पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$ © श्रीमद्वाल्मीकिरामायणम्। [ युद्धकाण्डम् ६ आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ १० ॥ रजसा महता चापि नक्षत्राणि हतानि च ॥ युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण ॥११॥ काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च । शिवाश्चाप्यशिवानदानदन्ति सुमहाभयान् ॥ १२॥ शैलैः शूलैश्च खडैश्च विसृतैः कपिराक्षसैः ॥ भविष्यत्यावृता भूमिर्मासशोणितकर्दमा ॥ १३ ॥ क्षिप्रमथैव दुर्धर्षा पुरी रावणपालिताम् ।। ऑभियामं जवेनैव सैवेंतो हरिभिर्युताः॥ १४ ॥ इत्येवमुक्त्वा धैर्मात्मा धन्वी संग्रामहर्षणः । प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥ १५ ॥ सविभीषणमॅग्रीवास्ततस्ते वानरर्षभाः । प्रतस्थिरे विनर्दन्तो निर्जिता द्विषतां वधे ॥ १६ ॥ रीघवस्य प्रियार्थं तु भृतानां वीर्यशालिनाम् ॥ हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ दिनकरपरिवेषः सर्वनाशश्चतुर्थे ’ इति ॥९॥ नीचें | मवती ॥ १३ ॥ क्षिप्रं सत्वरं । जवेन वेगेन ॥ १४॥ लक्ष्म छिद्ररूपं । तदाह वराहः- अपर्वणि तथा । पुरतः प्रतस्थ इति उत्साहातिशयोक्तिः । विभुः समर्थः राहुग्रहणं चन्द्रसूर्ययोः। चन्द्रार्कमण्डलच्छिद्रं दृष्ट्वा |॥ १५ ॥ निश्चिताः निश्चयवन्तः । अत्र प्रस्थानं जनपदक्षयः ’ इति । यद्वा नीलं लक्ष्म चन्द्र इव | शीतोदकफलवद्वत्नपरिग्रहार्थं परिगृह्योदकमित्यादिना कलक दृश्यते । एतदेवौत्पातिकं नैल्यमधिकृत्य यदा- प्रथमं तस्य कर्तव्यतया अभिहितत्वात् ॥ १६ ॥ दित्यस्य रोहितं रूपमित्यारभ्य यत् कृष्णं तदन्नस्ये- | धृतानां धैर्यवतां । कर्मचेष्टाभिः युद्धकर्मादिविषय त्युच्यते ॥ १० ॥ रजसा मालिन्येन । युगान्तं प्रख्यं चेष्टाभिः लाङ्लोत्थापनादिभिः । तुतोषेत्यनेन इदं ॥ ११ ॥ नीचैः दुर्बलैः। अधिकबलानां दुर्बलैः दुर्गप्रदेशं दृष्ट्वा वानरा निरुत्साहा भवेयुरिति पूर्वं परिभवोऽयुत्पात इति । शिवाः गोमायवः। ff स्त्रियां | राममनसि स्थितमित्यवगम्यते ॥ १७ ॥ इति श्रीगो शिवा भूरिमायगोमायुः” इत्यमरः । नादान् नन्ति विन्राजविरचिते श्रीमद्रामायणभूषणे रुद्रकिरीटा नादान्कुर्वन्तीत्यर्थः । १२ । उक्तोत्पातफलमाह-ख्याने युद्धकाण्डघ्याख्याने त्रयोविंशः सर्गः ॥ २३॥ शैकॅरिति । मांसशोणितकर्दमा मांसशोणितरूपकर्द अतएवपरुषाः श्रोत्रोल्बणाः। क्रूराः मनउद्वेजकाः ॥५॥ शि० क्षिप्रमभियाम । एतेन स्खविजयसूचकसुशकुनोपिरामेणावलोकितइति व्यजितं ॥ १४ ॥ ति० रामः जनरमणः रामइत्यन्वयः ॥ स० अरामः पुत्रत्वेनतत्सदृशःतद्भिन्नोलक्ष्मणः । पुरतोरामः। अपुरतः तस्पर्धाहक्ष्मणः ॥ सरैः मुक्ताहारादिभिर्नविद्यतेमाशोभाइदानींयस्येतिा सरामः इदानींदुरितभार्यत्वेनारामः सर्वाभिरा- मोपिरिपूणाममनोहरइतिवा अरामः । धर्मात्मेतिकचित्पाठोव्याख्यातृसाहसासहः ॥१५॥ ति० धृतानां निश्चितबुद्धीनां ॥ १६॥ स० राघवस्य खस्यप्रियार्थं भार्यार्थं । यत्कर्म अन्वेषणरूपं तदनुरूपाभिचेष्टाभिः । रघुनन्दनोरामतुतोष। राघवशब्देन मुख तोगृहीतस्यपुनारघुनन्दनपदेनप्रहणं ‘‘ अनुग्रहार्थंसऋषेरवापसलक्ष्मणोर्तुमुनितोहिकेवलं ’ इत्यादिवत्संभवति । राघवस्य लक्ष्म णस्य । प्रियार्थं प्रीत्यावहप्रयोजनमुद्दिश्य । यत्कर्म तदनुरूपचेष्टाभिः रघुनन्दनोरामः । राघवस्य रामस्य । रघुनन्दनोलक्ष्मणइतिवा ॥ ति० कर्मचेष्टाभिः कर्मणा धैर्येणपरंप्रतिप्रस्थानलक्षणेन । चेष्टाभिः कायव्यापारैश्च तुतोषेत्यन्वयः ॥ १७ ॥ इतित्रयोविंशः २३ [ प०] १ क. ख, च, छ. नक्षत्राण्यावृतानिच २ च. --झ. ट. विमुक्तैः. ३ क. च. छ. अभियामो. ४ च. छ. झ. ब. ट. सर्वैर्हरिभिरावृताः ५ झ. अ. ट. ठ. धन्वीसरामःसंग्रामधर्षणः, ६ ङ. --अ. सुप्रीवास्सर्वेते. ७ ङ, झ. अ. e. धृतानांद्विषतां. ८ क ख. रावणस्यवधार्येतुगच्छतांवीर्यशालिनां. ९ ङ. झ. ब ट. सुतरांवीर्य.