पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामचन्द्राय नमः •-8, प्रथमः सर्गः ॥ १ ॥8- लोके उत्तमः पुरुषः क इति नारदंप्रति वाल्मीकिप्रक्षे तेन तंप्रति श्रीरामस्य पुरुषोत्तमत्वज्ञापनाय तदुणानुवादपूर्वकं संक्षेपेण तचरित्रकथनम् तपस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।। १ ।। श्रामद्वाल्माकरामायणम् । श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । श्रीरामचन्द्राय नम आचार्य शठकोपदेशिक अवतारिका । श्रियः:पति मथ प्राचार्यपारंपरी श्रीमलक्ष्मणयोगिवर्ययमुनावास्त- |मस्तकल्याणगुणात्मकः सर्वेश्वरः “वैकुण्ठेतु परे लोके व्यनाथादिकान् । वाल्मीकिं सह नारदेन मुनिना | श्रिया सार्ध जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा वाग्देवतावलभं सीतालक्ष्मणवायुसूनुसहितं श्रीरामच-|भतैभर्भागवतैः सह ।' इत्युक्तरीत्या श्रीवैकुण्ठाख्ये न्द्रं भजे ।। १ । श्रीमत्यञ्जनभूधरस्य शिखरे श्रीमा- |दिव्यलोके श्रीमहामणिमण्टपे श्रीभूमिनीलाभि:सह रुतेः सन्निधावग्रे वेङ्कटनायकस्य सदनद्वारे यतिक्ष्मा- |रन्नसिंहासनमध्यासीनो नित्यैर्मुक्तैश्चनिरन्तरपरिचर्य रामायणव्याक्रियां |माणचरणनलिनोपि तद्वदेवस्वचरणयुगलपरिचरणा विस्तीणां रचयेति सादरमहं स्वप्रेऽस्मि संचोदितः |हनपितद्धीनान् प्रलयेप्रकृतिविलीनान् मधूच्छिष्टमन्न २ ॥ काह मन्दमतिर्गभीरहृद्यं रामायणं तत्क च | हेमकणसदृक्षान् क्षीणज्ञानान् जीवानवलोक्य *एवं व्याख्यानेऽस्य परिभ्रमन्नहमहो हासास्पदं धीमताम् । संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः । जीवे दु:खा को भारोत्र मम स्वयं कुलगुरुः कोदण्डपाणिः कृपाकू- | कुले विष्णोः कृपा काप्युपजायते ।' इत्युक्तरीत्या पारो रचयत्यदः सपदि मजिह्वाग्रसिंहासन दयमानमना: “विचित्रा देहसंपत्तिरीश्वराय निवेदि वैयथ्यै पुनरुक्ततामनुचितारंभं विरोधं मिथोसाधुत्वं |तुम् । पूर्वमेव कृता ब्रह्मन् हस्तपादादिसंयुता पदप्रबन्धरचनावाक्येषु निश्शेषयन् । स्वारस्यं च |इत्युक्तप्रकारेण महदादिसृष्टिक्रमेण तेषां स्वचरणकम पदेपदे प्रकटयन् रामायणस्य खयं व्याख्यामेष लसमाश्रयणोचितानि करणकलेबराणि दत्त्वा नदीत नोति सज्जनमुदे गोविन्दराजाह्वय ४ । पूर्वाचा-|रणाय दतैः वैर्नदीरयानुसारेण सागरमवगाहमाने र्यकृतप्रबन्धजलधस्तात्पर्यरत्रावलीग्रहंग्राहमहं शठा- |ष्विव तेषु तैर्विषयान्तरप्रवणेषु तेषांसदसद्विवेचनाय रिगुरुणा संदशितेनाध्वना अन्यव्याकृतजातरूप शासनाच्छास्त्रं ?'इत्युक्तरीत्या स्वशासनरूपं वेदाख्यं शकलैरायोज्य सज्जीकृतैः श्रीरामायणभूषणं विरचये |शाखं प्रवत्र्यापि तस्मिन्नप्रतिपत्तिविप्रतिपत्त्यन्यथाप्र पश्यन्तु निर्मत्सरा ५ । सु स्पष्टमष्टादशकृत्व एत्य |तिपत्तिभिस्तैरनादृते स्वशासनातिलङ्गिनं जनपदं स्व शुश्राव रामायणसंप्र- | यमेव साधयितुमभियियासुरिव वसुधाधिपतिः स्वा म् ॥ ६ ॥ कांचित्पद्ाथ चारमुखेन तान् शिक्षयितुं रामादिरूपेण चतुर्धाऽव कचिदन्वयार्थ कचित्पदच्छेदसमर्थनानि । कचित्क-|तितीर्षरन्तराऽमरगणैः सदुहिणैरभ्यर्थितः खाराध चिद्राढनिगूढभावं वक्ष्ये य कस्य दशरथस्य मनोरथमपि पूरयितुं चतुर्धाऽवतार बा, रा. १ त ( {