पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १०१ A ndhr**** * * ***

चतुर्विंशः सर्गः ॥ २४ ॥ लङ्क(समीपंगतैरन्तर्गतराक्षससेनाक्रोशमसहमानैर्वानरैरुचैरुद्धोषणम् ॥ १ ॥ रामेणलक्ष्मणंप्रति र लकवर्णनम् ॥ २ ॥ तथा सुरक्षितंसेनासंनिवेशनपूर्वकं वानरेभ्योबन्धाच्छुकराक्षसमोक्षणम् ॥ ३ ॥ झुकेन रावणमेत्यतंप्रति वानरकृतस्वबन्धा दि निवेदनपूर्वकं रामपराक्रमप्रशंसनेन तस्मैसीताप्रत्यर्पणस्य रणस्य करणचोदना ॥ ४ ॥ तेन शुकंप्रत्यामळघनपूर्वकं रामेणस्त्रस्याजययवादिप्रलपनम् ॥ ५ ॥ सा वीरसमिती राज्ञा विरराज व्यवस्थिता । शशिना शुभनक्षत्रा पौर्णमासीव शारदी ॥ १ ॥ प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ॥ पीड्यमाना बलौघेन तेन सागरवर्चसा ॥ २ ॥ ततः शुश्रुवुराक्रुष्टं लङ्कायां काननौकसः ॥ भेरीमृदङ्गसंघुष्टं तुमुलं रोमहर्षणम् ॥ ३ ॥ बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः । अमृष्यमाणास्तं घोषं विनेदुर्षवत्तरम् ॥ ४ ॥ राक्षसास्तु टुवानां श्रुश्रुवुश्चपि गर्जितम् । नर्दतामिव दृसानां मेघानामम्बरे खनम् ॥ ५॥ दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ॥ जगाम मनसा सीतां दूयमानेन चेतसा ॥ ६ ॥ अत्र सा मृगशावाक्षी रावणेनोपरुध्यते । अभिभूता ग्रहेणेव लोहितार्जुन रोहिणी ॥ ७ ॥ दीर्घमुष्णं च निश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ॥ उवाच वचनं वीरस्तत्कालहितमात्मनः ॥८॥ आलिखन्तीमिवाकाशमुस्थितां पश्य लक्ष्मण ॥ मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा ॥ ९ ॥ अथ रावणस्य वानरसेनागमनश्रवणं-सेत्यादि । | त्यर्थः ॥ ६ ॥ स्मरणप्रकारमाह-अत्रेति । एत- राज्ञा रामेण । व्यवस्थिता शीतोदकादिकं परिगृह्य | च्छोकान्ते प्रकारवचनमितिकरणं द्रष्टव्यं । सा संकेते स्थिता । वीरसमितिः वीरसङ्गः । ॐ सर्वे सभायां | सकलभोगार्हा । मृगशावाक्षी । मृगानुसरणसमये समितिः ’ इत्यमरः । शशिना व्यवस्थिता कृतमर्यादा | यद्धरिणदर्शनकुतूहलेन मृगशिशुवत्तरलतरं विलो ॥ १ ॥ सागरवर्चसा सागरवपरिच्छिन्नेनेत्यर्थः । चनयुगलं तदेवाद्यापि मनसि परिवर्तते । तदाह । ॥ २ ॥ ततः सेनानिवेशानन्तरं । निष्कोलाहळे | यद्वा मृगशाबे मारीचमये अक्षिणी यस्या इति विग्रहः सतीत्यर्थः । आक्रुष्टं सेनाक्रोशं । भावे क्तः । भेरी- us अद्य युद्धयात्रासमये कान्तास्मरणव्यसनमनुः मृदङ्गसंघुष्टमिति समुच्चयः ॥ ३ ॥ घोषवत्तरं राक्षस- | चितमिति तन्नियमितवानिति सूचयति दीर्घमुष्णं च घोषादधिकघोषवत् । क्रियाविशेषणं ॥ ४॥ दृप्तानां | निश्वस्येत्यनेन । तत्कालहितं युद्धयात्रासमये हितं । पूर्णानां । आकाशस्यैव शब्दाश्रयत्वादम्बर इत्युक्तं । | शोकविस्मारकनगरशोभावर्णनरूपं वचनं । यद्वा यद्वा “ प्लवगसैन्यमुलूकजिताजितं ” इतिवदम्बर- अङ्गदः सह नीलेनेत्यादि वाक्यं तत्कालहितं । शब्दस्तत्पर्यायं नभश्शब्दं लक्षयित्वा श्रावणमासमाह तत्साहचर्यादाढ्यं नगरमितिवत् आलिखन्तीमित्या- ॥ ५ ॥ चिह्नयुक्तो ध्वजः । केवलचल पताकेति | दिकं सर्वं वाक्यजातं तत्कालहितमित्युक्तं ॥ ८ ॥ भिदा। चेतसा उपलक्षितः मनसा जगाम । सस्मारे- आलिखन्तीं स्पृशन्तीं । उत्थितां उन्नतां । नगाग्रे शि० सागरवर्चसा सागरस्यसगरवंशोद्भवस्यरामस्यवचैस्तेजोयस्मिन् । किंचसागरात् सागरतरणात् लब्धंवलुयेनतेन । वेगे नोपलक्षितेनबलौघेन । त्रस्तत्वादिविशिष्टावसुंधरा प्रचचाल । स० सागरस्यचचयेनसः । तेनबलौघेन सेन।सडैन । वसुधरा वेगेनपीड्यमानात्रतेवप्रचचाल ॥ २ ॥ स० दूयमानेनेति मनःपदेनचेतःपदेनाप्यन्वेति । ततश्व दूयमानेन चेतसासहितांसीतां दूयमानेनमनसाजगामेत्यन्वयःकृतोभ्यः ।‘‘वृद्धोयूना–’ इत्यादिवसहेतिलाभः । दूयमानेनमनसाविशिष्टां । वैशिष्ट्यंतृतीयार्थं । इतिा ॥ ६ ॥ ति० आत्मनस्तत्कालहितं लकदर्शनकालेआत्मनःप्रीतिकरं । दिव्यपुरीदर्शनजसंतोषद्योतकमितियावत् ॥ ८ ॥ [ पा० ] १ क, ख. ग. ङ. च. झ. ट. राक्षसास्तलवंगानां. १ ख. ग. डुः झ. ज. ट, शुश्रुवुस्तेपि.