पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तानि कोटिसहस्राणि वानराणां महौजसाम् ॥ बभ्रन्तः सागरे सेतुं जग्मुः पारं महोदधेः ॥ ७९ । विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः । अशोभत महासेतुः सीमन्त इव सागरे ॥ ८० ॥ ततः पारे समुद्रस्य गदपाणिर्विभीषणः॥ परेषामभिघातार्थमतिष्ठत्सचिवैः सह ॥ ८१ ॥ सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम् ।। हुनुमन्तुं त्वमारोहू अङ्गदं चापि लक्ष्मणः ॥ ८२ ॥ अयं हि विपुलो वीर सागरो मकरालयः । वैहायसौ युवामेतौ वानरौ तारयिष्यतः ॥ ॥ ८३ अग्रतस्तस्य सैन्यस्य श्रीमात्रामः सलक्ष्मणः ॥ जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः ॥ ८४ ॥ अन्ये मध्येन गच्छन्ति पार्श्वतोन्ये प्लवङ्गमाः ॥ सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे ॥ ८५॥ केचिदैहायसगताः सुपर्णा इव पुप्लुवुः ॥ ८६ ॥ घोषेण मेहता तस्य सिन्धोर्चषं समुच्छुितम् ॥ भीममन्तर्दधे भीमं तरन्ती हरिवाहिनी ॥ ८७ ॥ वानराणां हि सा तीर्णा वाहिनी नलसेतुना ॥ तीरे निविविशे रॉज्ञ बहुमूलफलोदके ॥ ८८ ॥ तदद्भुतं राघवकर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः । उपेत्य रामं सहसा महर्षिभिः समभ्यषिञ्चन्तुशुभैर्जलैः पृथक् ॥ ८९ ॥ जय खशभृन्नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः॥ इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन् ॥ ९० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ करं । रोमहर्षणं पुलकावहं ॥ ७८ ॥ सेतुं बभ्रन्तः | त्यन्वयः । राज्ञेति पाठे राज्ञा सुग्रीवेण सहेत्यर्थः । तीरे सेतुबन्धनसहकारिणः ॥ ७९ ॥ सुकृतः दृढतया | दक्षिणतीरे ॥८८। इस्थमकुण्ठदशकण्ठकण्ठाटवीत्रुट कृतः सुकृतकरो वा । श्रीमान् जुत्वेन कान्तिमांन्। | ननिदर्शनभूतं सेतुनिर्माणनैपुण्यमालोक्य समुपजात सुभूमिः निम्नोन्नतत्वरहितः । सुसमाहितः निर्विवरः । मानन्दसन्दोहमा रावणनिबर्हणादनुद्धाटनीयमष्यन्त- ।। ८० ॥ पारे दक्षिणतीरे ॥ ८१ ॥ लक्ष्मण इत्यत्र | नियन्तुमशक्रुवन्तस्तादृशहर्षप्रकर्षबलात्कारेण देवा आरोहत्विति पुरुषविपरिणामः कर्तव्यः ॥ ८२ ॥ | यथोचितं राममपूजयन्नित्याह--तदित्यादिना श्लोक आरोहणहेतुमाह--अयमिति । विपुलः शतयोजन- | द्वयेन । दुष्करं रामान्यैर्मनसापि कर्तुमशक्यं पृथ संपयां गमने बहुकालविलम्बो भविष्यतीति भावः । | छप्रत्येकं समभ्यषिञ्चन् ॥ ८९ ॥ जयेति च्छेदः । वैहायसौ अपादचारिणौ । इति सुग्रीवः प्राहेति पूर्वे- | स्वशतृन् आश्रितशत्रुणामेवास्य शत्रुत्वादिति भावः ।। णान्वयः ॥ ८३-८४ ॥ न लेभिरे मार्गालाभातीर | नरदेवसत्कृतं नरैश्च देवैश्च सत्कृतं । अपूजयन् एव कंचित्कालं स्थिता इत्यर्थः ॥ ८५ ॥ केचिदित्य- | अस्तुवन् । स्तुतिर्हि वांचिका पूजा ॥ ९० ॥ इति धमेकं वाक्यं । वैहायसं विहायःसंबन्धि गतं गमनं | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि येषां ते तथोक्ताः । सुपर्णाः गरुडाः ॥ ८६ । अन्त- | रीटाख्याने युद्धकाण्डव्याख्याने द्वाविंशः सर्गः ॥२२॥ र्दधे तिरश्चकार ॥ ८७ ॥ वानराणां राज्ञो वाहिनी- रामानु० सुग्रीवेणसमन्वितोजगामेत्यनेन सुग्रीवस्यापिविहायसागमनंद्योत्यते ॥ ८४ ॥ ति० नरदेवः ब्राह्मणाः ॥ ९० ॥ इतिद्वाविंशः सर्गः ॥ २२ [ पा० ] १ घ. ज. झ. ट. सलिलं. २ क. --घ. व. -ट, महताधोधुसागरस्य ३ घ. हन्त. ४ घ. सिन्धोर्बहुमूल. क. ग. ङ.-ट, राज्ञाबहुमूल.