पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १५ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १७५ तं भीमवेगा हरयो नाराचैः वैतविग्रहः । अन्धकारे न ददृशुर्मेधैः स्रर्यमिवावृतम् ॥ ६ ॥ रामलक्ष्मणयोरेव सर्वदेहभिदः शरान् ॥ भृशमावेशयामास रावणिः समितिंजयः ॥ ७ ॥ निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्मणौ । क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ॥ ८ ॥ तयोः भूतजमार्गेण सुस्राव रुधिरं बहु ॥ तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ॥ ९ ॥ तैतः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः ॥ रावणिम्नतरौ वाक्यमन्तर्धानगतोऽब्रवीत्। १ युध्यमानमनालक्ष्यं शक्रोपि त्रिदशेश्वरः। ॥ द्रष्टुमासादितुं वाऽपि न शक्तः किं पुनर्युवाम् ॥११॥ ग्रीवृताविषुजालेन राघवौ कङ्कपत्रिणा ॥ एष रोषपरीतात्मा नयामि यमसादनम् ॥ १२ ॥ एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ॥ निर्बिभेद र्शितैर्बाणैः प्रजहर्षे ननाद च ॥ १३ ॥ भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः। भूयो भूयः शरान्घोरान्विससर्ज मैहामृधे ॥ १४ ॥ ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान् । रामलक्ष्मणयोर्वीरो ननाद च मुहुर्दूहुः॥ बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि ॥ निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ॥ १६ ॥ ततो विभिन्नसर्वाङ्गौ शरंशल्याचितावुभौ ॥ ध्वजाविव महेन्द्रस्य रज्जुमृक्तौ प्रकम्पितौ ॥ १७॥ तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ ॥ निपेततुर्महेष्वासौ जगत्यां जगतीपती ॥ १८ ॥ | परमात्ररूपैरिषुभिः ॥ ५–६ ॥ भृशं सर्वदेहभिदः | बद्धतयावस्थानंतु धर्म निरतानामपिकदाचिदापदुपति शरान् रामलक्ष्मणयोरेवाधिकरणयोरावेशयामास टंति निवर्ततेचझटितीति लोकानां प्रदर्शनायेति । एवं ॥ ७ ॥ निरन्तरशरीरौ कृताविति शेषः । शरतां मोहादिष्वपिद्रष्टव्यं ॥ ९ ॥ पयेन्तरक्ताक्ष इत्यनेन गतैः शरकार्ये भेदनादिकं कुर्वद्भिरित्यर्थः । ८ । ईषत्कोपवत्त्वं लक्ष्यते ॥ १० ॥ अनालक्ष्यं यथा क्षतेन जातो मार्गः क्षतजमार्गः। ननु, “ न भूतस• | भवति तथा युध्यमानं मां शक्रस्त्रिदशेश्वरोपि द्रष्टुं बसंस्थानो देहोस्य परमात्मनः । न तस्य प्राकृता मायया बलान्तरेण आसादितुंवापि नशक्तः । किं पुन मूर्तिमीसमेदोस्थिसंभवा” इत्यादिभिः रामलक्ष्मणयो- ध्रुवां मानुषावित्यर्थः ।। ११ । राघवाविति संबोधनं । र्दिव्यविग्रहस्याप्राकृतत्वस्मरणात्कथं रुधिरोद्गमइति अत्रापि युवामिति द्वितीयान्ततया विपरिणम्यानुष चेदत्राहुः । वस्तुतोऽनयो रुधिराभावेपि मनुष्यभाव- जनीयम् । कङ्कपत्रिणा कङ्कपत्रवता । एष इत्यव्यव नानुरोधेन नट इव रुधिराणि दर्शयतः स्म । नन्वेवं | धानद्योतनाय ॥१२॥। धर्मज्ञाविति । शब्दवेधप्रयोगा निर्बन्धेन मनुष्यभावं भावयतः किं प्रयोजनं । शृणु। | सहिष्णू इत्यर्थः ।। १३ ॥ अजनोपरिप्रदेशस्य धूसर सर्वात्मना मनुष्यभावनाननुरोधे जन एवं मन्येत । त्वसंभवात् भिन्नेत्युक्तं ॥१४-१५॥ । निमेषान्तरमा- नायं मर्यः किं तु देवः तेन तद्वदस्माकं न शक्यमनुत्रेण निमेषावकाशमात्रेण क्षणमात्रेणेत्यर्थः । । १६ ।। ऋतुं धर्मानिति । सर्वथामनुष्यभावनायांतुमहाजन- शरशल्याचितौ शराग्रश्नोतौ कृतौ । रज्जुमुक्तौ मुक्त- नुष्ठानदर्शनेन स्खयमनुष्ठास्यतिलोक इतिरहस्यं । राव- रजू । अतएव प्रकम्पितौ महेन्द्रस्य ध्वजाविव कृतौ । णस्य मनुष्यैकवध्यत्वेन तद्भावनेत्यप्याहुः । नागपाश- | जगत्यां भूमौ । जगतीपती भूपती ॥ १७–१८ ॥ । ९ रामानु०पन्नगैःशरतांगतैः। शरकार्यभेदनं । पन्नगकायसंवेष्ठनंचकुर्वद्भिरित्यर्थः ॥ ८ ॥ शि० क्षतजमार्गेण रुधिरविषयकवि- चारेण । रामलक्ष्मणशरीरेभीतिजनकरुधिरप्रदर्शनायेत्यर्थः । तयोः रामलक्ष्मणयोरुपरिबहु रुधिरंसुस्राव माययास्रावयामास । अन्तर्भावितणिजर्थःस्रवतिः ॥ ९ ॥ ति० प्रापितौ बन्धनमितिशेषः ॥ १२ ॥ [ पा० ] १ ख. च. अ. वारितास्तु. २ ग• ङ-ट. तक्षविक्षताः३ क. ख. बैं.–ट. तावुभौराम. ४ च. छ. अ. अंथर राक्षसवीरोसौ. ख• अथराक्षसवयसौ. ५ हा प्रापिताविषु. घ. प्रावृताविषु, ख. आविद्धविषु. ६ घ, ङ. शरैस्तीक्ष्णैः, ख. च. छ. र शितैर्बाणैःप्रतोत्रैरिवकुजगै. ७ घ. विजयंधनुः८ घ. झ. ट. भूयएवशरान्. ९ घ. चमूमुखे. १० च. घ्रं. ११ घं. शरजालाचित।वुभौ. छ. शरशल्यान्वितौकृतौ गः ङ. च. झ. ब. ट. शरशल्याश्चितौ कृतौ.