पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १११ धृत्तपिङ्गलरक्ताक्षा भीमभीपैगतिस्खराः ॥ भेदयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते ।। ४२ एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥ जयार्थं नित्यमादित्यमुपतिष्ठति बृद्धिमान् ॥ ४३ ॥ नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः ॥ एथैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥४४॥ विक्रान्तो बलवाञ्शूरः पौरुषे स्खे व्यवस्थितः । रामप्रियार्थं प्राणानां दयां न कुरुते हरिः ॥४५॥ गजो गवाक्षो गवयो नलो नीलश्च वानरः । एकैक एव यूथानां कोटीभिर्दशभिर्युतः ॥ ४६ ॥ तथाऽन्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः । न शक्यन्ते बहुत्वातु संख्यातुं लघुविक्रमाः ॥ ४७॥ सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः॥ सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ अष्टाविंशः सर्गः ॥ २८ ॥ शुकेनरावणंप्रति सारणानुक्तानांहनुमददिवानरवीराणां रामलक्ष्मणादीनांच प्रभावादिप्रशंसनपूर्वकं पृथङ्गामनिर्देशन प्रदर्शनम् ॥ १ ॥ तथा लक्षकोब्यादिसर्वसंख्यालक्षणकथनपूर्वकं वानरसेनासु तावत्संख्यापर्याप्तिनिवेदनम् ॥ २ ॥ सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् । बलमादिश्य तत्सर्वं शुको वाक्यमथाब्रवीत् ॥ १ ॥ स्थैितान्पश्यसि यानेतान्मत्तानिव महाद्विपान् । न्यग्रोधानिव गात्रेयान्सालान्हैमवतानिव ॥ २ ॥ एते दुष्प्रसहा राजन्बलिनः कामरूपिणः ॥ दैत्यदानवसंकाशा युद्धे देवपराक्रमाः ॥ ३ ॥ एषां कोटिसहस्राणि नव पञ्च च सप्त च ॥ तथा शङ्कसहस्राणि तथा बून्दशतानि च ॥ ४ ॥ याघ्र्यमुक्तं ॥ ४१ ॥ भीमभीमाः भीमप्रकाराः । एवं सारणेनोक्तं श्रुत्वाशुकस्तेन काढर्येनानुक्तेः प्रकारः सादृश्यं । भीमसदृशाः ईषद्दीमा इत्यर्थः । | स्वयं तत्सर्वं दर्शयत्यष्टाविंशे सगे-सारणस्येति । प्रकारे गुणवचनस्य ” इति द्विर्भावः । तादृशगमन- | शुकः सारणस्य वचः श्रुत्वा तेन काव्येनानुक्तेः स्वराः ते वानराः । ते तव । लङ्कां समीक्ष्य मर्दयन्तीव | स्वयं तत्सर्वं बलं आदिश्य अङ्गुल्या निर्दिश्य । तस्थुः मर्दयन्तीव तिष्ठन्ति । आर्यो लिङ्गव्यत्ययः | रावणं । अथ कात्ख्येन । अत्रवीत् । “ ‘ मङ्गलानन्त- ॥ उपतिष्ठति ॥ ४३ ॥ । ” इत्यमरः । ४२ ॥ उपतिष्ठते एषेवेति संधिरार्षः ४४पराक्रमे । | राक्षसाधिपमित्युक्तं रारम्भप्रश्नकात्ख्यैष्वथो अथ सचिन ।। ॥ पौरुषे प्राणानां प्राणेषु योक्तिद्योतनाय । १ । न्यग्रो ॥ ४५-४७ ॥ प्रविध्वस्तविकीर्णशैलां प्रविध्वस्ताः चूर्णिताः विकोणो विक्षिप्ताः शैलाः यस्याः सा तां तथा धान् वदान् । गाङ्ग्यान् गङ्गातटरुहान् । हेमवतान् ४८॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- हिमवत्पर्वतोद्भवान् ॥ २॥ दैत्यदानवसंकाशः दैत्य- भूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तविंशः | दानवतुल्यबळाः ॥ ३ ॥ शङ्कवृन्दादिस्वरूपमुत्तरत्र २७ स्वयमेव वक्ष्यति । वृन्दशतादिसंख्याः सन्तीति शेषः ति० तेवानराः । ते तव । लङ्कांसमीक्ष्य मर्दयन्तीव मर्दयन्तइचतिष्ठन्ति । शि० एके प्रधानाः । सर्जेयेनिवसन्ति तेसर्वे लङ्कांमर्दयन्तीव । अतएव समीक्ष्यतस्थुः । एतेन लिङ्गव्यत्ययआर्षः इत्युक्तिश्चिन्या ॥ ४२ ॥ इतिसप्तविंशःसर्गः ॥ २७ ॥ स० बलं रामबलं रामसेनां । तत्सर्वं स्वेनतेनापिज्ञातं सर्वमादिश्य । रामेणोक्तवचश्चादिश्य विज्ञाप्य । स्थितस्यसारणस्यवचः श्रुत्वा स्थितंरावणंप्रति शुकोऽथवाक्यमब्रवीत् ॥ १ ॥ ति० गाढूयान् गङ्गातटोत्पन्नान् । अनपत्येपिढगार्षः ॥ २ ॥ ति० एषां [ पा० ] १ ङ. च. झ. ज. ट. वृत्तपिङ्गलने त्राहिमहाभीमगतिस्खनाः. २ घ. भीमतरस्खनाः . ३ क. ग. ज. मिमर्दयि षयोलङ्कांसर्वेतिर्धन्युदीक्ष्यते. ४ ङ, छ, झ. ज. वीर्युवन् ५ घ. पर्यवस्थितः. ६ क. ग. च. छ. ज. ज. स्फीतान्. ७ ड: ट, शङ्कसहस्राणि.