पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १६९ त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ वानरराक्षसानांद्वन्द्वयुद्धम् ॥ e युध्यतां तु ततस्तेषां वानराणां महात्मनाम् ॥ रक्षसां संबभूवाथ बलकोपः सुदारुणः ॥ १ ॥ ते हयैः काञ्चनपीडैर्वजैश्चाग्निशिखोपमैः । रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः ॥ निर्ययू रौक्षसव्याघ्रा नादयन्तो दिशो दश । राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥ ३ ॥ वानराणामपि चमूर्तृहत्ती जयमिच्छताम् ॥ जैभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ॥ एतसिन्नन्तरे तेषामन्योन्यमभिधावताम् ॥ रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत । अङ्गदेनेन्द्रजित्साधु वालिपुत्रेण राक्षसः । अयुध्यत महातेजाख्यम्बकेण यथाऽन्तकः ॥ ६ ॥ प्रजद्धेन च संपातिर्नित्यं दुर्मर्षणो रणे । जम्बुमालिनमारब्धो हनुमानपि वानरः ॥ संगतः सुमहक्रोधो राक्षसो रावणानुजः ॥ समरे तीक्ष्णवेगेन मित्रश्नेन विभीषणः ॥ ८ ॥ तपनेन गजः सार्ध राक्षसेन महाबलः॥ निकुम्भेन महातेजा नीलोपि समयुध्यत ॥ ९ ॥ वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः। ॥ संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः ॥ १० ॥ अनिकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ॥ सुप्तनो यज्ञकोपश्च रामेण सह संगताः ॥ ११ ॥ वजमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः। ॥ राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ १२ ॥ वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ॥ समरे तीक्ष्णवेगेन नलेन समयुध्यत ॥ १३ ॥ धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः ॥ स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥ १४ ॥ वानराश्वपरे भीमी राक्षसैरप्रैः सह ॥ न्डै सेंमीयुर्बहुधा युद्धाय बहुभिः सह ।। १५॥ तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् । रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥ १६ ॥ तान्येव कर्दमो यस्मिन् स मांसशोणितकर्दमः । तृतीया । राक्षसव्याघ्राः राक्षसश्रेष्ठाः । राक्षसश्रेष्ठ अद्भुतोपमः दुर्लभोपम् इति यावत् ।। ४७-४८ ॥ त्वेपि जात्यन्तरत्वं संभवतीति राक्षसा इत्युक्तं ।। २- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ६ ॥ दुर्मर्षणः दुःसहः । प्रजबो राक्षसः । संपातिः रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विचत्वारिंशः विभीषणसचिवः आरब्धः हन्तुमिति शेषः सर्गः ॥ ४२ ॥ । ७-१० ॥ अनिकेतुरिति । सुप्तन्नयज्ञकोपौ चेति वापाठः।।११। राक्षसाभ्यां वजमुष्टयशनिप्रभाभ्यां अथ द्वन्द्वयुद्धं वर्णयति त्रिचत्वारिंशे–युध्यतां कपिमुख्यौ मैन्दद्विविदौ । अनेन परस्परसंगतिरुक्ता त्वित्यादि । वानराणां युध्यतां वानरेषु युध्यमानेषु ।॥ १२ ॥ रणदुर्धरः रणे दुर्निग्रहः ॥ १३--१४ ॥ बलकोपः सेनायाः कोपः । बलेयविभक्तिकनिर्देशः द्वन्द्वं द्वन्द्वत्वं । बहुधा युद्धाय शत्रास्त्रबाहुचरणप्रभू ॥ १ ॥ ते हयैरित्यादिश्लोकद्वयमेकान्वयं ॥ काय- | तिभिर्युद्धाय । बहुभिरितिराक्षसविशेषणाद्वानराश्चे- नापीडैः स्वर्णमयशेखरैः । हयैरित्याद्युपलक्षणे | त्यत्रापि बहव इति विशेषणं विज्ञेयं ॥ १५ ॥ तुमुलं जग्मुर्गणाएकेपिशाच—दरक्षसाम् । ततोभिपततांतेषामदृश्यानांदुरात्मनाम् । अन्तर्धानवधृतज्ज्ञधकारसविभीषणः ।” इतिभारत वनपर्वोक्तेनुसन्धेयः ॥ ४८ ॥ इतिद्विचत्वारिंशःसर्गः ॥ ४२ ॥ ति० बलरोषः परस्परबलदर्शनजोरोषः । एतावद्दिनयुद्धे पिबहवएवतिष्ठन्तीत्येवंरोषइतिभावः ॥ १ ॥ ति० निर्ययुरिति । अनेनवाल्मीकिनापिप्रत्यवहारोध्वनितः ॥ ३ ॥ ति७ शत्रुघ्नेन तदाख्यरक्षसा । मित्रश्नेनेतिकचित्पाठः । [ पा० ] १ ड. झन् ट. बलरोषः. २ ड. झ. ट. पीडैर्गजैश्च. ३ ख. ङ. --ट. राक्षसावीराः. ४ च. अभ्यधावततस्सेनां ५ ङ. -ट. घोरकर्मणां. ६ घ. ड. ज. झ. ट. संगतस्तु• ७ च. छ. अ. क्रोधाद्राक्षसो. ८ ङ. झ. ट. शत्रुघ्नेन. ९ क ख ग. मित्रश्नोयज्ञकेतुश्च. ४. झ. ट. मित्रघ्नो. १० ख, ङ. छ. झ. अ. ट. घोराः, ११ ङ, -ट. समीयुस्सहसायुवाच वा• रा. १९९