पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४

श्रीमद्वाल्मीकिरामायणम् प्रकृतीनां हितैर्युक्त प्रकृतिप्रियकाम्यया । यौवराज्येन संयोत्कुमैच्छत्प्रीत्या महीपतिः ।। २० ।। तस्याभिषेकसंभारान्दृष्टा भार्याऽथ कैकयी । पूर्वं दत्तवरा देवी वरमेनमयाचत । विवासनं च रामस्य भरतस्याभिषेचनम् ।। २१ ।। वैदेहीलाभश्चेतिबालकाण्डकथासूचनात् । अथायोध्या- | कैकेयायाचनमाह--तस्येति। सार्धश्लोकएकान्वयः । काण्डकथांप्रस्तौति-तमेवमित्यादिना । आदौश्लोक- | अथ रामायराज्यप्रदानेच्छानन्तरं तस्य रामस्यअभि द्वयमेकान्वयं । दशसु दिक्षुरथोयस्यसदशरथः । अ- |षेक:कर्मविशेषः । तस्यसंभारान् उपकरणानि–“औौ - प्रतिहतरथत्वेन रामायराज्यंदत्तं । भीतिद्त्तत्वाभावे- | ढुंबयॉसन्दी तस्यैप्रादेशमात्रा:पादा:स्युः' इत्यादीनि' न पुनरनादातव्यत्वमुक्तं । महीपतिः अस्वामिदत्तत्वा- | “दधिमधुसर्पिरातपवष्य आप:’ इत्यन्तानि ब्राह्मणो भावउच्यते । एवंदात्रदोषेण पुनरनाहरणीयत्वमुक्त्वा |क्तानि दृष्टा मन्थरामुखेनदर्शनइवज्ञात्वा। भार्या भर्तुयो संप्रदानगुणेनाप्याह-तमित्यादिना । तं प्रसिद्धं । | ग्या नतुखातव्या । पूर्वपूर्वकाले। विभक्तिप्रतिरूपक एवंगुणसंपन्न पूर्वोक्तसर्वगुणसमृद्धं । सर्वस्यस्वामिभू- |मव्ययं । तेन दशरथेन दत्तवरा शंबरासुरविजयका तमितियावत्सत्यपराक्रमं अमोघपराक्रमं । सर्वरक्षण- | ले सारथ्यकरणपारितोषिकतया दत्तवरा । याचनहे शक्तमितियावत् । ज्येष्ठं जन्मक्रमेणापिराज्यार्ह । श्रेष्ठ-|तुत्वेनेदमुक्तं । दीव्यतीतिदेवी । पचाद्यच् । देवडिति गुणैर्युक्तं नीतिशास्रोक्तषाङ्गुण्ययुक्तं । सन्धिविग्रह-|टित्वेनपाठात् ङीप् । भोगोपकरणभूतेति व्यामोहमू यानासनद्वैधीभावसमाश्रयाः षड्गुणाः कामन्दको- | लोक्तिः । कैकयी केकयानां राजा केकय: । * क्ष क्ताः । प्रियं प्रीतिविषयं । अनेन तात्कालिकप्रीतिदान- | त्रियसमानशब्दाज्जनपदात्तस्यराजन्यपत्यवत् ?' इत्य व्यावृत्तिः । सुतं जन्मनैवराज्यार्ह ।। १९ ॥ प्रकृतीनां |ज् । “जनपदेलुपू’ केकयस्यापत्यंस्त्रीकैकयी। “ज प्रजानां हितैः हितकरणैर्युक्तं । अनेन सर्वानुकूल्यमु-|नपदशब्दात्क्षत्रियाद्ब् ?' इत्यपत्यार्थेऽब् * टिड्राण तं । एवंभूतं रामं प्रकृतिप्रियकाम्यया अमात्यादीनां | व्--' इत्यादिनाङीपू । नन्वञ्प्रत्यये * केकयमित्र प्रीतिकरणेच्छया । इच्छायांकाम्यचप्रत्ययः । * अ- |युप्रलयानांयादेरियः' इतीयादेश:किंनस्यात् । उच्य प्रत्ययात् इत्यप्रत्ययः । * अजाद्यतष्टाप ? । प्री- | ते । * जरायाजरसन्यतरस्याम्” इत्यतोऽन्यतरस्या त्या स्वप्रीत्याच। चकारोथैसिद्धः । “गामश्धंपुरुषं जग -|मित्यनुवृत्तेस्तस्यवैकल्पिकत्वात् । नचेयादेशाभावआ त्’ इतिवत् । मत्रिवृद्वैरालोचनपूर्वकंकृतत्वादप्रत्याख्ये- |र्षइतिवाच्यं । कैकेयीकैकयीतिशब्दभेदप्रकाशिकाया यत्वमुच्यते । “प्रकृतिःपञ्वभूतेषु स्वभावेमूलकारणे । |मुत्ते भूत्' इतिभट्टि कारणगुह्येषुजन्मामात्यादिमातृषु ? इत्युभयत्र-|प्रयोगात् । केकयीतिपाठेतुकेकयान्जन्मभूमित्वेनाचष्ट वैजयन्ती । युवाचासौराजाचयुवराजः तस्यभाव:क इतिकेकयी । तदाचष्टइतिणिजन्तादौणादिकेस्रियामि र्मवायौवराज्यं । ब्राह्मणादित्वात्ष्यव्। तेन पितरिरा- | कारप्रत्ययेटिलोपेणिलोपेचकृते * कृदिकारादक्तिनः ज्यं निर्वहत्येव सर्वनिर्वाहकत्वेनाभिषिक्तःपुत्रोयुवराजः |इतिडीषित्याहुः । “ पुंयोगादाख्यायां ?” इतिवाडीषु तस्यभावेनेत्यर्थः । संयोतुं घटयितुं ऐच्छत् तत्संभा- | तत्रयोगशब्देनाविशेषात् जन्यजनकभावोपिगृह्यते । रान्समभरदित्यर्थः । २० एवंपुनरादानायोग्यं |केकयशब्दोमूलप्रकृतिरेवोपचारात्रूयपत्येवर्तते।शाङ्ग रामायराज्यप्रदानमुक्त्वा अपरिहरणीयमनन्तरभावि |रवादिपाठात्ङीनितिन्यासकारः । कैकयी । एनंदशा तिल० प्रकृतिप्रियकाम्यया प्रकृतीनां प्रियंकर्तुमिच्छया । युवराजेनहि प्रजाकृलेयसंपादितेसति व्यवहारादिनिरीक्षणजन्यश्रम निवृत्तिरूपंप्रियंखस्यापिभवति ॥ २० ॥ तीर्थी० पूर्व पुरादत्तौवरौयस्यै इन्द्रसहायार्थे प्रवृत्तदशरथयुद्धकाले दशरथेपरप्रयुक्तामा सुरींमायां धवलाङ्गाख्यमुनिदत्तविद्ययावारयन्यैकैकेय्यै तुष्टनदशरथेनदत्तंवरद्वयमितिपौराणिकीप्रसिद्धिः । तिल० कैकयी राज्ञः कनीयसीभार्या । अत्रयद्यपिकेकयशब्दादनि “केकयमित्रयु-' इत्यादिनायादेरियादेशेगुणे आदिवृद्वैौडीपियस्येतिलोपेकैकेयीये वसाधुः । तथापि “अपिमार्षमषं कुर्याच्छन्दोभनकारयेत्” इतिन्यायेन कैकयीतिप्रयोगः । पुंयोगलक्षणेडीषि केकयीतिपाठइत्यन्ये। शिरो०(पा०) अथकेकयी । केकयस्य केकयजनपदाधिपतेः कन्या । “पुंयोगादाख्यायाम्” इतिडीष् । तत्रयोगशब्देन अविशे षाज्जन्यजनकभावोपिगृह्यते । कैकयीतिपाठे कंसुखमेव एकं केवलं कैकं तद्याति देवादीन्प्रापयतीति कैकयी । गौरादित्वंप्रज्ञाः दिखंवाकल्प्यमिति ॥ २१ ॥ { [ बालकाण्डम् १