पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एतस्मिन्नन्तरे रामः प्रत्ययुध्यत वीर्यवान् । स्थिरत्वात्सर्वयोगच शरैः संदानितोपि सन् ॥ ३ ॥ ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् । आतरं दीनवदनं पर्यदेवयदातुरः॥ ४ ॥ किंनु मे सीतया कार्यं किं कार्यं जीवितेन वा ।। शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥५॥ शक्या सीतासमा नारी मर्यलोके विचिन्वता । न लक्ष्मणसमो भ्राता सचिवः सांपरायिकः ॥६॥ परित्यक्ष्याम्यहं प्रीणं वानराणां तु पश्यताम् । यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥ ७ ॥ किंनु वक्ष्यामि कौसल्यां मातरं किंनु कैकयीम् । कथमम्यां सुमित्रां च पुत्रदर्शनलालसाम् ॥८॥ विवरसां वेपमानां च क्रोशन्तीं कुररीमिव ॥ कथमाश्वासयिष्यामि यंदा यास्यामि तं विना ॥ ९ ॥ कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ॥ १० ॥ मुया सह वनं यातो विना तेन गतः पुनः । उपालम्भं न शक्ष्यामि सोढं बत सुमित्रया ॥ ११ ॥ इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ॥ १२ ॥ धिङमां दुष्कृतकर्माणमना” “त्कृते ह्यसौ । लक्ष्मणः र्पतितः शेते शरतल्पे गतासुवत् । त्वं नित्यं स विषण्णं मामावासयसि लक्ष्मण । गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ॥१४॥ येनाद्य निहता युद्धे राक्षसा विनिपातिताः । तस्यामेव क्षितौ वीरः स शेते निहतः परैः ॥ १५ ॥ शयानः शरतल्पेऽसिन्धंशोणितपरिप्लतः॥ ३रजालैश्चितो भाति भास्करोस्तमिव व्रजन् ॥ १६ ॥ बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् ॥ रुजा चंबुवतोप्यस्य दृष्टिरागेण मुच्यते ॥ १७ ॥ यथैव मां वनं यान्तमनुयातो महाद्युतिः॥ अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ १८ ॥ इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ।। इमामद्य गतोऽवस्थां ममानार्थस्य दुर्नयैः ॥ १९ ॥ तावित्यन्वयः । शोकपरिप्सुताः शोकपूर्णाः ॥१-२ ॥ | नमित्यनेन तद्यशो मया न लब्धमिति खिद्यति स्थिरत्वात् धीरत्वात् । सत्त्वयोगात् बलयोगात् । । १०।। यो मया सह वनं यातः तेन विनाऽयोध्यां संदनितोपि बद्धोपि । “ बडे संदानितं मूतं '” इत्य- | गतोहं सुमित्रा कृतमुपालम्भं उक्तप्रकारं सोढं कथं मरः ॥ ३ ॥ अर्पितं शरैरिति शेषः ॥ ४ ॥ किं | शक्ष्यामि । ११ ।। इहैवेत्यर्घ ॥ १२ ॥ दुष्कृतक- त्वित्यादिश्लोकद्वयं । विचिन्वता मयेति शेषः । | मोणं । लक्ष्मणवनानयनमेव दुष्कृतं कर्म ।१३। स सचिवः सहयः । साम्परायिकः युद्धे साधुः। त्वमित्यन्वयः ॥ १४–१५ ॥ शयान इति । अय युद्धायत्योः सम्परायः ’ इत्यमरः ॥ ५–६ ॥ | मिति शेषः । अत्र शरतल्पस्थानीयोस्तगिरिः । शर पञ्चत्वं मृतिं ।।७॥। किं न्वित्यादिश्लोकद्वयमेकान्वयं। स्थाने किरणा: । शोणितस्थाने रक्तवर्णत्वं ।। १६ ॥ अहं तं लक्ष्मणं विना अयोध्यां यदा यास्यामि तद | रुजा व्यथा। दृष्टिरागेण वीक्षणप्रेम्णा ॥ १७ । तथैव कौसल्यां कैकयीं च किं वक्ष्यामि । सुमित्रां कथमा- तेन प्रकारेण । मात्रादिस्नेहमविचार्येत्यर्थः। यमक्ष । श्वासयिष्यामि । ८-९ । कथमित्यर्थं । यशस्व | यमित्यत्रापि यान्तमित्यनुषज्यते ॥ १८-१९ ॥ स० प्रख्यबुध्यत । तत्र निमित्तमाह । स्थिरवत् प्रलयादावप्येकयैव स्थैर्यात् । नियनित्यत्वादितियावत् । सत्वयोगात् बलोपा यात् । संदानितोबद्धःसन् । एतेनासुरमोहनायरामःखेच्छयैवसंदानितइतिज्ञायते ॥ ३ ॥ स० कौसल्यां किंनुवक्ष्यामि एतेनकौ- सल्यायारामइवलक्ष्मणपिप्रेमेतिसूच्यते । स० वेपन्तीं वेपमानां कुररीमिववेपमानामित्यन्वयः ९ ॥ tते० शरभूतः शरैर्याप्तशरीराच्छररूपंप्राप्तः । तत्तद्रन्ध्रनिस्सरद्रुधिरव्याप्तशराःकिरणस्थानीयाः ॥ १६ ॥ [ पा० ] १ क. पतितं. २ ख. च. छ. ज. लक्ष्मणेभ्रातरंदीनंक. घ. लक्ष्मणेभ्रातरंरामः ३ क. ख. ध. -ट, कायेल 5धया. ग. कार्यलङ्कया ४ क. ट, प्राणान्वा. ५ च. झ. ज. ट. वेपन्तीं. ६ क. ख. ग. च. -ट. यदि. ७ ङ मत्कृते. ८ ङ. झ. पातितः ९ ङ. -ट. बहवोयुद्धे निहताराक्षसाःक्षितौ । तस्यामेवाद्यशरस्वंशेषेविभिहतःशरैः, १० झ. सशोणितपरिवृतः, ११ ङ. च. झ. ब. ट. शरभूतस्ततोभासि. १२ ङ. -ट, चाब्रुवतोयस्य ,