पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते । तव चाख्यांस्यते नूनं निशायां राक्षसैर्वधम् ॥२६॥ सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् ॥ हृदयेनावदीर्णेन नभविष्यति राघव ॥ २७ ॥ मम हेतोरनार्याया ह्यनर्हः पार्थिवात्मजः ॥ रामः सागरमुत्तीर्य संस्खवान्गोष्पदे हतः ॥ २८ ॥ अहं दाशरथेनोढा मोहात्खकुलपांसनी । आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ २९ ॥ नॅनैमन्यां मया जातिं वारितं दानमुत्तमम् । याऽहमेवेह शोचामि भार्या सर्वातिथेरपि ॥ ३०॥ साधु पीतय मां क्षिप्रं रामस्योपरि रावण । समानय पतिं पत्या कुरु कल्याणनुत्तमम् ॥ ३१ ॥ शिरसा मे शिरश्वाय कायं कायेन योजय ॥ रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ॥ ३२ ॥ [ सुहूर्तमपि नेच्छामि जीवितुं पापजीविता । श्रुतं मया वेदविदां ब्राह्मणानां पितुगृहे ॥ यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ ३३ ॥ क्षमा यसिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता । अहिंसा चैव भूतानां तमृते का गतिर्मम ॥३४॥ ईंति सा दुःखसंतप्ता विललापायतेक्षणा । भर्तुः शिरो धेनुस्तत्र समीक्ष्य च पुनः पुनः ॥ ३५॥ एवं लालप्यमानायां सीतायां तत्र राक्षसः। अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ ३६ ॥ विजयस्खार्यपुत्रेति सोभिवाद्य प्रसाद्य च ॥ न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ ३७ ॥ अमात्यैः सहितैः सर्वैः प्रैहस्तः समुपस्थितः । तेन दर्शनकामेन धैर्य प्रस्थापिताः प्रभो ॥ ३८ ॥ नूनमस्ति महाराज राजभावात्क्षमान्वितम् ॥ किंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ ३९ ॥ क्ष्यति ॥ २५ ॥ सः लक्ष्मणः। परिपृच्छन्त्यास्तस्याः | सर्वातिथेः। सर्वरक्षितुरित्यर्थः । सर्वातिथिपूजकस्येति ते मित्रघळस्य वधं तघवधं चाख्यास्यते ।। २६ ॥ सुतं | वाऽर्थः । भार्यापि याहं इह जन्मनि अद्य भोगंकाल हतं सुप्तस्त्वदशायां हतमित्यर्थः । अवदीर्णेन भिन्नेन । | एव' शोचामि ॥ ३० ॥ समानय योजय । उत्तमं हृदयेनोपलक्षिता सा नभविष्यति न जीविष्यति | कल्याणं पतिसंयोगरूपं ॥ ३१-३४ ॥ शिरः ॥ २७ ॥ अनार्यायाः दुश्शीलायाः । मम हेतोः | धनुश्च । तत्र पुरोदेशे ।। ३५ ॥ लालप्यमानायां प्रल मन्निमित्तं । अनर्हः एतादृशसौप्तिकवधानर्हः। साग- | पन्त्यां । भर्तारं रावणं । अनीकस्थः द्वाररक्षी । ननु रसुत्तीर्य गोष्पदे हतः खरतरखरादीन्हत्वा क्षुद्रण | लौकिकीषु काचिदिव सीता भर्तुशिरस्साक्षात्कारेपि प्रहस्तेन हत इत्यर्थः ॥ २८ ॥ स्वकुलपांसनी स्वकुळ- चिरं रुदित्वा विलप्य कथं जीवितं धारयति स्म । दूषणी । अहं मोहात् अज्ञानात् । दाशरथेनोढास्मि । उच्यते । अनयोर्दिव्यदम्पत्योः परस्परसत्तैव जीवित अतो रामस्य भार्येव मृत्युरजायत ।२९॥ मया अन्य | धारणे निमित्तं नतु ज्ञानाज्ञाने । अतो भर्तुर्जीवितवै- जातिं प्राप्य । यद्वा अन्यां जातिं अन्यस्मिञ्जन्मनि । कल्याभावात्सा जीवति स्म ।३६।। अनुप्राप्तं द्वारीति उत्तमं दानं वारितं । कन्यादानं वारितमित्यर्थः । | शेषः ॥ ३७ ॥ वयमितिभयेन बहुवचन बहूनाम- तत्र हेतुमाह--येति । सर्वे अतिथयो यस्य तस्य | न्तःपुरे समागमासंभवात् ॥३८॥ प्रहस्तेन प्रेषितोपि प्रश्नकरिष्यति ।‘‘ दिशंप्रव्राजितःसवैर्लक्ष्मणःप्लवगैःसह ” इतिलक्ष्मणस्यजीवव्वोक्तेरियमुक्तिर्युक्ता । परिप्रेक्षति द्रक्ष्यतीत्यर्थइ- तिनगोजिभट्टः । तत्रपरस्मैपदितेक्षधातोर्निर्वाह्य। एवं ‘‘सतस्याभपरिपृच्छन्त्याः” इत्यनुक्तानुवादास्वारस्यंचपरिहार्ये ॥ २५ ॥ ति० आर्यपुत्रशब्दोयद्यपिस्त्रीभिर्भर्तरिप्रयुज्यतेप्रायेण । तथापि पूजामात्रेसामान्यतःप्रयोगोपबोध्यः॥ स० आर्यपुत्र स्वामिपुत्र । स्यादथैःखामिवैश्ययोः ” इत्यमरः । अरयः अपुत्रायेनेतिवा। तेनआर्यपुत्रेति पतिंप्रतिभार्यासंबोधनस्यैवसर्वत्रसस्वेनकथमेव [ पा० ] १ ड. ज. झ. ट. अनघः २ क.ट. वीर्यवान् ३ क. ग. घ. ज. नूनंमन्येमयाजाते. ४ ख.-ट. मधैव ५ ख. ---ट. सर्वातिथेरिह. ६ ख• ङ.--ट. घातयमां. ७ इदंश्लोकद्वयंप्राचीनकोशेषुनदृश्यते, औत्तराहपाठएवदृश्यते. ८ ङ. च. छ. झ. ट. इतीवदुःख. ज. इतिदुःखेनसंतप्ता. ९ ख. ग. घ. विललापाकुलेन्द्रिया. १० ग. ङ. --ट. धनुर्वैवददर्श जनकात्मजा, क, ख, घ, धनुस्तत्रसमीक्ष्यञ्जनकात्मजा ११ घ, ङ. झ. जब ट. सहितः. १२ ङ. झ. प्रहस्तस्वामुपस्थितः १३–ट. अहंप्रस्थापितःप्रभो. घ. खयंप्रस्थापितःप्रभो.