४ । न केवलं वचनं | श्रृणुचेत्यादिना ।। ३८ ॥ * दृश्यमानस्तु युध्येथामया आचारश्चास्मिन्नर्थस्तीत्याह-आर्येणेति । यथा त्वया | यदि नृपात्मज । अद्य वैवस्वतं देवं पश्येयस्त्वं निहती पापं कृतं तथाश्रमणेन क्षपणकेन केनचित्पापे कृते | मया ? इति ।। * त्वया दृश्येन तु रणे निहतोहं मम आर्येण वृद्धप्रपितामहेन मान्धात्रा । घोरं व्यसनं |दुरासदः । प्रसुप्तः पन्नगेनेव नर दण्डनं । ईप्सितं प्रयुक्तमिति यावत् ।। ३५ ॥ | इति च वालिनायदुक्तं तदुभयस्योत्तरमाह-न मे प्रमतैर्वसुधाधिपैर्हतुभिः । अन्यैरपि जनैः पापं कृतं ते | तत्र मनस्ताप इति । तत्र यमसदनप्रापणोक्तिप्रच्छ वसुधाधिपाः विगतानवधानाः सन्तः कर्मपरामर्शवे- | न्नवेधननिन्दोक्तिविषये । मेमन्युर्नास्ति । शाखामृगस्य लायां पापीनां प्रायश्चित्तं वधादिकं । कुर्वन्ति । तेन | तवालक्ष्यत्वादितिभावः । मनस्तापाभावश्च मृगविषये प्रायश्चित्तेन । तद्रजः तत्पापं । शाम्यति अद्यापीति | प्रच्छन्नवेदनस्यराज्ञांस्वभावतयादोषाभावादितिभाव:। शेषः ॥ ३६ ॥ न खवशे स्थिताः न स्वतन्नाः शास्र- | तदेवोपपादयति वागुराभिरित्यादिना । कूटैः कपटव्या वश्याइत्यर्थः । अनेन पराङ्खवधस्यदोषत्वमपि 'पारैः विस्रब्धान् विश्वस्तान्। यद्यपि प्रकृतेनमांसार्थिता ति० यमर्थःकारणीयःस्यादित्यर्थप्रतिपादकंश्लोकमाह-शासनाद्वेति । पापोऽहंमेदण्डंकुर्वितिप्रार्थनयाख समीपमागतस्यपापिनःशासनाद्दण्डकरणाद्वामोक्षाद्दययाविसर्जनाद्वा । स्तेनइतिपापोपलक्षणं । तत्रद्वितीयःपक्षोराज्ञोदोषायेत्याह राजात्विति । राजातुपापस्याशासन्पापनिग्रह्मकुर्वन् । अनेनत्वद्दण्डकरणमस्मादृशामावश्यकमितिध्वनितं । वि० राजातु पाप स्येत्यर्थः । अशासनात् निग्रहाकरणात् । तत्किल्बिषंपापं अवाप्तोति । अतस्तवदण्डआवश्यकइतिभावः । ती० पापस्य पापका रिणः । किल्बिषं दुरितं ॥ ३४ ॥ रामानु० कुर्वन्तिशाम्यतइत्येतदुभयमपिभूतार्थेलट् ॥ स० नकेवलमस्मत्पूर्वजैरेव अन्यैर पिकृतमित्याह--अन्यैरिति । अन्यैरपिप्रमतैः पापंकृतं । वसुधाधिपैःकृतं शासनमितिशेषः । यद्वा एतादृशैःपापंकृतं राजानश्चतत्प्रा यश्चित्तंचनकुर्वन्ति । तेनेतेि ॥ ३६ ॥ तनि० वागुराभिरिति । प्रयोजनान्तराभावेपिजनपदहिंसापरिहारार्थनिन्नन्तीतिभावः । विध्यन्तिविमुखांश्चापिनचदोषोत्रविद्यते । यान्तिराजर्षयश्चात्रमृगयांधर्मकोविदाः । । ' तेनमृगयासक्तिर्नदोषायेतिसूचितं ॥ ३९ ॥ शि० ननुशिष्टाचारेणग्रहणेदोषाभावः:प्रतीयते नतुवधे । अत्रतुवधइत्यत आह-प्रमत्तानिति । मांसार्थिनः अनराः [ पा० ] १ ड.-ट. दण्डाश्च. २ ख. छ. झ. ज. ट. द्वापिमोक्षाद्वा. ३ छ. झ. ट. पापात्प्रमुच्यते. अ. पापाद्विमुच्यते ४ क. ग.-च. ज. ल. खशासनात्पापैतदेवा. ५ ड. च. ज. ज. खयाकृतं. ६ ख. वधस्तेहरिशार्दूल. ७ छ. झ. ट. तच्छुखा हिमहद्वीर. ८ छ. झ. ट. पुङ्गव. ९ छ. विविधानराः. १० च. ज.प्रधावितांश्च. क. विस्रब्धांश्चाप्यविस्रब्धान्विनिन्नन्तितथैवच ११ न्विस्रब्धानतिविष्ठितान्. १२ ड. च, ज. प्रमत्तान्वाऽप्रमत्तान्वा. क. प्रसुप्तानप्रसुप्तांश्च. १३ छ. झ. मांसाशिनोभृशं ७७