पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{ श्रीमद्वाल्मीकिरामायणम् । [ बालकाण्डम् १ एकपदोपात्तकृतिकालादीनामिव अन्वयबोधःसुलभः । |च्छिचिबूशासुजिमथुमुषां” इत्यादिनाप्रच्छेर्द्धिकर्मकत्वं । तथाचाधीतसाङ्गसशिरस्कवेदोऽधिगताल्पास्थिरफलके- | परिपप्रच्छेति परोक्षेलिट् । प्रश्स्यपरोक्षत्वं विवक्षित वलकर्मज्ञानइत्युक्तं । निर्वेदश्चतप : * तपस्वीतापसे |भगवदुणानुसंधानकृतवैचित्यात् । “सुस्रोहंकेिलविल शोच्ये ? इतिवैजयन्ती । तेन संजातमोक्षाभिलाष |लाप? इतिवत् । विभक्तिप्रतिरूपकमव्ययंवा । स्ववि इत्युक्तं । तादृशएवहि ब्रह्मज्ञानाधिकारी । तपस्वीत्य- | नयव्यञ्जनायप्रथमपुरुषनिर्देशोवा * ईश्वरःसर्वभूता नेन शमदमादिसंपत्तिरपिसिद्धा । यद्वा तपोन्यासः |नांहृद्देशेऽर्जुनतिष्ठति? इतिवत् । स्वस्मिन्नन्यत्वमारो तस्मान्नयासमेषांतपसामतिरिक्तमाहुः ? इतिश्रुतेः । |प्यपरोक्षनिर्देशोवा। अनेन “परीक्ष्यलोकान्कर्मचितान् न्यासः:शरणागति:प्रणिपातरूपा । एवं “तद्विद्धिप्रणि- | ब्राह्मणोनिर्वेदमायात् नास्त्यकृत:कृतेन । तद्विज्ञानार्थस पातेनपरिप्रश्रेनसेवया ” इत्याद्युक्तानिप्रणिपातपुरः-|गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियंब्रह्मनिष्टं । तस्मै सराणिदर्शितानि । नन्वसौकर्थवल्मीकापत्यं । |येना तथाचश्रीविष्णुपुराणे | त्याथर्वणिकीश्रुतिर्गुरूपसदनविषयोपवृंह्यते । तथाहि ‘ऋरक्षोभूद्भार्गवस्तस्माद्वाल्मीकियोंभिधीयते ? इति । | तपस्वीत्यनेन “परीक्ष्यलोकान् कर्मचितान् ब्राह्मणोनि अत्रापि उत्तरकाण्डेवक्ष्यति * भार्गवेणेतिसंस्कृतौ । | र्वेदमायात्’ इत्यस्यार्थोऽदशि । अधीतसाङ्गसशिरस्क भार्गवेणतपस्विना ? इतिच्च । अन्यत्रचप्रचेतोपत्यत्व- | वेदोऽधिगताल्पास्थिरफलकेवलकर्मज्ञानतयासंजातमो मभिधीयते * चक्रेप्रचेतसःपुत्रस्तंब्रह्माष्यन्वमन्यत ? | क्षाभिलाषोहि तपस्विशब्दार्थोवार्णित: । वाल्मीक्रेिरि इति “वेद:प्राचेतसादासीत् ? इतेिच प्रसिद्धं । अतः | त्यनेन “सम्यक्प्रशान्तचित्तायशमान्विताय' इत्यस्या कथमस्यवल्मीकापत्यत्वम् । उच्यते । निश्चलतरतपो- |थर्थोदार्शतः । स्वाध्यायनिरतमित्यनेन श्रोत्रियपदार्थउ विशेषेणास्यवल्मीकावृतौजातायांप्रचेतसावरुणेनकृत- | त्क्तः । “श्रोत्रियंश्छन्दोऽधीते ? इतिश्रोत्रियशब्दार्थप्र निरन्तरवर्षेणप्रादुर्भावोऽभूदिति भृगुपुत्रस्यैवास्यप्रचे- | काशनात् । वाग्विदांवरमित्यनेन विद्वच्छब्दार्थ तसःपुत्रत्वंवल्मीकापत्यत्वंचसंगच्छते । ननुकथंतत्प्र-| निपुङ्गवमित्यनेन ब्रह्मनिष्ठशब्दार्थः । नारदशब्देनगु भवत्वमात्रेणतदपत्यत्वम् । मैवम् । गोणीपुत्रःकलशी- | रुशब्दार्थः । “गुशब्दस्त्वन्धकार:स्यादुशब्दस्तन्निरोध सुतइत्यादिव्यवहारस्यतत्प्रभवेपिबहुलमुपलब्धेः । उक्तं | कः । अन्धकारनिरोधित्वादुरुरित्यभिधीयते ? इति चब्रह्मवैवर्ते “अथात्रवान्महातजात्रह्मालाकापतामहः । |न्निरुक्तिः । परिपप्रच्छेत्यनेन तद्विज्ञानार्थसगुरुमेवाभि वल्मीकप्रभवोयस्मात्तस्माद्वाल्मीकिरित्यसौ ?' इति गच्छेदित्येतदुपपादितं “विधिवदुपसन्नः पप्रच्छ’ इति मास्त्वपत्यार्थत्वं । तथापिवाल्मीकिशब्दस्साधुरेवगह-|श्रुतेः । अत्र ब्रह्मवाचितपःशब्दप्रयोगेण देवतानमस्का दिषुपठितत्वात् । यद्वाभृगुवंश्यःकश्चित् प्रचेतानाम | ररूपंमङ्गलमाचरितं । तथोत्तं । “अइतिभगवतोनारा तस्यायंपुत्रः ऋक्षोनाम। “चक्रेप्रचेतसः पुत्रः' इतिपु- | यणस्यप्रथमाभिधानमभिदधताकिंनाममङ्गलंनकृतम् त्रत्वाभिधानात् । भार्गवभृगुनन्दनशब्दौ रामेराघव- | इति । “देवतावाचका:शब्दायेचभद्रादिवाचकाः । ते रघुनन्दनशब्दवत् उन्नेयौ । वाल्मीकिशब्दः पुत्रत्वोप- | सर्वेमङ्गलार्था:स्युर्लिपितोगणतोपिच' इति निरन्तर चारात्। अतएव कचित् “वाल्मीकेनमहर्षिणा' इति- | निरतिशयानन्दरूपंतपोज्ञानरूपंब्रह्म स्वाध्याय सुष्टुध्या संबन्धमात्रेऽणप्रयुज्यते । सत्स्वपिनामान्तरेषुवाल्मीकेि- | त्वेतिवा देवतानमस्कारः । गुरुनमस्कारश्चकृतोभवति । शब्देनाभिधानं ज्ञानाङ्गशमद्माद्युपेतत्वस्फोरणाय तपस्सुनिरतंनारदमाध्याय परिपप्रच्छेति परिपप्रच्छ परि विशेषेण पृष्टवान् । “ कोन्वस्मिन्” |द्वा परि पूजयित्वेत्यर्थः “परिः समन्ततोभावव्याप्ति इत्यादिवक्ष्यमाणमितिशेषः। तपइतिभिन्नपदंवाब्रह्मवा- |दोषकथासुच । भाषाश्लेषेपूजनेचवर्जनेवसनेशुभे नारदंब्रह्मपरिपप्रच्छेत्यर्थः । अतोनद्विकर्मकत्व- | इतिवचनात् नारदंसंपूज्यपप्रच्छेत्य । ' पराशरमु हानिः । उक्तंहिवृत्तिकृता “दुह्याचपच्दण्डूरुधिप्र- | निवरंकृतपौर्वाहिकक्रियम्। मैत्रेय:परिपप्रच्छप्रणिपत्या स्थापितान्यक्षराणितु ॥ ३ ॥ तत्र तत् इतिगायत्र्याःप्रथमाक्षरम् । तपःखाध्यायेति । शिरोमणिः । वाल्मीकिरिति । “ऋक्षो भूद्रार्गवस्तस्माद्वाल्मीकियोंऽभिधीयते' इति विष्णुपुराणवचनात् ऋक्षइतिस्यरूढंनाम । तस्यात्रानुक्तिस्तु “आत्मनामगुरोर्ना