पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः ४१] श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । १६१

  • +

सर्वे विकृतलाठूलाः सर्वे दंष्ट्रानखायुधाः सर्वे विकृतचित्राङ्गणः सर्वे च विकृताननाः ॥ ४४ ॥ दशनागबलाः केचित्केचिद्दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ ४५ ॥ सन्ति चौघबलाः केचित्केचिच्छतगुणोत्तराः ॥ अप्रमेयुबलाश्चान्ये तत्रासन्हरियूथपाः ॥ ४६ ॥ अङतश्च विचित्रश्च तेषामासीत्समागमः । तत्र वानरसैन्यानां शलभानामिवोद्यमः ॥ ४७ ॥ परिपूर्णमिवाकाशं संछन्नेव च मेदिनी । लङ्कमुपनिविथैश्च संपतद्भिश्च वानरैः। ४८ शतं शतसहस्राणां घृथगृक्षवनौकसाम् । लङ्काद्वाराण्युपाजग्मुरन्ये योद्धे समन्ततः ॥ ४९ ॥ आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवङ्गमैः ॥ ५० ॥ अयुतानां सहस्त्रं च पुरीं तामभ्यवर्तत ॥ ५१ ॥ वानरैर्बलवद्भिश्च बभूव दुमपाणिभिः ॥ संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना ॥ । ५२ ॥ राक्षसा विस्मयं जग्मुः सहसाऽभिनिपीडिताः ।। वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः ॥ ५३ ॥ महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः। । सागरस्येव भिन्नस्य यथा स्यात्सलिलखनः ॥ ५४ ॥ तेन शब्देन महता सप्राकारा सतोरणा । लङ्का प्रचलिता सर्वा सशैलवनकानना ।। ५५ ॥ रामलक्ष्मणगुप्त सा सुग्रीवेण च वाहिनी ॥ बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः॥ ५६ ॥ राघवः सन्निवेश्यैव सैन्यं खं रक्षसां वधे । संमध्य मन्त्रिभिः सार्दै निश्चित्य च पुनः पुनः। आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्ववित् ॥ ५७ ॥ शैलाग्रानिति पुंस्त्वमार्षे ॥ ४३ ॥ विकृतलाङ्गलाः |च्छद्भिस्तु । आकाशं पूर्ण । भूमाववकाशाभावादिति ऊर्वं प्रसारितपुच्छाः । विकृतचित्राङ्ग इत्यत्र | भावः । ४८ ॥ शतसहस्राणां । अरक्षवनौकसां शतं विकृतत्वं कोपरक्तमुखनेत्रत्वं । अतएव चित्रं चित्रवर्ण | पूर्वनियुक्तेभ्योतिरिक्तं लङ्काद्वाराण्युपाजगाम । अन्ये अङ्ग येषां ते तथोक्ता इति विग्रहः । विकृताननाः | वानराः समन्ततः युद्धार्थमुपाजग्मुरित्यन्वयः ॥४९॥ ।। राक्षसविडम्बनाय कुटिलितमुखाः ॥ ४४ ॥ दश- | आवृत इत्यर्धमेकं वाक्यं । स गिरिः त्रिकूटः ।।५० । गुणोत्तराः शतनागबला इत्यर्थः । ४५ ॥ ओघ- | अयुतानामित्यर्ध । अयुतानां सहस्त्रं च तां पुरीम बलाः आघसह्याकनागबला । शतगुणोत्तराः | भ्यवर्ततेत्यनेन पूर्वोक्तस्य द्वारावरणस्यानन्तरं अयुतानां ओघसह्याकनागबलेभ्यः शतगुणेन उत्तराः श्रेष्ठा | सहस्र च पुरां तां पर्यवारयदित्युच्यते ॥ ५१ ॥ इत्यर्थः । अप्रमेयबलाः अपरिच्छेद्यबलाः ॥ ४६ ॥ दुष्प्रवेशा बभूवेत्यन्वयः ॥ ५२ ॥ अभिनिपीडिताः अङ्गतः आश्चर्यभूतः। विचित्रः वानरगोपुच्छभल्लू- | उपरुद्धाः । राक्षसाः। विस्मयं आश्चर्यं जग्मुः ॥५३॥ कजुष्टतया नानावर्णः । तत्र लङ्कायां तेषां वानरसै- | तत्र त्रिकूटशिखरे । भिन्नस्य भिन्नमर्यादस्य । सागर न्यानां । समागमः आगमनं । शलभानां शरभाणां | स्येव अभिवर्ततः अभिवर्तमानस्य बलौघस्य । सलिल- अष्टापदसृगाणां । उद्यमः समागम इव आसीत् । स्वनो यथा स्यात् तथा महाञ्छब्दो बभूवेति तथा भयंकरोऽभूदित्यर्थः । यद्वा यथा शलभानां | योजना । अतो न यथाशब्दवैयर्थं ॥ ५४ ॥ समागमो युगपद्भवति तथेति युगपत्पतने दृष्टान्तः | सशैलवनकाननेत्यत्र वनं उद्यानं । ५५ ॥ सुग्रीवे ॥ ४७ ॥ परिपूर्णमिति अत्र इवशब्दद्वयमपि वाक्या | णेति रक्ष्यसाहित्यमुच्यते ॥ ५६ ॥ राघव इत्यादि लङ्कारे । उपनिविष्टैः पृथिवी पूर्णा । संपतद्भिः आग- | सार्धश्लोकद्वयमेकान्वयं । । वधे विषये । आनन्तर्यं तुमित्यर्थः ॥ ३३ ॥ स० नवराक्षसादीनामिवमायिकइयाह-विचित्रइति । विगतमायइत्यर्थः । ‘‘चित्राखुपर्णगोखंबा सुभद्रादन्तिकासुच। मायायां” इतिभानुदीक्षितोदाहृताभिधानात् । विचित्रः अगगनगइतिा। ‘ लेख्यतिलकेषुविहायसि इतिविश्वः ॥ ४७ ॥ ति७ ऋक्षवनौकसांशतसहस्राणां । शतकोटिरित्यर्थः । `‘एवंचकोटिसंख्या:पृतनाः लङ्काद्वाराण्युपाजग्मुः । पृतनाःळक्षेत्यत्रसंधिरार्षः ॥ ४९ ॥ स० रक्षसांव । एतेन लोकानुकृत्या।एवराजनीत्यनुसरणं । नष्टणोतिरावणोतोमारणमेवनि [ पा० ] १ ख. ग. गैलानामिवसंगसः, ङ, च, छ. झ. ज. ट, शलभानामिवोद्मः, २ ङ. झ. ट. पृतनाझीवनौकसां. ११ वा. रा. १९८